श्रीकमलाम्बिकास्तवः अथवा श्रीकमलाम्बिकाष्टकम्

श्रीकमलाम्बिकास्तवः अथवा श्रीकमलाम्बिकाष्टकम्

कमलालयतटशोभितविमलालयविलसत् कमलापति-कमलासन-कमलार्चितविभवम् । कमलाङ्घ्रिक-कमलानन-कमलाम्बिक-विलसत् कमलाभिधमहमान्तरकमले मम कलये ॥ १॥ यजनपर-मनुजवर-शिववदनजार्चितां भजनपर-सनकमुख-मुनिहृदयसंस्थिताम् । अजजनक-हयवदन-हरिहयसुपूजितां भज हृदय रविजलज गुरुवरदशाङ्करीम् ॥ २॥ ईशानकोणे कमलालयस्य श्रीत्यागराजस्य तु वायुकोणे । ईशानदृष्टिः कमलाम्बिकायाः या भाति सा श्रीरमृता सतां हि ॥ ३॥ मदम्बिका हृत्कमलान्तरस्था चिदम्बिका श्रीकमलालयस्था । अनन्तसौख्यं कमलासनस्था तनोतु देवी कमलाम्बिका मे ॥ ४॥ अनिन्धनं समेधिते निरन्तरं हृदन्तरे चिदाशुशुक्षणौ महाविमोहरात्रिनाशके । अवाच्यवैभवे परे विचित्रमाविकासिते जुहोम्यहं धरादिमं शिवान्ततत्त्वमम्बिके ॥ ५॥ अक्षरत्रयरूपिणीमखिलाक्षवृत्तिविनाशिनीं ऋक्षराजसुभाविताममृताक्षराङ्घ्रियुगां भजे । अक्षरासनसंस्थितामजशिक्षकेभमुखप्रियां चिक्षुरादिविनाशिनीं वरलक्षणां कमलाम्बिकाम् ॥ ६॥ मकारवर्जं तव वामनेत्रबिन्द्वाढ्यमाद्ये कमलेति नाम । श्रीकामरजाख्यवरार्णरूपं भजन्ति साध्याः स्वकबोधसिद्धये ॥ ७॥ सान्याः? स्वरेश चन्द्राह्वयशीतबीजत्रयाढ्यमाधे कमलेति नाम । मकारवर्जं तव मूलविद्यां विद्योतयत्येव गुरुस्वरूपे ॥ ८॥ शान्तस्वरूपा विमलप्रकाशा त्वमात्मरूपा च गुहान्तरस्था । मातश्चिदानन्दतनुर्विभासि त्वमम्बिकेऽनन्तसुखप्रदात्रि ॥ ९॥ अनन्तसूत्रग्रथिता सुवर्णमालातिमाधुर्यवचस्सुमाढ्या । गुरुस्वरूपा कमलाम्बिका या तदङ्घ्रिपद्मं समलङ्करोतु ॥ ॥ इति श्रीमच्चिदानन्दनाथाख्य सद्गुरुपादाब्जामृतपायिना अनन्तानन्दनाथेन रचितः श्रीकमलाम्बिकास्तवः सम्पूर्णः ॥ Proofread by PSA Easwaran
% Text title            : kamalAmbikAstavaH
% File name             : kamalAmbikAstava.itx
% itxtitle              : kamalAmbikAstavaH athavA kamalAmbikAShTakam (chidAnandanAthavirachitaH kamalAlayataTashobhitavimalAlayavilasat)
% engtitle              : kamalAmbikAstavaH
% Category              : devii, lakShmI, devI, dashamahAvidyA, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Author                : Swami Chidanandanatha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : The aShTakam is part of rearranged stotra, linked below.
% Indexextra            : (stotra)
% Latest update         : July 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org