% Text title : laghuShoDashArNakalAvilAsaH % File name : laghu16.itx % Category : devii, otherforms, stotra, devI % Location : doc\_devii % Transliterated by : Sridhar Seshagiri seshagir at engineering.sdsu.edu % Proofread by : Sridhar Seshagiri seshagir at engineering.sdsu.edu % Description-comments : Hymn to Devi % Latest update : October 15, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. laghuShoDashArNakalAvilAsaH ..}## \itxtitle{.. laghuShoDashArNakalAvilAsaH ..}##\endtitles ## कल्याणं जगतामहं कथमुमे ध्यायामि सच्चिद्वपु\- स्त्रय्यन्तैर्मनसापि ते सह चिरं मृग्यापि यत्नेन च । ज्ञातुम् नो वदितुं शक्यमभवद् यस्मात् तथा भक्तितः श्रीचक्राग्रगशैवमञ्चपरशैवाङ्कस्थितां भावये ॥ 1॥ एलासौरभिकुन्तले परमुमे त्वां व्याप्य सर्वं स्थितां काष्ठादिष्विव तैलवह्निनवनीताम्बुप्रवाहादिकम् । श्रीमूर्तिष्वतिसुन्दरासु नवबन्धूकप्रभास्वम्बिके शक्यं किं नु तथापि ते परशिवे चास्थानमावाहये ॥ 2॥ ईशावास्यमिदं त्वया सकलमप्यम्बासने मञ्जुले त्वामारोहयितुं समस्तभुवनाधारं कथं शक्नुयाम् । मत्स्वान्ताब्जमपि त्वदासनवरं भूयाद्यतः सर्वदा सर्वेषां हृदयारविन्दभवने नित्यं वसस्यम्बिके ॥ 3॥ लक्ष्यालक्ष्यविलक्षणं तव वपुः पादादिहीनं परं पाद्यैस्तत् परितोषयामि कथमप्यत्यन्तमच्छात्मकम् । मत्स्वान्तद्रुतहेमरत्नकलशानीतातिभक्त्यम्बुना विज्ञानामरसिन्धुजेन रचये प्रक्षालनं त्वत्पदे ॥ 4॥ ह्रींकारद्रुममञ्जरीशविनुतेऽनर्घ्याय हस्ताय ते सर्वाभीष्टफलप्रदाननिरतायार्घ्यं कथं कल्पये । गृह्णीष्वाम्ब मया प्रदत्तमनघे विज्ञानपात्रे स्थितं त्वद्रूपानुभवाम्बुकल्पितमथाप्यर्घ्यं महासुन्दरि ॥ 5॥ हन्त त्वन्मुखनिर्गतेन सकलं पूतं जगत् सर्वदा वेदेनाचमनीयमद्य सहसा दातुं कथं शक्नुयाम् । तुभ्यं श्रीपरदेवते मयि तथाप्यम्बानुकम्पावशाद् गृह्णीष्वाचमनं प्रकल्पितमुमे गन्धादिभिर्मिश्रितम् ॥ 6॥ सर्वं सर्वत एव पूर्णविभवे पूर्णेन पूर्णं कथं व्याप्य त्वत्तनुमास्थितामतितरां शुद्धां जगत्पावनीम् । गाङ्गैर्निर्मलवारिभिः प्रभवति प्राणी जगत्यां तथा\- प्यानन्दामृतवारिणाहमभिषिञ्चाभ्यादरादम्बिके ॥ 7॥ कल्पय कल्पकवृक्षसम्भवमहत्कौसुम्भवस्त्रद्वयं नानारत्नविचित्रमम्ब परमप्रीत्या कथं ते मया । व्यापिन्यै जगतां तथापि विमलेनाच्छादये त्वां परं विज्ञानात्मकवाससा परशिवे गृह्णीष्व तत् प्रीतितः ॥ 