कमलाम्बिकास्तवः २

कमलाम्बिकास्तवः २

कमलालयतीरस्या चिद्घना कमलाम्बिका । कमलासनसम्पूज्या भाति कामकलात्मिका ॥ अन्वैच्छस्तपसा श्रमणऋषयो मन्त्रार्थसंवेदिनः वाग्देवीं वरदे मनीषिण उमे देवाश्च यां त्वां शिवे । सा त्वं श्रीकमलालये परशिवाभिन्नात्मिके चिद्घने किं प्राप्तुं कमलाम्बिके वरतपोवेषा विभास्यम्बिके ॥ १॥ मातः किं मधुकैटभासुहरणात्कासारदैत्यार्दनात् किं धूम्राम्बकचण्डमुण्डहननात् किं रक्तबीजाशनात् । किं वा शुम्भनिशुम्भदैत्यहननात् पापं किमासादितं कूले श्रीकमलालयस्य कुरुषे दुर्गे किमर्थं तपः ॥ २॥ अव्यक्तं परमेश्वराकृतिरहो व्यक्तं त्वदाकारकं दृश्यं यद्धि चराचरात्मकमिदं विश्वं विभात्यम्बिके । तद्बोधस्य विधायिनी परशिवाभिन्ने त्वमेव स्वयं श्रीमातः कमलाम्बिके श्रुतिशिरस्त्वेवं ब्रवीतीश्वरि ॥ ३॥ करब्रह्माकृतिमन्त्रिणीपरिनमद्यल्लाङ्गलिन्याश्रितं बिन्द्वन्ते स्थितिकारणात्मकमिति स्वैकानुभूत्या बुधाः । मातः श्रीकमलाम्बिकेति विलसन्नामाक्षरार्थं तव प्राहुस्त्वेवमगात्मजे परचिदानन्दस्वरूपे शिवे ॥ ४॥ मूलाधारतले परमिति शिवे नादात्मिकां त्वां बुधाः पश्यन्तीमिति नाभिपद्मविवरे त्वां वै महान्तो विदुः । हृत्पद्मे कमलाम्बिके परशिवे त्वां मध्यमां ज्ञानिनः कण्ठे व्यक्तरवां वराक्षरतनो त्वां वैखरीं सञ्जगुः ॥ ५॥ ये त्वामक्षरपीठगां हृदयगाम्भोजस्थितां सर्वदा ध्यायन्त्यक्षररूपिणीं भवमहापाशाद्विमुच्य स्वयम् । चिन्मुद्राङ्कितसद्गुरोः करुणया बोधं समासाद्य ते सानन्दं विहरन्ति सत्सुखमहाम्भोधौ निमग्नाशयाः ॥ ६॥ मूलाधारगताम्बुजाद्विधिबिलस्थाम्भोजपर्यन्तगां तन्वीं त्वां बिसतन्तुवद्रविशतानेकद्युतिं भास्वराम् । ये त्वां श्रीकमलाम्बिके हृदि सदा शीताम्शुवच्छीतलां तेजोदण्डसमाकृतिं परशिवे ध्यायन्ति धन्या हि ते । ७॥ चिच्चन्द्रबिम्बोत्थसुधास्वरूपपञ्चोपचारैः परमर्चयन्ति । त्वां पञ्चभूतानि हि मूर्तिमन्ति मातः शिवे श्रीकमलालयस्थे ॥ ८॥ भूतानि जातानि परेशि तत्तन्मात्रासमं त्वत्कमलालयस्थे । भूम्यन्तरिक्षानिलवह्निकानि त्वय्येव लीनानि भवन्ति मातः ॥ ९॥ ज्योतिर्मयाया हृदयत्रिकोणमध्यस्थितायास्तव पादपद्मे । लीनं विचिन्त्य स्वमहो महान्तः नयन्ति कालं कमलालयस्थे ॥ १०॥ श्रीकादिविद्ये कमलालयस्थे त्वन्मूलविद्याजपतो महान्तः । ज्योतिर्मयं ते परचित्स्वरूपं भजन्ति विश्वोत्थविकारहीनम् ॥ ११॥ तेजोरूपविराजिते परशिवाभिन्नप्रकाशात्मिके त्वं मातर्वियदादिविश्वजननी सर्वावभासिन्युमे । स्वाभेदप्रविराजमानपरचिन्मात्रा त्वया प्रेरिताः मान्याः श्रीकमलाम्बिके बुधवराः कर्माचरन्त्यम्बिके ॥ १२॥ विश्वाकृती राजसि जाग्रति त्वं स्वप्ने शिवे तैजसरूपधर्व्री । प्राज्ञस्वरुपासि सुषुप्तिकाले तुरीयरूपा कमलालयस्थे ॥ १३॥ इदन्तया श्रीजगदीश्वरि त्वं सामान्यतः श्रीपरचित्स्वरुपे । अहन्तया श्रीकमलालयस्थे विशेषतो भासि सदाशिवे त्वम् ॥ १४॥ शक्त्याकृतिः श्रीकमलालयस्थे जगत्सिसृक्षासमये शिवस्य । तत्पूर्वकाले निजरूपतस्त्वं विराजसे विश्वतनो परेशि ॥ १५॥ त्वत्पादपद्मं वरदे प्रणन्तुं स्तोतुं महेश्यर्चयितुं ह्यशक्तः । कथं भविष्यामि शिवे भवाब्धेः शक्तः परं पारमुमे सुतर्तुम् ॥ १६॥ अज्ञानदुष्टग्रहपीडितानां नृणामपाङ्गेक्षणसद्विभूतिः । महौषधिर्मन्त्रविदस्तवेति प्राहुर्महान्तो गुरुरूपधर्त्रि ॥ १७॥ कमलालयतटशोभितविमलालयविलसत् कमलापतिकमलासनकमलार्चितविभवम् । कमलाङ्घ्रिककमलाननकमलाम्बकविलसत् कमलाभिधमह आन्तरकमले मम कलये ॥ १८॥ मातः परेशि कमलालयहंसिरूपे नातः परं गदितुमस्ति हि किञ्चिदम्ब । मच्चित्तपङ्कजतले कमलाम्बिके त्वं सच्चित्तनो विहर हंसिवदम्बुजे त्वम् ॥ १९॥ कटकमासगतार्यमोडुनि कनकरत्नभूषिता कटितटोल्लसदिन्दुकुन्दसुकान्तिभृद्धवलाम्बरा । कुटिलकुन्तलकोमला ग्रथितप्रलम्बकचाग्रका कुटजकुन्दसुमाल्यका कमलाम्बिका प्रविराजते ॥ २०॥ कमलतटनिवासां कामितार्थप्रदात्रीं समलमतिसुदूरां सामगानप्रियां ताम् । शमलगिरिसुवज्रां श्यामलादिप्रपूज्यां विमलहृदयवासां व्योमरूपां भजेऽहम् ॥ २१॥ यजनपरमनुजवरशिववदनजार्चितां भजनपरसनकमुखमुनिहृदयसंस्थिताम् । अजजनकहयवदनहरिहयसुपूजितां भज हृदय रविजलजगुरुवरदशङ्करीम् ॥ २२॥ करे विराजत्कमनीयपङ्कजां नरेन्द्रयोगीन्द्रनमत्पदाम्बुजाम् । धराधरेन्द्रस्य तपःप्रभावजां वरेण्यरुपां कलये शिवामजाम् ॥ २३॥ स्वाभेदतः श्रीकमलाम्बिके त्वां स्वान्तस्थहृत्पद्मतले महान्तः । ध्यायन्ति ये ते परचित्स्वरूपे स्वानन्दवाराम्निधिं सन्निमग्नाः ॥ २४॥ मुद्राक्षमालाम्बुजपाशहस्तां स्ववामजानूर्ध्वगतान्यजानुम् । योगासनस्थां कमलालयस्थां भजे सदा श्रीकमलाम्बिके त्वाम् ॥ २५॥ वीणावादनतत्परां विधिनुतामेणाङ्कतुल्याननां वाणीनिर्जितकीरकोकिलखगश्रेणिं सुगानप्रियाम् । वेणीबन्धलसत्सुमां वरमहामाणिक्यभूषान्वितां वाणीस्थां कमलाम्बिकां मम शिवप्राणात्मिकां संश्रये ॥ २६॥ ईशानकोणे कमलालयस्य श्रीत्यागराजस्य तु वायुकोणे । ईशानदृष्टिः कमलाम्बिकाख्या या भाति सा श्रीरमृता सतां हि ॥ २७॥ अबलालयवद्विराजित श्रीकमलालयसंस्थितां कुमारीम् । सफले लयहीनमूर्तिमम्बां जनिरप्यवलोकयतां नृणां दृक् ॥ २८॥ तवैव भासा कमलालयस्थे सम्प्राप्तवान्भास्करतां दिनेशः । त्वत्पादपद्मोत्थसुधाब्धिमग्नः सुधांशुतां प्राप निशापतिर्हि ॥ २९॥ श्रीकामराजाख्यसुमन्त्रलक्ष्ये नाकाधिराजस्तुतपादपद्मे । एकापि भक्तावलिरक्षणार्थं नैकासि मातः कमलालयस्थे ॥ ३०॥ वर्णादिरूपे शिवशक्त्यभेदमूर्ते चिदानन्दरसप्रदात्रि । मातः शिवे त्वं शिवशक्तिभेदवर्णस्वरूपेण विराजितासि ॥ ३१॥ त्वत्पादपद्मोथसुधासुपानात् सदा निजानन्दरसैकनिष्ठाः मदादिहीनाः कमलालयस्थे माद्यन्ति मर्त्यास्तव भक्तवर्याः ॥ ३२॥ अनुग्रहस्ते यदि सत्यमम्ब न मे भयं श्रीकमलालयस्थे । अनुग्रहो नो यदि सत्यमम्ब न मेऽभयं कामकलास्वरूपे ॥ ३३॥ मदम्बिका हृत्कमलान्तरस्था चिदम्बिका श्रीकमलालयस्था । अनन्तसौख्यं कमलासनस्था तनोतु देवी कमलाम्बिका मे ॥ ३४॥ यत्सङ्कल्पविकल्पबीजजनितं त्वन्तर्महीसम्भवं कृत्याकृत्यजलप्रवर्धितमुमे जन्मादिहेतुं परम् । धर्माधर्मफलप्रदं तव वरज्ञानासिना ये नराः पुण्यापुण्यमहाद्रुमं नगसुते छिन्दन्ति धीरा हि ते ॥ ३५॥ अनिन्धनं समेधिते निरन्तरं हृदन्तरे चिदाशुशुक्षणौ महाविमोहरात्रिनाशके । अवाच्यवैभवे परे विचित्रभाविकासिते जुहोम्यहं धरादिमं शिवान्ततत्त्वमम्बिके ॥ ३६॥ लाक्षारसारक्तपदाम्बुजाढ्या द्राक्षासुमाधुर्यवचोविधात्री । आक्षारूपा कमलालयेऽम्ब साक्षाद्विभाति स्वकभक्तपक्षा ॥ ३७॥ अक्षरत्रयरूपिणीमखिलाक्षवृत्तिविनाशिनीं ऋक्षराजसुभाविताममृताक्षराङ्घ्रियुगां भजे । अक्षरासनसंस्थितामजशिक्षकेभमुखप्रियां चिक्षुरादिविनाशिनीं वरलक्षणां कमलाम्बिकाम् ॥ ३८॥ अदीक्षितानां हि मनोऽक्ष्यलक्ष्या सुदीक्षितानां तु मनोऽक्षिलक्ष्या सदीक्षिता श्रीकमलालयस्था मदीक्षणस्यास्तु हृदोऽपि लक्ष्या ॥ ३९॥ कमलेति तवाक्षरत्रयाणि कमनीयतमानि शुभप्रदानि । कमलालयगे मलत्रयाणि कमलादिनुते हरन्ति मातः ॥ ४०॥ मातर्देवि त्वत्पराभक्तिमार्गं हित्वा मोक्षस्यैकहेतुं मृडानि । अन्यः पन्था विद्यते नायनायेत्येवं वेदो व्यक्तमेव ब्रवीति ॥ ४१॥ स्वाराज्यमाप्नोति स एव नूनम् स्वाभेदतः श्रीकमलालयस्थाम् । स्वान्ताम्बुजे यो विमले ह्युपास्ते स्वाचार्यसन्दर्शितमार्गनिष्ठः ॥ ४२॥ विद्याप्रपञ्चे विहरन्ति सन्तोऽविद्याप्रपञ्चे विहरन्ति मूढाः । विद्याकृते श्रीकमलालयस्थेऽविद्याकृते त्वत्कृपयैव नूनम् ॥ ४३॥ मकारवर्जं तव वामनेत्रबिन्द्वाढ्यमाद्ये कमलेति नाम । श्रीकामराजाख्यवरार्णरूपं भजन्ति मान्याः स्वकबोधसिध्यै ॥ ४४॥ उमेति वर्णद्वयमादिशक्ते नवाकृते तेऽक्षरतां हि मातः । प्रदर्शयत्येव परास्वरूपे गुरुस्वरूपे कमलालयस्थे ॥ ४५॥ चतुर्भिराद्यैः समुपास्यमानां चतुर्विधैक्यानुभवैकवेद्याम् । चतुःश्रुतीनामपि सारभूतां चतुर्मुखेड्यां कमलां भजेऽहम् ॥ ४६॥ श्रीनाथनामक्रिययैव नामविकारहीनं हि तव स्वरूपम् । आनन्दभैरव्यगभाग्यभूते स्वानन्दमाप्नोति नरो विपाप्मा ॥ ४७॥ भीरुं रक्षतु भैरवी भयहरा घोराद्भवाम्भोनिधेः कल्याणी कमलाम्बिका विहरतु स्वान्तस्थपद्मे सदा । कां भो जात भजस्व कादिमनुराड्रूपां कुलाम्भोजगां अम्बां विश्वविमोहिनीं विधिनुतां पश्यान्तरे रागिणीम् ॥ ४८॥ मम चेतः कमलं मलत्रयाढ्यं विमलाङ्घ्रिद्वयसन्निवेशनात्ते । अमलं कमलाम्ब कुरुष्व तस्मान्मम लाभः परमो न तेऽम्ब हानिः ॥ ४९॥ स्वरेशचन्द्रद्वयशक्तिबीजत्रयाढ्यमाद्ये कमलेति नाम । मकारवर्जं तव मूलविद्यां विद्योतयत्येव गुरुस्वरूपे ॥ ५०॥ शान्तस्वरूपा विमलप्रकाशा त्वमात्मरूपा च गुहान्तरस्था । मातश्चिदानन्दतनुर्विभासि त्वमम्बिकेऽनन्तसुखप्रदात्रि ॥ ५१॥ अनन्तसूत्रग्रथिता सुवर्णमालाऽतिमाधुर्यवचस्सुमाढ्या । गुरुस्वरूपा कमलाम्बिका या तदङ्घ्रिपद्मं समलङ्करोतु ॥ ५२॥ इति श्रीगुहानन्दमण्डलीसंस्थापकतदध्यक्ष श्रीमच्चिदानन्दनाथाख्यसद्गुरुपादाब्जामृतपायिना अनन्तानन्दनाथेन रचितः श्रीकमलाम्बिकास्तवः सम्पूर्णः ॥ Encoded by Chandra V Ramani chandravr at gmail.com Proofread by Chandra V Ramani, PSA Easwaran
% Text title            : kamalAmbikAstava 2
% File name             : kamalAmbikAstava2.itx
% itxtitle              : kamalAmbikAstavaH 2 (chidAnandanAthavirachitaH kamalAlayatIrasyA chidghanA kamalAmbikA)
% engtitle              : kamalAmbikAstavaH 2
% Category              : devii, dashamahAvidyA, lalitA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory           : lalita
% Author                : Swami Chidanandanatha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandra V Ramani chandravr at gmail.com
% Proofread by          : Chandra V Ramani, PSA Easwaran
% Description/comments  : Kamalaambika is no different from Kamakala, Bhuvaneswari, Chandika or Lalita tripurasundari
% Latest update         : July 11, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org