% Text title : Shri Kalyana Stavaraja 08 19 % File name : kalyANastavarAjaH.itx % Category : devii, devI, stavarAja % Location : doc\_devii % Author : Manmatha % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 08-19 % Latest update : August 15, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kalyana Stavaraja ..}## \itxtitle{.. shrI kalyANastavarAjaH ..}##\endtitles ## कल्याणवृष्टिभिरिवामृतपूरिताभि\- र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः । सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भक्तिमतां जनानाम् ॥ 1॥ एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेन सलिलस्थगिते च नेत्रे । सान्निध्यमुद्यदरुणायतलोचनस्य त्वद्विग्रहस्य सुधया परयाप्लुतस्य ॥ 2॥ ईशित्वभावकलुषाः कति नाम सन्ति । ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः । एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति ॥ 3॥ लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् । कन्दर्पभावसुभगास्त्वयि भक्तिभाजः त्वं (सं) मोहयन्ति तरुणी वनत्रयस्य ॥ 4॥ ह्रीङ्कारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिणेत्रे । यत्सुस्पृशो यमभटाभिभवं विहाय दीव्यन्ति नन्दनवने सह लोकपालैः ॥ 5॥ हन्तुः पुरामधिगलं परिघूर्णमानः क्रूरः कथं नु भविता गरलस्य वेगः । नाश्वासनाय यदि मातरिदं त्वदर्धं देहस्य शश्वदमृताप्लवशीतलस्य ॥ 6॥ सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः । किञ्च स्फुरन्मकुटमुज्ज्वलमातपत्रं द्वे चामरे च महतीं वसुधां ददाति ॥ 7॥ कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः । आलोकय त्रिपुरसुन्दरि मामनाथं त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥ 8॥ हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु । त्वामेव देवि मनसाहमनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव ॥ 9॥ लक्षेषु सत्स्वपि तवाक्षिविलोकनानां आलोकय त्रिपुरसुन्दरि मां कथञ्चित् । नूनं मया तु सदृशः करुणैकपात्रं जातो जनिष्यति जनो न तु जायमानः ॥ 10॥ ह्रीं ह्रीमितिप्रतिपदं जपतां तवाख्यां किं नाम दुर्लभमिह त्रिपुराधिवासे । मालाकिरीटमदवारणमानिनीय तं सेवते वसुमती स्वयमेव लक्ष्मीः ॥ 11॥ सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानकुशलानि सरोरुहाक्षि । वल्लोचनानि दुरितौघनिवारणानि मामेव मातरनिशं कलयन्तु मान्यम् ॥ 12॥ कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य । पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्ति रेका ॥ 13॥ लग्नं सदा भवतु मातरिदं त्वदीय तेजः परं बहुलकुङ्कुमपङ्कशोणम् । भास्वकिरीटममृतांशुकलावतंसं मध्येत्रिकोणनिलयं परमामृतार्द्रम् ॥ 14॥ ह्रीङ्कारमेव तव नाम तदेकरूपं किं नाम सुन्दरि सरोजनिवासशीले । त्वत्तेजसा परिणतं विदधाति भूत\- सर्गं तनोति सरसीरुहसम्भवोऽयम् ॥ 15॥ ह्रीङ्कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रं यः प्रतिवासरं तव पुरो ह्येतज्जपेन्मानवः । तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीः स्थिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ 16॥ कुवलयदलनीलं बर्बरस्निग्धकेशं पृथुतरकुचभारं क्रान्तकान्तावलग्नम् । किमिह बहुभिरुक्तैः त्वत्त्वरूपं परं तत् सकलभुवनमातः सन्ततं सन्निधत्ताम् ॥ 17॥ माणिक्यमागलिकसूत्रितपालिकेन मन्दस्मितेन म(व)दनारुणपङ्कजेन । कालान्तदीर्घमणिमङ्गलसूत्रकण्ठी\- मम्बां विशालनयनां मनसा स्मरामि ॥ 18॥ इति मन्मथेन विरचितः श्रीकल्याणस्तवराजः सम्पूर्णः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}