% Text title : Kirata Varahi Stotram % File name : kirAtavArAhIstotram.itx % Category : devii, devI, otherforms % Location : doc\_devii % Latest update : July 7, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kirata Varahi Stotram ..}## \itxtitle{.. shrIkirAtavArAhIstotram ..}##\endtitles ## asya श्रीकिरातवाराहीस्तोत्रमहामन्त्रस्य दूर्वासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्री किरातवाराही मुद्रारूपिणी देवता । हुं बीजं रं शक्तिः क्लीं कीलकं मम सर्वशत्रुक्षयार्थं श्रीकिरातवाराहीस्तोत्रजपे विनियोगः ॥ उग्ररूपां महादेवीं शत्रुनाशनतत्पराम् । क्रूरां किरातवाराहीं वन्देहं कार्यसिद्धये ॥ 1॥ स्वापहीनां मदालस्यामप्रमत्तामतामसीम् । दंष्ट्राकरालवदनां विकृतास्यां महारवाम् ॥ 2॥ ऊर्ध्वकेशीमुग्रधरां सोमसूर्याग्निलोचनाम् । लोचनाग्निस्फुलिङ्गाद्यैर्भस्मीकृत्वाजगत्त्रयम् ॥ 3॥ जगत्त्रयं मोदयन्तीमट्टहासैर्मुहुर्मुहुः । खड्गं च मुसलं चैव पाशं शोणितपात्रकम् ॥ 4॥ दधतीं पञ्चशाखैः स्वैः स्वर्णाभरणभूषिताम् । गुञ्जामालां शङ्खमालां नानारत्नविभूषिताम् ॥ 5॥ वैरिपत्नीकण्ठसूत्रच्छेदनक्षुररूपिणीम् । क्रोधोद्धतां प्रजाहन्तृ क्षुरिके वस्थितां सदा ॥ 6॥ जितरम्भोरुयुगलां रिपुसंहारताण्डवीम् । रुद्रशक्तिं परां व्यक्तामीश्वरीं परदेवताम् ॥ 7॥ विभज्य कण्ठदंष्ट्राभ्यां पिबन्तीमसृजं रिपोः । गोकण्ठमिव शार्दूलो गजकण्ठं यथा हरिः ॥ 8॥ कपोतायाश्च वाराही पतत्यशनया रिपौ । सर्वशत्रुं च शुष्यन्ती कम्पन्ती सर्वव्याधयः ॥ 9॥ विधिविष्णुशिवेन्द्राद्या मृत्युभीतिपरायणाः । एवं जगत्त्रयक्षोभकारकक्रोधसंयुताम् ॥ 10॥ साधकानां पुरः स्थित्वा प्रवदन्तीं मुहुर्मुहुः । प्रचरन्तीं भक्षयामि तपस्साधकते रिपून् ॥ 11॥ तेपि यानो ब्रह्मजिह्वा शत्रुमारणतत्पराम् । त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि सर्वदा ॥ 12॥ भक्षयन्तीं भक्तशत्रो रचिरात्प्राणहारिणीम् । एवंविधां महादेवीं याचेहं शत्रुपीडनम् ॥ 13॥ शत्रुनाशनरूपाणि कर्माणि कुरु पञ्चमि । सर्वशत्रुविनाशार्थं त्वामहं शरणं गतः ॥ 14॥ तस्मादवश्यं शत्रूणां वाराहि कुरु नाशनम् । पातुमिच्छामि वाराहि देवि त्वं रिपुकर्मतः ॥ 15॥ मारयाशु महादेवी तत्कथां तेन कर्मणा । आपदशत्रुभूताया ग्रहोत्था राजकाश्च याः ॥ 16॥ नानाविधाश्च वाराहि स्तम्भयाशु निरन्तरम् । शत्रुग्रामगृहान्देशान्राष्ट्रान्यपि च सर्वदा ॥ 17॥ उच्चाटयाशु वाराहि वृकवत्प्रमथाशु तान् । अमुकामुकसंज्ञांश्च शत्रूणां च परस्परम् ॥ 18॥ विद्वेषय महादेवि कुर्वन्तं मे प्रयोजनम् । यथा नश्यन्ति रिपवस्तथा विद्वेषणं कुरु ॥ 19॥ यस्मिन् काले रिपुस्तम्भं भक्षणाय समर्पितम् । इदानीमेव वाराहि भुङ्क्ष्वेदं कालमृत्युवत् ॥ 20॥ मां दृष्ट्वा ये जना नित्यं विद्वेषन्ति हसन्ति च । दूषयन्ति च निन्दन्ति वाराह्येतान् प्रमारय ॥ 21॥ हन्तु ते मुसलः शत्रून् अशनेः पतनादिव । शत्रुदेहान् हलं तीक्ष्णं करोतु शकलीकृतान् ॥ 22॥ हन्तु गात्राणि शत्रूणां दंष्ट्रा वाराहि ते शुभे । सिंहदंष्ट्रैः पादनखैर्हत्वा शत्रून् सुदुस्सहान् ॥ 23॥ पादैर्निपीड्य शत्रूणां गात्राणि महिषो यथा । तांस्ताडयन्ती शृङ्गाभ्यां रिपुं नाशय मेधुना ॥ 24॥ किमुक्तैर्बहुभिर्वाक्यैरचिराच्छत्रुनाशनम् । कुरु वश्यं कुरु कुरु वाराहि भक्तवत्सले ॥ 25॥ एतत्किरातवाराह्यं स्तोत्रमापन्निवारणम् । मारकं सर्वशत्रूणां सर्वाभीष्टफलप्रदम् ॥ 26॥ त्रिसन्ध्यं पठते यस्तु स्तोत्रोक्त फलमश्नुते । मुसलेनाथ शत्रूंश्च मारयन्ति स्मरन्ति ये ॥ 27॥ तार्क्ष्यारूढां सुवर्णाभां जपेत्तेषां न संशयः । अचिराद्दुस्तरं साध्यं हस्तेनाकृष्य दीयते ॥ 28॥ एवं ध्यायेज्जपेद्देवीमाकर्षणफलं लभेत् । अश्वारूढां रक्तवर्णां रक्तवस्त्राद्यलङ्कृताम् ॥ 29॥ एवं ध्यायेज्जपेद्देवीं जनवश्यमाप्नुयात् । दंष्ट्राधृतभुजां नित्यं प्राणवायुं प्रयच्छति ॥ 30॥ दूर्वास्यां संस्मरेद्देवीं भूलाभं याति बुद्धिमान् । सकलेष्टार्थदा देवी साधकस्तत्र दुर्लभः ॥ 31॥ इति श्रीकिरातवाराहीस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}