श्रीकुब्जिकासहस्रनामस्तोत्रम्

श्रीकुब्जिकासहस्रनामस्तोत्रम्

श्री गणेशाय नमः । श्री गुरवे नमः । श्रीभैरव उवाच - अस्य श्रीकुब्जिकायाः सहस्रनामस्तोत्रस्य श्रीवामदेव ऋषिः, अनुष्टुप्छन्दः श्रीकुब्जिका देवता हं बीजं सः शक्ति, श्रें कीलकं चतुर्विधपुरुषार्थसाधने विनियोगः । ध्यानम् - तां दृष्ट्वा महदाश्रर्य्य ज्योतिरूपां भगात्मिका । आराधयेन्माम्भद्राणी सहस्रनाम स्तोत्रकैः ॥ कुब्जिका कुब्जिनी कुब्जा योनिमध्यप्रचारिणी । लम्बोदरी दीर्घजिह्वा कुब्जिनी कुब्जमालिनी ॥ १॥ कुब्जभाव कुब्जनन्दा कुब्जेशी कुब्जनायिका । कुब्जास्मिका कुब्जवासा कुब्ज कुब्जि निवासिनी ॥ २॥ कुब्जवाहा कुब्जराध्या कुब्जाद्या कुब्जवाहिनी । कुब्जिनी कुजनी कुब्जा कुजेशा कुब्जिगेहिनी ॥ ३॥ कुब्जा कुजाभोगरता कुब्जयोनिः कुजालया । कुब्जमाला कुजारामा कुजामोदा कुजारसा ॥ ४॥ कुब्जमाता कुजाकुरा कुजागुहा कुजेश्वरी । कुब्जगिहा कुजागेहा कुब्जयोनिः कुजारसा ॥ ५॥ श्रीफला शिवदा शिष्या श्रीमयी शिवरूपिणी । ययोकुरूपिणी कुब्जा कुटिला कुटिलानना ॥ ६॥ उग्रात्मिका पद्मवतीधूर्जरी चक्रधारिणी । अघोरा मन्त्रवरदा भाविनी भावरूपिणी ॥ ७॥ कङ्काल काली कालिन्दी कौमारी कामवल्लभा । वागीश्वरी योनिमुद्रा त्रिखण्डा सिद्धिवदित्ता ॥ ८॥ गुह्येश्वरी गुणाकारा सगुणा गुणरूपिणी । विद्याधरी लोकधात्री शिवमालास्वरूपिणी ॥ ९॥ नर्मदा सर्वदा गुह्या सर्पिणी त्र्यक्षरात्मिका । राकिनी रमणी रामा रजनी रजनीकरी ॥ १०॥ काकिनी कमलावासा पार्वती पाररूपिणी । हाकिनी भारिणी हस्या रोहिणी रोगहारिणी ॥ ११॥ श्रीकरी श्रीमति श्रेया श्रयणीयाखिलेश्वरी । ऊषा सकर्षणी ध्रूमा धूमिनी नागिनी शिवा ॥ १२॥ निर्वाणदायिनी श्रेष्ठा शर्मिष्ठा शारदाश्रिया । महालक्ष्मीर्महाशक्तिर्महादेवस्वरूपिणी ॥ १३॥ अनाथनाथर्निणाया अघोरा घोररूपिणी । भूमध्यनिलया निष्ठानिर्गुणी गुणवर्धिनी ॥ १४॥ कामेशी कामकारुण्या बिन्दुनादस्वरूपिणी । सुप्रभा कुमुदी कान्ता कामदा कामदुर्वरा ॥ १५॥ उन्मादिनी महादूती भावनी वह्निवासिनी । अरुणातरुणीवाया सुप्रसन्ना सुरार्चिता ॥ १६॥ वासिनी वसिनी वाणी परमार्थरूपिणी । परमानन्दिनी सान्द्रा वारुणी वारुणप्रिया ॥ १७॥ मनोज्ञा सुरसारम्या नित्या नित्यसनातनी । चैतन्यरूपिणी नित्या अम्बिका ललिता शिवा ॥ १८॥ सुरभूता महाभूता वारेण्या वरदर्षभा । ज्वाला सुज्वालिनी माया मूलाधारनिवासिनी ॥ १९॥ मन्त्रात्मिका मन्त्रमाता मन्त्रगम्या सुमन्त्रिणी । सुप्रकाशा महाभासा विधि विष्णुग्र वन्दिता ॥ २०॥ विष्णुपत्नी विष्णुभार्या भास्वती नादस्वरूपिणी । श्रीसारा श्रीषदा श्री श्री श्री काष्ठाघण्टा मोहिनी ॥ २१॥ आदिसत्वोद्भदा सत्वा श्रीकरा श्रीकराश्रया । योगलक्ष्मी महालक्ष्मीर्गोमुखी गोमतीध्रुवा ॥ २२॥ वज्रिणी दंष्ट्रिणी भद्रा भोगलक्ष्मी कपालिनी । व्यापिनी मन्दिनी तिव्रारयः पूर्णास्वरूपिणी ॥ २३॥ सुवर्णा वर्णा सङ्कीर्तीः साकिनी मातृसाकिनी । तारा सुतारा तरणी तारिणी ताररूपिणी ॥ २४॥ महोदरा महीरूपा पार्वती पाररूपिणी । काकिनी कमलावासा महिमा महित्ता मही ॥ २५॥ कुलेशी कुलमार्गस्था शङ्करी शव शङ्करी । चिन्ता विनायिकी चिन्ता मध्यवादि गतिप्रिया ॥ २६॥ भवानी भावनी भामा सर्वं सौभाग्यवर्धिनी । सुरानन्दा सुरैर्वोध्या भास्वती भूतभाविनी ॥ २७॥ त्रिकोदस्था त्रिं त्रिविधा भैरवी कुब्जिसुन्दरी । त्रिपुरा श्री त्रिजननी त्रिस्वरा त्रिपुराम्बिका ॥ २८॥ कान्ती कान्तामती कान्ता मत्स्यरूपा महोष्करा । माधवी मालिनी माध्वी अवीरोमा मनोहरा ॥ २९॥ कला कलावती रक्ता वाङ्मयी वादि सवन्दा । साम्भवी बजिदा वन्द्या सुषुम्णा ब्रह्माचारिणी ॥ ३०॥ मदल्किन्ना मदोन्मन्ना मदबिन्दुक्लितोदरा । मदात्मिका मदासारा माननी मानवर्धिनी ॥ ३१॥ रसात्मिका रसासारा चामुण्डा मुण्डमालिनी । भेरुण्डा चण्डिका चण्डी रसामदा रसावहा ॥ ३२॥ नादराशाव निलया डाकिनी डाकिनीप्रिया । उड्डीशाखड्गखड्गागी नारायणमनोहरा ॥ ३३॥ महेश्वरी महानन्दा मातङ्गी मदिरात्मिका । मनोन्मनी महामाया महानन्साविधायिनी ॥ ३४॥ आनन्दकन्दा विजया भूतेशी भुवनेश्वरी । अन्नपूर्णा महारूपा वैद्येशी चित्स्वरूपिणी ॥ ३५॥ विचित्रा चित्रा खट्वाङ्गी चन्द्रज्योत्सना सुशीतला । सुरामासाज्ञिनी सीता हेतुगर्भा कुलेश्वरी ॥ ३६॥ ह्रीङ्कारी कुण्डलीधात्री सिद्धिधासिद्धिसम्मन्ता । सिद्धार्चिता सिद्धि विद्या धारित्री भूतसम्भवा ॥ ३७॥ सर्वदा सर्वजननी सुषुम्णां सोमभूषणा । सुरभी सुमना सूर्या सर्वदा सर्व रजनी ॥ ३८॥ खेचरा खेचरीमुद्रा निर्द्वन्द्वा निर्गुणात्मिका । निरानन्दा निक्षेपाय खेचरी योगरूपिणी ॥ ३९॥ सिद्धा सिद्धेश्वरी सिद्धिर्मदावांसा मद्राश्रया । मोदिनी मादिनी माद्या सिद्धिर्यवासिद्धिनायिका ॥ ४०॥ कौलिनी कमला कांसी कमला कामस्वरूपिणी । कार्तिनीस्यान्दिनी काश्या कमला कमलवासिनी ॥ ४१॥ माङ्गल्यदायिनी माल्यपूर्णा मङ्गलरूपिणी । रुद्रात्मिका रुद्रामाता विश्वाद्या विश्वभूषिता ॥ ४२॥ विद्योतरा विचित्रार्थी रुद्रजन्मा रजस्वला । मोक्षमार्गविधानज्ञा शक्तिस्थाशीलरूपिणी ॥ ४३॥ ललल्लीला शीलवती विचिन्त्यापत्र भूमिका । श‍ृङ्गारपीठनिलया त्रिकोणाषानतर्पिता ॥ ४४॥ रक्तचन्दा सुरानन्द्येकार मातङ्गकन्यका । महामायामन्त्रमयी मणिपुर सनायका ॥ ४५॥ त्रिचक्रविद्या त्रिमगा त्रिमूर्तिस्त्रिगुणेश्वरी । त्रिवर्णा त्रिपदा त्र्युर्तस्त्रि माता त्र्यम्बमालिनी ॥ ४६॥ शोभा स्वरूपा मधुरा रतिरम्या रतिप्रिया । भोगदा कमला रौद्री परानिष्ठा परायिणी ॥ ४७॥ परापरसमापद्मा महिषासुरमर्दिनी । निर्विशिष्यकामदुधा द्राविणी क्षोभिणी स्तुति ॥ ४८॥ विधानी बेधगुटिका ज्ञानदा मानदायिनी । कमला कमलाकारा भञ्जिनी निजरूपिणी ॥ ४९॥ बुद्धिदा कामदा सिद्धिः सुधारूपी सुधामयी । स्तुतिः स्तुतिमयी स्तुत्या परस्तुतिस्तुति प्रिया ॥ ५०॥ अंशुकान्ता शुकश्रेष्ठा विधात्री विधि वल्लभा । साकिनी सार सावद्धजा ह्रीङ्कारी चक्रनायिका ॥ ५१॥ विश्वम्भरवती चेष्टा समुत्तीर्ण सदाशिवा । कुलोत्तीर्णा कुलानन्दी ब्रह्मज्ञानस्वरूपिणी ॥ ५२॥ निलया निलयानन्दा बोधा वाग्वादिनी सती । कामरूपा कामकारी कामगिर्य्यालयश्रया ॥ ५३॥ कामप्रिया कामदूती कालघ्नी कालरूपिणी । कराघोरा करालाक्षी भैरावस्था पराजिता ॥ ५४॥ पादुकाक्रमसन्नद्धा स्वमाता मेरुनायिका । मथान मथनादुग्धाशोषणी प्रोक्षणी युवा ॥ ५५॥ जृम्भिनी स्फीटिनी स्फुर्ती ग्रासिनी सर्वभक्षणी । कल्याणी सुभगा हृद्या साध्वी सर्वा सुमङ्गला ॥ ५६॥ सुभद्रा रमणी दक्षा ऐश्वरा हृदयङ्गमा । योगेश्वरी योगरूपा कामना अतिकोमला ॥ ५७॥ वामा भिक्षावती भक्ता हंसिनी परहंसिनी । त्रिवर्गा त्रिपुरात्र्यम्बा त्रिमात्री विश्वगामिनी ॥ ५८॥ एकाकिनी सिद्धिकन्या काष्ठा सूत्रस्वरूपिणी । सङ्घहिरवरिनी तुष्ठी योगिनी नादिनी नटी ॥ ५९॥ महोच्छम्मा कुरुप्रीत्ताककारा कुरुतर्पिता । जालन्धरी जगन्माता जगती ज्वालिनी जली ॥ ६०॥ ऐङ्कार षोडशावस्था फ्रेङ्कारी साग्रभास्वती । वषट्कारी रुद्रचण्डा भैरवी ह्लादिनी परा ॥ ६१॥ मेघवर्णाऽघोरमुखी शिवदा शिवरूपिणी । विश्वयोनिर्महायोनिः कर्मयोनिः प्रियंवदा ॥ ६२॥ कात्यायनी कलावासा तर्पिता तापिनी दिवा । शिवदूती शिवाश्लाषा पूर्णकामना यशास्विनी ॥ ६३॥ षड्ध्वनिलया सूक्ष्मा त्रिनेत्रा त्रिगुणात्मिका । सिन्दूरवर्णा रक्ताक्षी व्योमपद्मनिवासिनी ॥ ६४॥ अमला कमलावासा निष्कला निष्कलप्रदा । श्रीकरा श्रीमती माया कमला सर्वमङ्गला ॥ ६५॥ निर्वाणरूपिणी नित्या शिवयोनीः सतेक्षया । प्रज्ञा प्रज्ञावती प्रण्या विश्वमूर्तिस्वरूपिणी ॥ ६६॥ उमा प्रिया वृता लक्ष्मी स्वाधिष्ठानसमाश्रिता । विश्वात्मिका विश्वयोनिः रलक्ता कुल दीपिनी ॥ ६७॥ मेघवर्णा घोरमुखी क्रियाशक्तिः प्रियङ्करी । आख्यायनी शितानन्दा तापिनी दीपिमिन्दिरः ॥ ६८॥ इच्छाशक्तिः ज्ञानशक्तिः कूटस्था भ्रान्तरूपिणी । शख्या सुखदा सारा ब्रह्माणी ब्रह्मदायिनी ॥ ६९॥ विभूति भूतिराभूतिः सागरस्था सरस्वती । बृहती बृहणी ब्रह्मसम्भूति भूतिकारिणी ॥ ७०॥ ललिताङ्गी सुनेशाश‍ृः सुरवन्द्या सुरेश्वरा । सुन्दराङ्गीः निराकाशा स्पन्दा स्पन्दस्वरूपिणी ॥ ७१॥ निरत्यया निराकारा सुरवन्द्या सुरेश्वरी । वीर वन्द्या वीरमाता विश्वनिष्ठा विरागिणी ॥ ७२॥ विजया विश्वजननी विश्वा विश्वविभाविनी । विश्वेश्वरी शिवाराध्या विश्वस्या विविधाशिवा ॥ ७३॥ विचित्रा विद्या विविधा शिवानन्दा शिवात्मिका । विश्वविद्या वियद्धीरा विश्वाख्याति विचक्षणा ॥ ७४॥ विश्वात्मिकाबिका वेश्या विश्वघ्ननी विश्वरूपिणी । सुलभा दुर्लभा शान्ति शूलिनी दुर्दरासदा ॥ ७५॥ अग्नि जिह्वा भयाधीरा महाशाखी शिखण्डिनी । सावित्री दुर्लभा कीर्तिर्वह्निः केत्तुश्वमालिनी ॥ ७६॥ क्षत्रात्मिका राजलक्ष्मीः क्षमारूपा महोदरा । दक्षा दाक्षायिनी दीक्षा मानसी हव्यवाहिनी ॥ ७७॥ अनाशिता विष्णुवेद्या मदना मदनातुरा । स्वास्तिः स्वास्ति मतिर्वासाशर्वाणी सर्वमङ्गला ॥ ७८॥ गीर्माता गिरिजा सार्द्ध कपिला विस्फुलिगनी । त्रिदिवा त्रिदिवेशानी त्रयीरूपा त्रिपुष्करा ॥ ७९॥ त्रयीविद्या त्रयीशानात्रिस्थात्र्यपुरनिवासिनी । सदानन्दा मदाभद्राटङ्कारी परहंसिनी ॥ ८०॥ ऐङ्कारी वत्सला हृष्टावर्हि सङ्करकर्षणी । त्रिकोणा निलया तन्त्री त्रयीमाता त्रयोतनुः ॥ ८१॥ ज्योतिष्मती तिथिमती प्रेतस्था भीमभोगनी । तपिनी तापिनी दीक्षाकारिणी द्रव्यचारिणी ॥ ८२॥ मनोन्मनी भीषणीस्था साधिनी समवाहिनी । क्षेमकरी समाश्वासी खड्गिनी खोटिनी स्तुता । [८३॥ ऐङ्कारिणी वामदेवी सङ्गीता बिन्दुयालिनी । कुम्भिनी शङ्खिनी दर्वी चारुखट्वाङ्गधारिणी ॥ ८४॥ चर्चिका चर्चितप्रभा वाराही हुँफाट्टात्मिका । सर्ववर्णा सुवर्णा भायोगिनी शततर्पिता ॥ ८५॥ कृष्णांशवाहिनी कृष्णा परामृतमहार्णवा । उन्मतादेलारसिका कौवेरी कमला प्रिया ॥ ८६॥ कमलाकामा चक्रेशी स्फुरन्ति स्फुररूपिणी । करदेहान्त गानाया महासेनविमोहिनी ॥ ८७॥ स्फुररन्ती स्फुरदाकारा सुधाबिन्दुसमात्प्लुता । स्वधा स्वाहा सुरारोहा सुहृत्सत्वा सुराश्रया ॥ ८८॥ मङ्गला मङ्गलाकारा सुमेधामन्दा मन्दिरा । सुवर्चला सुराराध्या महामङ्गल देवता ॥ ८९॥ ईशानी शाश्वती शैव सुधाबिन्दुसमन्विता । अनन्तानत्रा महिमा शर्वाणी सर्वदायिनी ॥ ९०॥ अमृतोया सुराधारा नित्या काञ्चना रञ्जना । धृतिः स्मृतिर्मतिर्मेधा लावण्या शिवा दुन्दुभिः ॥ ९१॥ सर्वांङ्गसुन्दरी सर्वा सुधातुष्टिः श्रुतिः स्मृतिः । सूर्यमण्डलमध्यस्था सर्वयोगप्रदायिनी ॥ ९२॥ अमर्त्यामर्त्या सकला स्थिरा शङ्करवल्लभा । सर्वासिद्धिमहामाया सत्या षट्चक्रभेदिनी ॥ ९३॥ विद्रुमाभा विशालाक्षी विश्वाराध्याम्बिकेश्वरी । विश्वोतीर्णा विश्वशिवा विशिष्टा विश्वनायिका ॥ ९४॥ पुष्पवर्णमुखी चित्रा पुष्पाणी पुष्पवर्धनी । मदिनी मन्दिनी माता भद्रकाली कपालिनी ॥ ९५॥ त्वरिता सत्वरातुर्या मदिराक्षा मदारसा । भास्वरी भैरवी भासा स्वविचित्रा चरात्मिका ॥ ९६॥ विद्यातन्तुमित्रतनुः प्रचण्डा चण्डमातृका । अवधूता सुरानन्दा चण्डमुण्डसुतार्पिता ॥ ९७॥ सुपट्टिका कालदूती मन्त्रिणी रूपधारिणी । त्रिवर्णा त्रिप्रभात्र्यम्बा भूवनोद्यानवासिनी ॥ ९८॥ गरुणी गारुणी ज्येष्ठा त्रिमाता विधिगामिनी । संवर्तमण्डलगता स्वागता ब्रह्मचारिणी ॥ ९९॥ चतुराङ्गी चतुर्वेदा विद्या माहादिचित्स्वरा । गीर्वाण गीष्यती गौरी चतुरा चारुद्धासिनी ॥ १००॥ शिवाङ्करी सर्वरूपा सुखा सञ्चिन्तिरूपिणी । सकला निष्कला काली गरिष्ठा गिरिशाङ्गना ॥ १०१॥ शुधाल्प्रता सुधारूपा कराली कलभाषिणी । वृक्षाफलन्ती धरणी पराविद्या विमोहिनी ॥ १०२॥ देवयोनिर्भगवती धारिणी वसुधारिणी । खेचक्रनायिका सुभ्रा लोलिहानाधनेश्वरी ॥ १०३॥ हृल्लेखा भुवनेशानी जगन्माता जगद्भवा । अरविन्दरूपा दुर्भोगा भुवनी भवनाशिनी ॥ १०४॥ जगन्मयी जगन्माता बिन्दाबिन्दुस्वरूपिणी । आकाशालिङ्गसम्भूता निर्वाणसुखदायिनी ॥ १०५॥ पादान्तरूपा पदस्था पञ्चामृत रसात्मिका । द्वादशान्ता सरोजस्था भीमरूपा भयावहा ॥ १०६॥ सन्ताननन्दिता बीजापूर्ण पीठनिवासिनी । परतेजोमयी सेविच्चक्रमेलापकारिणी ॥ १०७॥ वज्रेश्वरी महावज्रा नित्यल्किन्ना मदद्रवा । महानुभाषा माहेन्द्री पुराणपुरवासिनी ॥ १०८॥ भगवासा पदक्भिन्ना सर्वेशी सर्वपालिनी । ईक्षुराया विष्णुसखा विष्णुरूपा महायशा ॥ १०९॥ श्रीं सुभद्रा प्रियदात्री विविधार्यनिधायनी । हृत्पद्मनिलया पद्यामदरक्ता मनस्विनी ॥ ११०॥ शारदा तरुणी कान्ता स्वरवर्ति स्वरात्मिका । ओङ्कारगर्भा श्रीकाली वीरमाता नवात्मिका ॥ १११॥ योन्यर्गावानागबुद्धिः कङ्काली कालरूपिणी । शाश्वतरुद्रा सिद्धाया विष्णुब्रह्मेन्द्रतर्पिता ॥ ११२॥ आत्मविद्या ब्रह्मविद्या कापालि करुतर्पिता । ऐण्डामरांवाशवरी महाविद्या प्रसाधिनीम् ॥ ११३॥ सूक्ष्मरूपा परानन्दा मदघूर्णितलोचना । आचिन्त्या रक्तचिन्त्यार्था स्वात्मस्था चिन्मयीपरा ॥ ११४॥ पूर्णानन्दा दयापूर्णा चिन्त्या चिन्त्यस्वरूपिणी । अनाहताब्जनिलया दर्पणाकाश मध्यगा ॥ ११५॥ हृदया हृदयाकारा निर्भरा निवृतिमंही । अनुत्तरा दुराराध्या वन्द्यनी मोक्षरूपिणी ॥ ११६॥ मगधस्यार्द्धिनीसिन्धुः दुराम्पादुरीतक्रमा । त्रिधाम्नी त्रिदशात्र्यक्षा दोषिनी रोधिनी रुचिः ॥ ११७॥ स्वेदिनीः जृम्भिणी चन्द्री अध्री त्रिपुरमालिनी । मातङ्गी पीठनिलया प्रेतस्थानामलिगनी ॥ ११८॥ आध्यात्मरूपिणी वक्रा त्रिष्ठा शक्ति त्रयात्मिका । श्रीवैदारी कालरात्री महीषि धूम्रलोचिनी ॥ ११९॥ परोहिसर्भतो भद्रा मेधमात्रा रसात्मिका । वसुधा वसुधा छाया योगिनी पीठरूपिणी ॥ १२०॥ आकर्ष्य भैरवी स्तोत्रं विनिर्भिद्य विनिर्गता । लिङ्गरूपा जगन्माता श्रीचन्दे देवि कालये ॥ १२१॥ करालवदना घोरा बवरोर्द्धं शिरोरुहा । प्रसार्यवाम हस्तातां कुजारूपा (कुब्जारूपा) महोदरी ॥ १२२॥ प्रोवाच भैरवी तन्त्र विस्मयाविष्ट चेत्तला । श्रीदेव्युवाच- त्वया प्रोक्तमिदं गुह्यनदेय यस्यकस्थचित । गोपनीयं प्रयत्नेन जननी जार गर्भवता ॥ १२३॥ दातव्यं भक्तियुक्ताय मद्भक्ताय तु भक्तये । इदन्नाम सहस्रं तु सर्व संशय छेदकम् ॥ १२४॥ त्रिकालमेक कालं वा पठद्यस्नु य भक्तितः । सर्वविघ्न विनिर्भुक्तः सर्वदुःख विवर्जितः ॥ १२५॥ सर्वकामभवान्भीति मम पुत्रो भविष्यति । सर्वपाप प्रशमनं सर्वतीर्थ फलप्रदम् ॥ १२६॥ सर्वरोग हरम्पुण्यं सत्यं सत्यं वदाम्यहम् । न देयं भक्तिहीनाय मम शापोभविष्यति ॥ १२७॥ इति श्रीकुब्जिकामत्ते रहस्याति रहस्ये श्रीचन्द्रदीय भैरवकृते कुब्जिका सहस्रनामस्तोत्रं सम्पूर्णम् । Proofread by DPD, Aruna Narayanan
% Text title            : kubjikAsahasranAmastotram
% File name             : kubjikAsahasranAmastotram.itx
% itxtitle              : kubjikAsahasranAmastotram (bhairavakRite)
% engtitle              : Kubjika Sahasranamastotram
% Category              : sahasranAma, devii, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD, Aruna Narayanan
% Indexextra            : (wordlcat, scan)
% Latest update         : September 12, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org