8॥ हंसस्फाटिककुन्दसुन्दरतरश्रीमूर्तिमार्ये शिवे कर्पूरागरुकुङ्कुमादिमिलितैर्गन्धैः कथं लेपये । श्रुत्युक्तां तव सर्वगन्धतनुगां निर्लेपनां निष्कलां ब्रह्मात्मैक्यभवानुभूतिविमलज्ञानाख्यगन्धैः परम् ॥ 9॥ लग्नेन्दूज्ज्वलरेखमम्ब मकुटं माणिक्यदीप्त्युज्ज्वलं कालोन्मीलितचम्पकाम्बुजमहद्बिल्वीदलानां स्रजा । संवेष्ट्याहमखण्डनिर्मलपरानन्दाम्बुधौ वा कदा मज्जे मन्मथवैरिभामिनि वद स्वानन्दवारांनिधे ॥ 10॥ ह्रींकारीं निगमागमान्तविदितां भक्त्या कथं तर्पये धूपैर्गुग्गुलुसम्भवैर्जगदिदं संव्याप्य नित्यं स्थितम् । श्रीमूर्त्युद्भववासनाभिरधुना दिव्याभिराराधये संविद्वह्निसमर्पिताखिलजगत्कालागरोर्धूपकैः ॥ 11॥ सर्वज्ञे सकलेष्टदाननिरते सामादिभिः संस्तुते तुभ्यं कल्पयितुं प्रदीपमरुणे साज्यं कथं शक्नुयाम् । बालार्कायुतकोटिसुन्दरतनो भक्त्या तथाप्यञ्चिते विज्ञानात्मकदीपदीप्तिभिरहं संतर्पयाम्यम्बिके ॥ 12॥ कल्याण्यम्ब कथं निवेदितुमहं नैवेद्यमार्ये शुभे तप्ताष्टापदभाजनोज्ज्वलमुमे भक्ष्यादिभिः संयुतम् । शक्ष्ये सम्भृतसर्वलोकजठरायै तुभ्यमत्युज्ज्वलं विश्वासेन समर्पयामि जगदात्मैक्यान्नमानन्ददम् ॥ 13॥ लक्ष्मीवन्दितपादपद्मयुगले लक्ष्मीधवाद्यर्चिते कर्पूराज्यलसत्सुवर्णकलशप्रोद्भासि नीराजनम् । नानाशोभनगीतनृत्तसहितं दिव्याङ्गनाभिर्धृतं वीक्ष्याद्याम्ब मुदं प्रयाहि कृपया श्रीकामराजेश्वरि ॥ 14॥ ह्रींह्रीमित्यनुभाव्यतां हृततमःपुञ्जे समस्तार्थदे त्वत्पादाब्जयुगे भवत्वनुदिनं बिल्वाम्बुजार्चाविधिः । ह्रींकारार्णमनुप्रयुक्तमरुणे मत्स्वान्तजैः स्वानुभू\- त्यब्जैः साकमखण्डसौख्यनिलये श्रीचक्रराजेश्वरि ॥ 15॥ ह्रींकारोन्नतरत्नमञ्जुलमहत्सिंहासने भासुरा\- मूढे ब्रह्महरीश्वरादिविरलं श्रीकामराजाङ्ककम् । सर्वज्ञादिसमस्तशक्तिनिवहैः संसेवितामम्बिकां सैवास्मीति विभावनानतिशतैः संतोषयाम्यन्वहम् ॥ 16॥ ये ये सन्ततमन्धकारिगृहिणीस्तोत्रं समस्तार्थदं ज्ञात्वार्थं हृदि मन्त्रराजविमलश्रीबीजवर्णक्रमात् । प्रोक्तं मन्त्रविदः पठन्ति सहसा कालत्रयेऽप्यम्बिका\- सांनिध्ये तदनन्यभावनाधियस्तत्रैक्यतां प्राप्नुयुः ॥ 17॥ ॥ इति श्रीलघुषोडशार्णकलाविलासस्तोत्रं सम्पूर्णम्॥ ## Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}