कमलाष्टकम्

कमलाष्टकम्

न्यङ्कावरातिभयशङ्काकुले धृतदृगङ्कायतिः प्रणमतां शङ्काकलङ्कयुतपङ्कायताश्मशितटङ्कायितस्वचरिता । त्वं कालदेशपदशङ्कातिपातिपतिसङ्काश वैभवयुता शं काममातरनिशं कामनीयमिह सङ्काशयाशु कृपया ॥ १॥ आचान्तरङ्गदलिमोचान्तरङ्गरुचिवाचां तरङ्गगतिभिः काचाटनाय कटुवाचाटभावयुतनीचाटनं न कलये । वाचामगोचरसदाचारसूरिजनताचातुरीविवृतये प्राचां गतिं कुशलवाचां जगज्जननि याचामि देवि भवतीम् ॥ २॥ चेटीकृतामरवधूटीकराग्रधृतपेटीपुटार्घ्यसुमनो- वीटीदलक्रमुकपाटीरपङ्कनवशाटीकृताङ्गरचना । खेटीकमानशतकोटीकराब्जजजटाटीरवन्दितपदा या टीकतेऽब्जवनमाटीकतां हृदयवाटीमतीव कमला ॥ ३॥ स्वान्तान्तरालकृतकान्तागमान्तशतशान्तान्तराघनिकराः शान्तार्थकान्तवकृतान्ता भजन्ति हृदि दान्ता दुरन्ततपसा । यां तानतापभवतान्तातिभीतजगतां तापनोदनपटुं मां तारयत्वशुभकान्तारतोऽद्य हरिकान्ताकटाक्षलहरी ॥ ४॥ यां भावुका मनसि सम्भावयन्ति भवसम्भावनापहृतये त्वं भासि लक्ष्मि सततं भाव्ययद्भवनसम्भावनादिविधये । जम्भारिसम्पदुपलम्भादिकारणमहं भाव्यमङ्घ्रियुगलं सम्भावये श्रुतिषु सम्भाषितं वचसि सम्भाष्य तस्य तव च ॥ ५॥ दूरावधूतमधुधारागिरोच्चकुचभारानताङ्गलतिका- साराङ्गलिप्तघनसारार्द्रकुङ्कुमरसा राजहंसगमना । वैराकरस्मरविकारापसंसरणवाराशिमग्रमनसः श्रीराविरस्तु धुरि ताराय मे गुरुभिरारधिता भगवती ॥ ६॥ श्रीवासधूपकनदावासदीपरुचिरावासभूपरिसरा श्रीवासदेशलसदावापकाशरदभावाभकेशनिकरा । श्रीवासुदेवरमणी वामदेवविधिदेवाधिपावनपरा श्रीवासवस्तुनरदेवाहतस्तुतिसभावा मुदेऽस्तु सुतराम् ॥ ७॥ भाषादिदेवकुलयोषामणिस्तवनघोषाञ्चितस्वसविधा दोषाकुले जगति पोषाकुला सपदि शेषाहि शायिदयिता । दोषालयस्य मम दोषानपोह्य गतदोषाभिनन्द्यमहिमा शेषाशनाहिरिपुशेषादिसम्पद विशेषां ददातु विभवान् ॥ ८॥ इति श्रीकमलाष्टकं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (८४) Proofread by Rajesh Thyagarajan
% Text title            : Kamala Ashtakam
% File name             : kamalAShTakam.itx
% itxtitle              : kamalAShTakam
% engtitle              : kamalAShTakam
% Category              : devii, aShTaka, dashamahAvidyA, lakShmI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org