श्रीलक्ष्मी आर्यावृत्तम्

श्रीलक्ष्मी आर्यावृत्तम्

आर्यावृत्तविचित्र नार्यास्सा जगति सौभगत्वकरी । वाय्वा(वार्या)काशाद्यखिला भूर्यावद्धार्यते त्वया देव्या ॥ १॥ उन्मीलय मन्नयने त्वं मान्ये लक्ष्मि लोकमान्यासि । चिन्मयसुभगावयवे कर्मकरः स्यामहं च तव कमितुः ॥ २॥ मन्मथजननि मनोज्ञेऽहम्ममतारहितयोगिकुलमहिते । दृङ्मलमुन्मूलय मे सम्यक् श्रीकृष्णमूर्तिमीक्षेऽहम् ॥ ३॥ कल्मषखण्डनशीले रम्यकपोले सरोजमुखि सुतनो । अम्लानपद्महस्ते निर्मलमच्चक्षुरीक्षतां कृष्णम् ॥ ४॥ पूर्वं त्रिगुणमयी या सर्वं कार्यं करोति या पश्चात् । चार्वम्बुजाक्षदीक्षादक्षं मेऽक्षीह सा रमा कुर्यात् ॥ ५॥ वश्यं यस्याः सकलं दृश्यं यस्याः समस्तमपि विश्वम् । नश्यत्सु या न नश्येत्क्लिश्यत्सु च या कदाऽपि न क्लिश्येत् ॥ ६॥ ज्ञप्तेः करणानि च षट्पञ्चकृतेर्हेतुभूतकराणानि । बुध्येयुर्यत्कृतं सिध्येद्वै तत्फलं च यत्कृपया ॥ ७॥ सा श्रीराश्रितरक्षादिक्षा दुष्कर्मशिक्षणे च पटुः । अश्वास्यं हि दिदृक्षोर्मेऽक्ष्णोस्तद्वीक्षणोत्सवं दद्यात् ॥ ८॥ सङ्गीतसाङ्गवेदा मङ्गलदेवी मनोज्ञसर्वाङ्गी । भङ्गादिदोषरहिता तं गुणराशिं ममेक्षयेत्स्वपतिम् ॥ ९॥ शक्तिः संवित्स्फूर्तिर्मूर्तिः प्रवृत्तिश्च युद्वशे नित्यम् । शक्ता त्वमेव सुजनोद्धर्त्री तं चेत्प्रदर्शय स्वपतिम् ॥ १०॥ var तन्मे प्रदर्शय कुण्डलरत्नतिलकलसन्नासामणिकण्ठसूत्रहारधरा । अङ्गदकङ्कणकाञ्चीसत्कञ्चुकपीतवसनरशनाभा ॥ ११॥ सद्रत्नखचितकिङ्किणिमुद्राग्रैवेयनूपुरादिरुचा । भद्रोद्यदिन्दुवदना पद्मा मे मध्ववरदमीक्षयतु ॥ १२॥ या देवी निजरमणस्याङ्कगता पश्यति स्म तं सततम् । तस्याः स्तुतिमिति कृतवान्कृष्णदृगर्थी स वादिराजयतिः ॥ १३॥ ॥ इति श्रीमद्वादिराजपुज्यचरणविरचितं श्रीलक्ष्मी आर्यावृत्तं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : lakShmI in AryAvRRittam
% File name             : lakShmIAryAvRRittam.itx
% itxtitle              : lakShmI AryAvRRittam ((vAdirAjakRitam)
% engtitle              : lakShmI in AryAvRRittam
% Category              : devii, lakShmI, vAdirAja, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Vadiraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Acknowledge-Permission: http://kshetrayaatra.blogspot.com
% Latest update         : July 27, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org