श्रीलाकिनीसहस्रनामस्तोत्रम्

श्रीलाकिनीसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । आनन्दभैरवी उवाच । अथ सम्भेदनार्थाय वक्ष्ये षट्पङ्कजस्य च । महारुद्रस्य देवस्य श्री श्रीमृत्युञ्जयस्य च ॥ १॥ लाकिनी शक्तिसहितं सहस्रनाममङ्गलम् । अष्टोत्तरशतव्याप्तं निगूढं भव सिद्धये ॥ २॥ धारयित्वा पठित्वा च श्रुत्वा वा नाममङ्गलम् । श‍ृणुष्व परमानन्द योगेन्द्र चन्द्रशेखर ॥ ३॥ तवाह्लादप्रणयनात् सर्वसम्पत्तिप्राप्तये । मणियोगसुसिद्ध्यर्थं सावधानाऽवधारय ॥ ४॥ अष्टोत्तरसहस्रनाममङ्गलस्य कहोड ऋषिर्गायत्रीच्छन्दो महारुद्रमृत्युञ्जयलाकिनी सरस्वतीदेवता सर्वाभीष्टशचीपीठयोगसिद्ध्यर्थे विनियोगः । ॐ मृत्युञ्जय रुद्रादि लाकिन्यादि सरस्वती । मृत्युजेता महारौद्री महारुद्रसरस्वती ॥ ५॥ महारौद्रो मृत्युहरो महामणिविभूषिता । महादेवो महावक्त्रो महामाया महेश्वरी ॥ ६॥ महावीरो महाकालो महाचण्डेश्वरी स्नुषा । महावातो महाभेदो वीरभद्रा महातुरा ॥ ७॥ महाचण्डेश्वरो मीनो मणिपूरप्रकाशिका । महामत्तो महारात्रो महावीरासनस्थिता ॥ ८॥ मायावी मारहन्ता च मातङ्गी मङ्गलेश्वरी । मृत्युहारी मुनिश्रेष्ठा मनोहारी मनोयवा ॥ ९॥ मण्डलस्थो मनीलाङ्गो मान्या मोहनमौलिनी । मत्तवेशो महाबाणो महाबला महालया ॥ १०॥ मारी हारी महामारी मदिरामत्तगामिनी । महामायाश्रयो मौनी महामाया मरुत्प्रिया ॥ ११॥ मुद्राशी मदिरापी च मनोयोगा महोदया । मांसाशी मीनभक्षश्च मोहिनी मेघवाहना ॥ १२॥ मानभङ्गप्रियो मान्या महामान्यो महाबला । महाबाणधरो मुख्यो महाविद्या महीर्यसी ॥ १३॥ महाशूलधरोऽनन्तो महाबली महाकुला । मलयाद्रिनिवासी च मतिर्मालासनप्रिया ॥ १४॥ मायापतिर्महारुद्रो मरुणाहतकारिणी । मालाधारी शङ्खमाली मञ्जरी मांसभक्षिणी ॥ १५॥ महालक्षणसम्पन्नो महालक्षणलक्षणा । महाज्ञानी महावेगी मौषली मुषलप्रिया ॥ १६॥ महोख्यो मालिनीनाथो मन्दराद्रिनिवासिनी । मौनीनामन्तरस्थश्च मानभङ्गा मनःस्विनी ॥ १७॥ महाविद्यापतिर्मध्यो मध्ये पर्वतवासिनी । मदिरापो मन्दहरो मदनामदनासना ॥ १८॥ मदनस्थो मदक्षेत्रो महाहिमनिवासिनी । महान् महात्मा माङ्गल्यो महामङ्गलधारिणी ॥ १९॥ महाहीनशरीरश्च मनोहरतदुद्भवा । मायाशक्तिपतिर्मोहा महामोहनिवासिनी ॥ २०॥ महच्चितो निर्मलात्मा महतामशुचिस्थित । मत्तकुञ्जरपृष्ठस्थो मत्तकुञ्जरगामिनी ॥ २१॥ मकरो मरुतानन्दो माकरी मृगपूजिता । मणीपूज्या मनोरूपी मेदमांसविभोजिनी ॥ २२॥ महाकामी महाधीरो महामहिषमर्दिनी । महिषासुरबुद्धिस्थो महिषासुरनाशिनी ॥ २३॥ महिषस्थो महेशस्थो मधुकैटभनाशिनी । मधुनाथश्च मधुपो मधुमांसादिसिद्धिदा ॥ २४॥ महाभैरवपूज्यश्च महाभैरवपूजिता । महाकान्ति प्रियानन्दो महाकान्तिस्थिताऽमरा ॥ २५॥ मालाकोटिधरो मालो मुण्डमालाविभूषिता । मण्डलज्ञाननिरतो मणिमण्डलवासिनी ॥ २६॥ महाविभूतिक्रोधस्थो मिथ्यादोषसरस्वती । मेरुस्थो मेरुनिलय मेनकानुजरूपिणि ॥ २७॥ महाशैलासन मेरुमोहिनी मेघवाहिनी । मञ्जुघोषो मञ्जुनाथो मोहमुद्गरधारिणी ॥ २८॥ मेढ्रस्थो मणिपीठस्थो मूलरूपा मनोहरा । मङ्गलार्थो महायोगी मत्तमेहसमुद्भवा ॥ २९॥ मतिस्थित मनोमानो मनोमाता महोन्मनी । मन्दबुद्धिहरो मृत्युर्मृत्युहन्त्री मनःप्रिया ॥ ३०॥ महाभक्तो महाशक्तो महाशक्तिर्मदातुरा । मणिपुरप्रकाशश्च मणिपुरविभेदिनी ॥ ३१॥ मकारकूटनिलयो माना मानमनोहरी । माक्षरो मातृकावर्णों मातृकाबीजमालिनी ॥ ३२॥ महातेजा महारश्मिर्मन्युग स्यान् मधुप्रिया । मधुमांससमुत्पन्नो मधुमांसविहारिणी ॥ ३३॥ मैथुनानन्दनिरतो मैथुनालापमोहिनी । मुरारिप्रेमसंतुष्टो मुरारिकरसेविता ॥ ३४॥ माल्यचन्दनदिग्धाङ्गो मालिनी मन्त्रजीविका । मन्त्रजालस्थितो मन्त्री मन्त्रिणांमन्त्रसिद्धिदा ॥ ३५॥ मन्त्रचैतन्यकारी च मन्त्रसिद्धिप्रिया सती । महातीर्थप्रियो मेषो महासिंहासनस्थिता ॥ ३६॥ महाक्रोधसमुत्पन्नो महती बुद्धिदायिनी । मरणज्ञानरहितो महामरणनाशिनी ॥ ३७॥ मरणोद्भूतहन्ता च महामुद्रान्विता मुदा । महामोदकरो मारो मारस्था मारनाशिनी ॥ ३८॥ महाहेतुहरो हर्ता महापुरनिवासिनी । महाकौलिकपालश्च महादैत्यनिवारिणी ॥ ३९॥ मार्तण्डकोटिकिरणो मृतिहन्त्री मृतिस्थिता । महाशैलोऽमलो मायी महाकालगुणोदया ॥ ४०॥ महाजयो महारुद्रो महारुद्रारुणाकरा । मनोवर्णमृजोमाख्यो मुद्रा तरुणरूपिणी ॥ ४१॥ मुण्डमालाधरो मार्यो मार्यपुष्पमृजामनी । मङ्गलप्रेमभावस्था महाविद्युत्प्रभाऽचला ॥ ४२॥ मुद्राधारी मतस्थैर्यो मतभेदप्रकारिणी । महापुराणवेत्ता च महापौराणिकाऽमृता ॥ ४३॥ मौनविद्यो महाविद्या महाधननिवासिनी । मघवा माघमध्यस्था महासैन्या महोरगा ॥ ४४॥ महाफणिधरो मात्रा मातृका मन्त्रवासिनी । महाविभूतिदानाढ्या मेरुवाहनवाहना ॥ ४५॥ महाह्लादो महामित्रो महामैत्रेयपूजिता । मार्कण्डेयसिद्धिदाता मार्कण्डेयायुषिस्थिता ॥ ४६॥ मार्कण्डेयो मुहुःप्रीतो मातृकामण्डलेश्वरी । मानसंस्थो मानदाता मनोधारणतत्परा ॥ ४७॥ मयदानवचित्तस्थो मयदानवचित्रिणी । महागुणधरानन्दो महालिङ्गविहारिणी ॥ ४८॥ महेश्वरस्थितो मूलो मूलविद्याकुलोदया । मायापो मोहनोन्मादी महागुरुनिवासिनी ॥ ४९॥ महाशुक्लाम्बरधरो मलयागुरुधूपिता । मधूपिनी मधूल्लासो माध्वीरससमाश्रया ॥ ५०॥ महागुरुर्महादेहो महोत्साहा महोत्पला । मध्यपङ्कजसंस्थाता मध्याम्बुजनिवासिनी ॥ ५१॥ मारीभयहरो मल्लो मल्लग्रहविरोधिनी । महामुण्डलयोन्मादी मदघूर्णीतलोचना ॥ ५२॥ महासद्योजातकालो महाकपिलवर्तीनी । मेघवाहो महावक्त्रो मनसामणिधारिणी ॥ ५३॥ मरणाश्रयहन्ता च महागुर्वीगणस्थिता । महापद्मस्थितो मन्त्रो मन्त्रविद्यानिधीश्वरी ॥ ५४॥ मकरासनसंस्थाता महामृत्युविनाशिनी । मोहनो मोहिनीनाथो मत्तनर्तनवासिनी ॥ ५५॥ महाकालकुलोल्लासी महाकामादिनाशिनी । मूलपद्मनिवासी च महामूलकुलोदया ॥ ५६॥ मासाख्यो मांसनिलया मङ्गलस्था महागुणा । मायाछन्नतरो मीनो मीमांसागुणवादिनी ॥ ५७॥ मीमांसाकारको मायी मार्जारसिद्धिदायिनी । मेदिनीवल्लभक्षेमो मेदिनीज्ञानमोदिनी ॥ ५८॥ मौषलीश मृषार्थस्थो मनकल्पितकेशरी । मनस श्रीधरो जापो मन्दहाससुशोभिता ॥ ५९॥ मैनाको मेनकापुत्रो मायाछन्ना महाक्रिया । महाक्रिया च लोमाण्डो मण्डलासनशोभिता ॥ ६०॥ मायाधारणकर्ता च महाद्वेषविनाशिनी । मुक्तकेशी मुक्तदेहो मुक्तिदा मुक्तिमानिनी ॥ ६१॥ मुक्ताहारधरो मुक्तो मुक्तिमार्गप्रकाशिनी । महामुक्तिक्रियाच्छन्नो महोच्चगिरिनन्दिनी ॥ ६२॥ मूषलाद्यस्त्रहन्ता च महागौरीमनःक्रिया । महाधनी महामानी मनोमत्ता मनोलया ॥ ६३॥ महारणगत सान्तो महावीणाविनोदिनी । महाशत्रुनिहन्ता च महास्त्रजालमालिनी ॥ ६४॥ शिवो रुद्रो वलीशानी कितवामोदवर्धीनी । चन्द्रचूडाधरो वेदो मदोन्मत्ता महोज्ज्वला ॥ ६५॥ विगलत्कोटिचन्द्राभो विधुकोटिसमोदया । अग्निज्वालाधरो वीरो ज्वालामालासहस्रधा ॥ ६६॥ भर्गप्रियकरो धर्मो महाधार्मीकतत्परा । धर्मध्वजो धर्मकर्ता धर्मगुप्ति प्रसृत्त्वरी ॥ ६७॥ महाविद्रुमपूरस्थो विद्रुमाभायुतप्रभा । पुष्पमालाधरो मान्यो शत्रूणां कुलनाशिनी ॥ ६८॥ कोजागरो विसर्गस्थो बीजमालाविभूषिता । बीजचन्द्रो बीजपूरो बीजाभा विघ्ननाशिनी ॥ ६९॥ विशिष्टो विधिमोक्षस्थो वेदाङ्गपरिपूरिणी । किरातिनीपति श्रीमान् विज्ञाविज्ञजनप्रिया ॥ ७०॥ वर्धस्थो वर्धसम्पन्नो वर्णमालाविभूषिता । महाद्रुमगत शूरो विलसत्कोटिचन्द्रभा ॥ ७१॥ महाकुमारनिलयो महाकामकुमारिका । कामजालक्रियानाथो विकला कमलासना ॥ ७२॥ खण्डबुद्धिहरो भावो भवतीति दुरासना । असंख्यको रूपसंख्यो नामसंख्यादिपूरणी ॥ ७३॥ सद्मनाद्यमना कोषकिङ्किणीजालमालिनी । चन्द्रायुतमुखाम्भोजो विभायुतसमानना ॥ ७४॥ कालबुद्धिहरो बालो भगवत्यम्बिकाऽण्डजा । मुण्डहस्तश्चातुराद्यः विवादरहिताऽवृता ॥ ७५॥ पञ्चमाचारकुशलो महापञ्चमलालसा । विकारशून्यो दुर्धर्षो द्विपदा मानुषक्रिया ॥ ७६॥ मयदानवकर्मस्थो विधातृकर्मबोधिनी । कलिकालक्रियारूढ वायवीघर्घरध्वनि ॥ ७७॥ सर्वसञ्चारकर्ता च सर्वसञ्चारकर्त्रीका । मन्दमन्दगतिप्रेमा मन्दमन्दगतिस्थिता ॥ ७८॥ साट्टहासो विधुकला चाघोराघोरयातना । महानरकहर्ता च नरकादिविपाकहा ॥ ७९॥ पञ्चरश्मिसमुद्भूतो नगादिबलघातिनी । गरुडासनसम्पूज्यो गरुडप्रेमवर्धीनी ॥ ८०॥ अश्वत्थवृक्षनिलयो वटवृक्षतलस्थिता । चिराङ्गो प्रथमाबुद्धि प्रपञ्चसारसङ्गति ॥ ८१॥ स्थितिकर्ता स्थितिच्छाया विमदा छत्रधारिणी । दाडिमाभासकुसुमो दाडिमोद्भवपुष्पिका ॥ ८२॥ द्राढ्यो द्रवीभरतिका रतिकालापवर्धीनी । रत्नगर्भो रत्नमाला रत्नेश्वर इवागति ॥ ८३॥ प्रसिद्धः पावनी पुच्छा पुच्छसुस्थ परापरा । खेचरी खेचर स्वस्थो महाखड्गधरा जया ॥ ८४॥ किशोरभावखेलस्थो विखनादिप्रकारिका । महाशब्दप्रकाशश्च महाशब्दप्रकाशिका ॥ ८५॥ चारुहासो विपधन्ता शत्रुमित्रगणस्थिता । वज्रदण्डधरो व्याघ्रो वियत्खेलनखञ्जना ॥ ८६॥ गदाधर शीलधारी शशिकर्पूरगाऽबला । वसनासनकारी च वसनावसनप्रिया ॥ ८७॥ महाविद्याधरो गुप्तो विशिष्टगोपनक्रिया । गुप्तगीतागायनस्थो गुप्तशास्त्रगलप्रदा ॥ ८८॥ योगविद्यापुराणश्च यागविद्या विभाकला । एककालो द्विकालश्चात्र कालफलाम्बुजा ॥ ८९॥ अष्टादशभुजो रौद्री भुजगा विघ्ननाशिनी । विद्यागोपनकारी च विद्यासिद्धिप्रदायिनी ॥ ९०॥ विजयानन्दगो मन्दो महाकालमहेश्वरी । भूतिदानरतो मार्गों महद्गीताप्रकाशिनी ॥ ९१॥ केशाद्यावेशसन्तानो मङ्गलाभा कुलान्तरा । द्विभुजो वेदबाहुश्च षड्भुजा कामचारिणी ॥ ९२॥ चन्द्रकान्तमाल्यधरो लोकातिलोकरागिणी । त्रिभङ्गदेहनिकरो विभाङ्गस्था विनोदिनी ॥ ९३॥ त्रिकूटस्थस्त्रिभावस्थस्त्रिशरीरा त्रिकालजा । एकवक्त्रो द्विवक्त्रश्च वक्त्रशून्या शिशुप्रिया ॥ ९४॥ श्री विद्यामन्त्रजालस्थो विज्ञानी कुशलेश्वरी । घटासरगतो गौरा गौरवी गौरिकाऽचला ॥ ९५॥ गुरुज्ञानगतो गन्धो गन्धभोग्या गिरिध्वजा । छायामण्डलमध्यस्थो विकटा पुष्करानना ॥ ९६॥ कामाख्यो निरहङ्कार कामरूपनृपाङ्गजा । सुलभो दुर्लभो दुःखी सूक्ष्मातिसूक्ष्मरूपिणी ॥ ९७॥ बीजजापपशो क्रूरो विमोहगुणनाशिनी । अर्धरो निपुणोल्लाशो विभुरूपा सरस्वती ॥ ९८॥ अनन्तघोषनिलयो विहङ्गगणगामिनी । अच्युतेश प्रकाण्डस्थ प्रचण्डफालवाहिनी ॥ ९९॥ अभ्रान्तो भ्रान्तिरहिता श्रान्तो यान्ति प्रतिष्ठिता । अव्यर्थो व्यर्थवाक्यस्थो विशङ्काशङ्कयान्विता ॥ १००॥ यमुनापतिप पीनो महाकालवसावहा । जम्बूद्वीपेश्वर पार पारावारकृतासनी ॥ १०१॥ वज्रदण्डधर शान्तो मिथ्यागतिरतीन्द्रिया । अनन्तशयनो न्यूनः परमाह्लादवर्धीनी ॥ १०२॥ शिष्टाश्रणिलयो व्याख्यो वसन्तकालसुप्रिया । विरजान्दोलितो भिन्नो विशुद्धगुणमण्डिता ॥ १०३॥ अञ्जनेशः खञ्जनेश पललासवभक्षिणी । अङ्गभाषाकृतिस्नाता सुधारसफलातुरा ॥ १०४॥ फलबीजधरो दौर्गो द्वारपालनपल्लवा । पिप्पलादः कारणश्च विख्यातिरतिवल्लभा ॥ १०५॥ संहारविग्रहो विप्रो विषण्णा कामरूपिणी । अवलापो नापनापो विक्लृप्ता कंसनाशिनी ॥ १०६॥ हठात्कारेणतो चामो नाचामो विनयक्रिया । सर्व सर्वसुखाच्छन्नो जिताजितगुणोदया ॥ १०७॥ भास्वत्किरीटो राङ्कारी वरुणेशीतलान्तरा । अमूल्यरत्नदानाढ्यो दिवारात्रिस्त्रिखण्डजा ॥ १०८॥ मारबीजमहामानो हरबीजादिसंस्थिता । अनन्तवासुकीशानो लाकिनी काकिनी द्विधा ॥ १०९॥ कोटिध्वजो बृहद्गर्गश्चामुण्डा रणचण्डिका । उमेशो रत्नमालेशी विकुम्भगणपूजिता ॥ ११०॥ निकुम्भपूजित कृष्णो विष्णुपत्नी सुधात्मिका । अल्पकालहरः कुन्तो महाकुन्तास्त्रधारिणी ॥ १११॥ ब्रह्मास्त्रधारक क्षिप्तो वनमालाविभूषिता । एकाक्षर द्वयक्षरश्च षोडशाक्षरसम्भवा ॥ ११२॥ अतिगम्भीरवातस्थो महागम्भीरवाद्यगा । त्रिविधात्मा त्रिदेशात्मा तृतीयात्राणकारिणी ॥ ११३॥ कियत्कालचलानन्दो विहङ्गगमनासना । गीर्वाण बाणहन्ता च बाणहस्ता विधूच्छला ॥ ११४॥ बिन्दुधर्मोज्ज्वलोदारो वियज्ज्वलनकारिणी । विवासा व्यासपूज्यश्च नवदेशीप्रधानिका ॥ ११५॥ विलोलवदनो वामो विरोमा मोदकारिणी । हिरण्यहारभूषाङ्गः कलिङ्गनन्दिनीशगा ॥ ११६॥ अनन्यक्षीणवक्षश्च क्षितिक्षोभविनाशिका । क्षणक्षेत्रप्रसादाङ्गो वशिष्ठादिऋषीश्वरी ॥ ११७॥ रेवातीरनिवासी च गङ्गातीरनिवासिनी । चाङ्गेशः पुष्करेशश्च व्यासभाषाविशेषिका ॥ ११८॥ अमलानाथसंज्ञश्च रामेश्वरसुपूजिता । रमानाथ प्रभु प्राप्ति कीर्तीदुर्गाभिधानिका ॥ ११९॥ लम्बोदर प्रेमकालो लम्बोदरकुलप्रिया । स्वर्गदेहो ध्यानमानो लोचनायतधारिणी ॥ १२०॥ अव्यर्थवचनप्रक्ष्यो विद्यावागीश्वरप्रिया । अब्दमानस्मृतिप्राण कलिङ्गनगरेश्वरी ॥ १२१॥ अतिगुह्यतरज्ञानी गुप्तचन्द्रात्मिकाऽव्यया । मणिनागगतो गन्ता वागीशानी बलप्रदा ॥ १२२॥ कुलासनगतो नाशो विनाशा नाशसुप्रिया । विनाशमूलः कूलस्थः संहारकुलकेश्वरी ॥ १२३॥ त्रिवाक्यगुणविप्रेन्द्रो महदाश्चर्यचित्रिणी । आशुतोषगुणाच्छन्न मदविह्वलमण्डला ॥ १२४॥ विरूपाक्षी लेलिहश्च महामुद्राप्रकाशिनी । अष्टादशाक्षरो रुद्रो मकरन्दसुबिन्दुगा ॥ १२५॥ छत्रचामरधारी च छत्रदात्री त्रिपौण्ड्रजा । इन्द्रात्मको विधाता च धनदा नादकारिणी ॥ १२६॥ कुण्डलीपरमानन्दो मधुपुष्पसमुद्भवा । बिल्ववृक्षस्थितो रुद्रो नयनाम्बुजवासिनी ॥ १२७॥ हिरण्यगर्भ कौमारो विरूपाक्षा ऋतुप्रिया । श्रीवृक्षनिलयश्यामो महाकुलतरूद्भवा ॥ १२८॥ कुलवृक्षस्थितो विद्वान् हिरण्यरजतप्रिया । कुलपः प्राणप प्राणा पञ्चचूडधराधरा ॥ १२९॥ उषती वेदिकानाथो नर्मधर्मविवेचिका । शीतलाप्त शीतहीनो मनःस्थैर्यकरी क्षया ॥ १३०॥ कुक्षिस्थ क्षणभङ्गस्थो गिरिपीठनिवासिनी । अर्धकायः प्रसन्नात्मा प्रसन्नवनवासिनी ॥ १३१॥ प्रतिष्ठेश प्राणधर्मा ज्योतीरूपा ऋतुप्रिया । धर्मध्वजपताकेशो बलाका रसवर्द्धीनी ॥ १३२॥ मेरुश‍ृङ्गगतो धूर्तो धूर्तमत्ता खलस्पृहा । सेवासिद्धिप्रदोऽनन्तोऽनन्तकार्यविभेदिका ॥ १३३॥ भाविनामत्त्वजानज्ञो विराटपीठवासिनी । विच्छेदच्छेदभेदश्च छलन्शास्त्रप्रकाशिका ॥ १३४॥ चारुकर्म्या संस्कृतश्च तप्तहाटकरूपिणी । परानन्दरसज्ञानी रससन्तानमन्त्रिणी ॥ १३५॥ प्रतीक्ष सूक्ष्मशब्दश्च प्रसङ्गसङ्गतिप्रिया । अमायी सागरोद्भूतो वन्ध्यादोषविवर्जीता ॥ १३६॥ जितधर्मो ज्वलच्छत्री व्यापिका फलवाहना । व्याघ्रचर्माम्बरो योगी महापीना वरप्रदा ॥ १३७॥ वरदाता सारदाता ज्ञानदा वरवाहिनी । चारुकेशधरो मापो विशाला गुणदाऽम्बरा ॥ १३८॥ ताडङ्कमालानिर्मालधरस्ताडङ्कमोहिनी । पञ्चालदेश सन्भूतो विशुद्धस्वरवल्लभा ॥ १३९॥ किरातपूजितो व्याधो मनुचिन्तापरायणा । शिव वाक्यरतो वामो भृगुरामकुलेश्वरी ॥ १४०॥ स्वयम्भू कुसुमाच्छन्नो विधिविद्याप्रकाशिनी । प्रभाकरतनूद्भूतो विशल्यकरणीश्वरी ॥ १४१॥ उषतीश्वर सम्पर्की योगविज्ञानवासिनी । उत्तमो मध्यमो व्याख्यो वाच्यावाच्यवराङ्गना ॥ १४२॥ आम्बीजवादरोषाढ्या मन्दरोदरकारिणी । कृष्णसिद्धान्तसंस्थानो युद्धसाधनचर्चीका ॥ १४३॥ मथुरासुन्दरीनाथो मथुरापीठवासिनी । पलायनविशून्यश्च प्रकृतिप्रत्ययस्थिता ॥ १४४॥ प्रकृतिप्राणनिलयो विकृतिज्ञाननाशिनी । सर्वशास्त्रविभेदश्च मत्तसिंहासनासना ॥ १४५॥ इतिहासप्रियो धीरो विमलाऽमलरूपिणी । मणिसिंहासनस्थश्च मणिपूरजयोदया ॥ १४६॥ भद्रकालीजपानन्दो भद्राभद्रप्रकाशिनी । श्रीभद्रो भद्रनाथश्च भयभङ्गविहिंसिनी ॥ १४७॥ आत्मारामो विधेयात्मा शूलपाणिप्रियाऽन्तरा । अतिविद्यादृढाभ्यासो विशेषवित्तदायिनी ॥ १४८॥ अजराऽमरकान्तिश्च कान्तिकोटिधरा शुभा । पशुपाल पद्मसंस्थ श्रीशपाशुपताऽस्त्रदा ॥ १४९॥ सर्वशास्त्रधरो दृप्तो ज्ञानिनी ज्ञानवर्धीनी । द्वितीयानाथ ईशार्द्धो बादरायणमोहिनी ॥ १५०॥ शवमांसाशनो भीमो भीमनेत्रा भयानका । शिवज्ञानक्रमो दक्ष क्रियायोगपरायणा ॥ १५१॥ दानस्थो दानसम्पन्नो दन्तुरा पार्वतीपरा । प्रियानन्दो दिवाकर्ता निशानिषादघातिनी ॥ १५२॥ अष्टहस्तो विलोलाक्षो मनःस्थापनकारिणी । मृदुपुत्रो मृदुच्छत्रो विभाऽङ्गपुण्यनन्दिनी ॥ १५३॥ अन्तरिक्षगतो मूलो मूलपुत्रप्रकाशिनी । अभीतिदाननिरतो विधुमालामनोहरी ॥ १५४॥ चतुरास्रजाह्नवीशो गिरिकन्या कुतूहली । शिशुपालरिपुप्राणो विदेशपदरक्षिणी ॥ १५५॥ विलक्षणो विधिज्ञाता मानहन्त्री त्रिविक्रमा । त्रिकोणाननयोगीशो निम्ननाभिर्नगेश्वरी ॥ १५६॥ नवीन गुणसम्पन्नो नवकन्याकुलाचला । त्रिविधेशो विशङ्केतो विज्वरा ज्वरदायिनी ॥ १५७॥ अतिधामीकपुत्रश्च चारुसिंहासनस्थिता । स्थापकोत्तमवर्गाणां सतां सिद्धिप्रकाशिनी ॥ १५८॥ सिद्धप्रियो विशालाक्षो ध्वंसकर्त्री निरञ्जना । शक्तीशो विकलेशश्च क्रतुकर्मफलोदया ॥ १५९॥ विफलेशो वियद्गामी ललिता बुद्धिवाहना । मलयाद्रितप क्षेम क्षयकर्त्री रजोगुणा ॥ १६०॥ द्विरुण्डको द्वारपालो बलेवीघ्नविनाशिनी । मायापद्मगतो मानो मारीविद्याविनाशिनी ॥ १६१॥ हिङ्गुलाजस्थित सिद्धो विदुषां वादसारिणी । श्रीपतीश श्रीकरेश श्रीविद्या भुवनेश्वरी ॥ १६२॥ मतिप्रथमजो धन्यो मिथिलानाथपुत्रिका । रामचन्द्रप्रिय प्राप्तो रघुनाथकुलेश्वरी ॥ १६३॥ कूर्मः कूर्मगतो वीरो वसावर्गा गिरीश्वरी । राजराजेश्वरीबालो रतिपीठगुणान्तरा ॥ १६४॥ कामरूपधरोल्लासो विदग्धा कामरूपिणी । अतिथीश सर्वभर्ता नानालङ्कारशोभिता ॥ १६५॥ नानालङ्कारभूषाङ्गो नरमालाविभूषिता । जगन्नाथो जगद्व्यापी जगतामिष्टसिद्धिदा ॥ १६६॥ जगत्कामो जगद्व्यापी जयन्ती जयदायिनी । जयकारी जीवकारी जयदा जीवनी जया ॥ १६७॥ जयो गणेश श्रीदाता महापीठनिवासिनी । विषम सामवेदस्थो यजुर्वेदांशयोगया ॥ १६८॥ त्रिकालगुणगम्भीरो द्वाविंशतिकराम्बुजा । सहस्रबाहु सारस्थो भागगा भवभाविनी ॥ १६९॥ भवनादिकरो मार्गो विनीता नयनाम्बुजा । सर्वत्राकर्षकोऽखण्ड सर्वज्ञानाभिकर्षीणी ॥ १७०॥ जिताशयो जितविप्रः कलङ्कगुणवर्जीता । निराधारो निरालम्बो विषया ज्ञानवर्जीता ॥ १७१॥ अतिविस्तारवदनो विवादखलनाशिनी । भार्यानाथः क्षोभनाशो रिपूणां कुलपूजिता ॥ १७२॥ आशवो भूरिवर्गाणां चारुकुन्तलमण्डिता । अतिबुद्धिधरो सूक्ष्मो रजनीध्वान्तनाशिनी ॥ १७३॥ ज्योत्स्नाजालकरो योगी वियोगशायिनी युगा । युगगामी योगगामी जयदा लाकिनी शिवा ॥ १७४॥ संज्ञाबुद्धिकरो भावो भवभीतिविमोहिनी । सुन्दर सुन्दरानन्दो रतिकारतिसुन्दरी ॥ १७५॥ रतिज्ञानी रतिसुखो रतिनाथप्रकाशिनी । बुद्धरूपी बोधमात्रो वैरोधो द्वैतवर्जीता ॥ १७६॥ भूरिभावहरानन्दो भूरिसन्तानदायिनी । यज्ञसाधनकर्ता च सुयज्ञ पञ्चमोचना ॥ १७७॥ कोटिकोटिचन्द्रतेजः कोटिकोटिरुचिच्छटा । कोटिकोटिचञ्चलाभो द्विकोट्ययुतचञ्चला ॥ १७८॥ कोटिसूर्याच्छन्नदेह कोटिकोटिरविप्रभा । कोटिचन्द्रकान्तमणि कोटीन्दुकान्तनिर्मला ॥ १७९॥ शतकोटिविधुमणि शतकोटीन्दुकान्तगा । विलसत्कोटिकालाग्नि कोटिकालानलोपमा ॥ १८०॥ कोटिवह्निगतो वह्नि वह्निजाया द्विगोद्भवा । महातेजो वह्निवारिः कालाग्निहारधारिणी ॥ १८१॥ कालाग्निरुद्रो भगवान् कालाग्निरुद्ररूपिणी । कालात्मा कलिकालात्मा कलिका कुललाकिनी ॥ १८२॥ मृत्युजितो मृत्युतेजा मृत्युञ्जयमनुप्रिया । महामृत्युहरो मृत्युऽपमृत्युविनाशिनी ॥ १८३॥ जयो जयेशो जयदो जयदा जयवर्धीनी । जयकरो जगद्धर्मो जगज्जीवनरक्षिणी ॥ १८४॥ सर्वजित् सर्वरूपी च सर्वदा सर्वभाविनी । इत्येतत् कथितं नाथ महाविद्याभिधानकम् ॥ १८५॥ शब्दब्रह्ममयं साक्षात् कल्पवृक्षस्वरूपकम् । अष्टोत्तरसहस्राख्यं शतसंख्यासमाकुलम् ॥ १८६॥ त्रैलोक्यमङ्गलक्षेत्रं सिद्धविद्याफलप्रदम् । सकलं निष्कलं साक्षात् कल्पद्रुमकलान्वितम् ॥ १८७॥ योगिनामात्मविज्ञानमात्मज्ञानकरं परम् । यः पठेद् भावसम्पूर्णो मिथ्याधर्मविवर्जीतः ॥ १८८॥ रुद्रपीठे स्वयं भूत्त्वा महायोगी भवेद्ध्रुवम् । अकस्मात्सिद्धिमाप्नोति चाधमाम्माल्यदायिनीम् ॥ १८९॥ राजलक्ष्मीधनैश्वर्यमतिधैर्य हयादिकम् । कुञ्जरं सुन्दरं वीरं पुत्रं राज्यं सुखं जयम् ॥ १९०॥ राजराजेश्वरत्वं च दिव्यवाहनमेव च । अक्लेशपञ्चमासिद्धिं ततः प्राप्नोति मध्यमाम् ॥ १९१॥ अत्यन्तदुःखहननं गुरुत्वं लोकमण्डले । देवानां भक्तिसंख्याञ्च दिव्यभावं सदा सुखम् ॥ १९२॥ आयुर्वृद्धिं लोकवश्यं पूर्णकोशं हि गोधनम् । देवानां राज्यभवनं प्रत्यक्षे स्वप्नकालके ॥ १९३॥ दीर्घदृष्टिभयत्यागं चाल्पकार्यविवर्जीतम् । सदा धर्मप्रियत्वं च धर्मज्ञानं महागुणम् ॥ १९४॥ विवेकाङ्कुरमानन्दं श्रीवाणीसुकृपान्वितम् । तत उत्तमयोगस्थां सिद्धिं प्राप्नोति साधकः ॥ १९५॥ अनन्तगुणसंस्थानं मायार्थभूतिवर्जनम् । एकान्तस्थानवसतिं योगशास्त्रनियोजनम् ॥ १९६॥ सर्वाकाङ्क्षाविशून्यत्वं दैवतैकान्तसेवनम् । खेचरत्वं सर्वगतिं भावसिद्धिं सुरप्रियम् ॥ १९७॥ सदा रौद्रक्रियायोगं विभूत्यष्टाङ्गसिद्धिदम् । दृढज्ञानं सर्वशास्त्रकारित्वं रससागरम् ॥ १९८॥ एकभावं द्वैतशून्यं महापदनियोजनम् । महागुणवतीविद्यापतित्वं शान्तिमेव च ॥ १९९॥ प्राप्नोति साधकश्रेष्ठो यः पठेद् भावनिश्चलः । त्रिकालमेककालं वा द्विकालं वा पठेत् सुधीः ॥ २००॥ शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः । पुरश्चरणमाकृत्य पठित्वा च पुनः पुनः ॥ २०१॥ अष्टैश्वर्ययुतो भूत्वा मनोगतिमवाप्नुयात् । सर्वत्र कुशलं व्याप्तं यः पठेन्नियतः शुचिः ॥ २०२॥ षट्चक्रमणिपीठञ्च भित्त्वाऽनाहतगो भवेत् । अनाहतं ततो भित्त्वा विशुद्धसङ्गमो भवेत् ॥ २०३॥ विशुद्धपद्मं भित्त्वा च शीर्षे द्विदलगो भवेत् । द्विदलादिमहापद्मं भित्त्वैतत् स्तोत्रपाठतः ॥ २०४॥ चतुर्वर्गां क्रियां कृत्वा चान्ते निर्वाणमोक्षभाक् । योगिनां योगसिद्ध्यर्थे सर्वभूतदयोदयम् ॥ २०५॥ निर्वाणमोक्षसिद्ध्यर्थे कथितं परमेश्वर । एतत्स्तवनपाठेन किं न सिद्ध्यति भूतले ॥ २०६॥ कुलं कुलक्रमेणैव साधयेद् योगसाधनम् । योगान्ते योगमध्ये च योगाद्ये प्रपठेत् स्तवम् ॥ २०७॥ कृत्तिकारोहिणीयोगयात्रायां मिथुने तथा । श्रवणायां मेषगणे कुजे चेन्दुसमाकुले ॥ २०८॥ शनिवारे च सङ्क्रान्त्यां कुजवारे पुनः पुनः । सन्ध्याकाले लिखेत् स्तोत्रं ध्यानधारणयोगिराट् ॥ २०९॥ भूर्जपत्रे लिखित्वा च कण्ठे शीर्षे प्रधारयेत् । अथवा रात्रियोगे च कुलचक्रे लिखेत् सुधीः ॥ २१०॥ सर्वत्र कुलयोगेन पठन् सिद्धिमवाप्नुयात् । एतन्नाम्ना प्रजुहुयात् कालिकाकृतिमान् भवेत् ॥ २११॥ तद्दशांशक्रमेणैव हुत्वा योगीह सर्वदा । मणिपूरे दृढो भूत्वा रुद्रशक्तिकृपां लभेत् ॥ २१२॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे लाकिनीशाष्टोत्तरशतसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Mark S.G. Dyczkowski muktAbodha Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : lAkinIsahasra maNipUra sthita shakti
% File name             : lAkinIsahasra.itx
% itxtitle              : lAkinIsahasranAmastotram
% engtitle              : lAkinIsahasranAmastotram
% Category              : sahasranAma, devii, ShaTchakrashakti, stotra, devI, yoginI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mark S.G. Dyczkowski muktAbodha
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rudrayAmale uttaratantre bhairava bhairavI sa.nvAde
% Latest update         : May 25, 2008
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org