श्रीलक्ष्मीसहस्रनामावलिः

श्रीलक्ष्मीसहस्रनामावलिः

ॐ श्रियै नमः । वासुदेवमहिष्यै । पुम्प्रधानेश्वरेश्वर्यै । अचिन्त्यानन्तविभवायै । भावाभावविभाविन्य । अहम्भावात्मिकायै । पद्मायै । शान्तानन्तचिदात्मिकायै । ब्रह्मभावं गतायै । त्यक्तभेदायै । सर्वजगन्मय्यै । शान्तानन्तचिदात्मिकायै । ब्रह्मभावं गतायै । त्यक्तभेदायै । सर्वजगन्मय्यै । षाड्गुण्यपूर्णायै । त्रय्यन्तरूपायै । आत्मानपगामिन्यै । एकयोग्यायै । अशून्यभावाकृत्यै । तेजःप्रभाविन्यै । भाव्यभावकभावायै । आत्मभाव्यायै । कामदुहे नमः ॥ २० ॐ आत्मभुवे नमः । भावाभावमय्यै । दिव्यायै । भेद्यभेदकभावन्यै । जगत्कुटुम्बिन्यै । अखिलाधारायै । कामविजृम्भिण्यै । पञ्चकृत्यकर्यै । पञ्चशक्तिमय्यै । आत्मवल्लभायै । भावाभावानुगायै । सर्वसम्मतायै । आत्मोपगूहिन्यै । अपृथक्चारिण्यै । सौम्यायै । सौम्यरूपव्यवस्थितायै । आद्यन्तरहितायै । देव्यै । भवभाव्यस्वरूपिण्यै । महाविभूत्यै नमः ॥ ४० ॐ समतां गतायै नमः । ज्योतिर्गणेश्वर्यै । सर्वकार्यकर्यै । धर्मस्वभावात्मने । अग्रतः स्थितायै । आज्ञासमविभक्ताङ्ग्यै । ज्ञानानन्दक्रियामय्यै । स्वातन्त्र्यरूपायै । देवोरःस्थितायै । तद्धर्मधर्मिण्यै । सर्वभूतेश्वर्यै । सर्वभूतमात्रे । आत्ममोहिन्यै । सर्वाङ्गसुन्दर्यै । सर्वव्यापिन्यै । प्राप्तयोगिन्यै । विमुक्तिदायिन्य । भक्तिगम्यायै । संसारतारिण्यै । धर्मार्थसाधिन्यै नमः ॥ ६० ॐ व्योमनिलयायै नमः । व्योमविग्रहायै । पञ्चव्योमपद्यै । रक्षव्यावृत्यै । प्राप्यपूरिण्यै । आनन्दरूपायै । सर्वाप्तिशालिन्यै । शक्तिनायिकायै । हिरण्यवर्णायै । हैरण्यप्राकारायै । हैममालिन्यै । प्रत्नरत्नायै । भद्रपीठायै । वेशिन्यै । रजतस्रजायै । स्वाज्ञाकार्यमरायै । नित्यायै । सुरभ्यै । व्योमचारिण्यै । योगक्षेमवहायै नमः ॥ ८० ॐ सर्वसुलभायै नमः । इच्छाक्रियात्मिकायै । करुणाग्रानतमुख्यै । कमलक्ष्यै । शशिप्रभायै । कल्याणदायिन्यै । कल्यायै । कलिकल्मषनाशिन्यै । प्रज्ञापरिमितायै । आत्मानुरूपायै । सत्योपयाचितायै । मनोज्ञेयायै । ज्ञानगम्यायै । नित्यमुक्तात्मसेविन्यै । कर्तृशक्त्यै । सुगहनायै । भोक्तृशक्त्यै । गुणप्रियायै । ज्ञानशक्त्यै । अनौपम्यायै नमः ॥ १०० ॐ निर्विकल्पायै नमः । निरामयायै । अकलङ्कायै । अमृताधारायै । महाशक्त्यै । विकासिन्यै । महामायायै । महानन्दायै । निःसङ्कल्पायै । निरामयायै । एकस्वरूपायै । त्रिविधायै । सङ्ख्यातीतायै । निरञ्जनायै । आत्मसत्तायै । नित्यशुचये । पराशक्त्यै । सुखोचितायै । नित्यशान्तायै । निस्तरङ्गायै नमः ॥ १२० ॐ निर्भिन्नायै नमः । सर्वभेदिन्यै । असङ्कीर्णायै । अविथेयात्मने । निषेव्यायै । सर्वपालिन्यै । निष्कामनायै । सर्वरसायै । अभेद्यायै । सर्वार्थसाधिन्यै । अनिर्देश्यायै । अपरिमितायै । निर्विकारायै । त्रिलक्षणायै । भयङ्कर्यै । सिद्धिरूपायै । अव्यक्तायै । सदसदाकृत्यै । अप्रतर्क्यायै । अप्रतिहतायै नमः ॥ १४० ॐ नियन्त्र्यै नमः । यन्त्रवाहिन्यै । हार्दमूर्त्यै । महामूर्त्यै । अव्यक्तायै । विश्वगोपिन्यै । वर्धमानायै । अनवद्याङ्ग्यै । निरवद्यायै । त्रिवर्गदायै । अप्रमेयायै । अक्रियायै । सूक्ष्मायै । परिनिर्वाणदायिन्यै । अविगीतायै । तन्त्रसिद्धायै । योगसिद्धायै । अमरेश्वर्यै । विश्वसूत्यै । तर्पयन्त्यै नमः ॥ १६० ॐ नित्यतृप्तायै नमः । महौषध्यै । शब्दाह्वयायै । शब्दसहायै । कृतज्ञायै । कृतलक्षणायै । त्रिवर्तिन्यै । त्रिलोकस्थायै । भूर्भुवःस्वरयोनिजायै । अग्राह्यायै । अग्राहिकायै । अनन्ताह्वयायै । सर्वातिशायिन्यै । व्योमपद्मायै । कृतधुरायै । पूर्णकामायै । महेश्वर्यै । सुवाच्यायै । वाचिकायै । सत्यकथनायै नमः ॥ १८० ॐ सर्वपालिन्यै नमः । लक्ष्यमाणायै । लक्ष्यन्त्यै । जगज्ज्येष्ठायै । शुभावहायै । जगत्प्रतिष्ठायै । भुवनभर्त्र्यै । गूढप्रभावत्यै । क्रियायोगात्मिकायै । मूर्त्यै । हृदब्जस्थायै । महाक्रमायै । परमदिवे । प्रथमजायै । परमाप्तायै । जगन्निधये । आत्मानपायिन्यै । तुल्यस्वरूपायै । समलक्षणायै । तुल्यवृत्तायै नमः ॥ २०० ॐ समवयसे नमः । मोदमानायै । खगध्वजायै । प्रियचेष्टायै । तुल्यशीलायै । वरदायै । कामरूपिण्यै । समग्रलक्षणायै । अनन्तायै । तुल्यभूर्त्यै । सनातन्यै । महर्द्ध्यै । सत्यसङ्कल्पायै । बह्वृचायै । परमेश्वर्यै । जगन्मात्रे । सूत्रवत्यै । भूतधात्र्यै । यशस्विन्यै । महाभिलाषायै नमः ॥ २२० ॐ सावित्र्यै नमः । प्रधानायै । सर्वभासिन्यै । नानावपुषे । बहुभिदायै । सर्वज्ञायै । पुण्यकीर्तनायै । भूताश्रयायै । हृषीकेश्वर्यै । अशोकायै । वाजिवाहिकायै । ब्रह्मात्मिकायै । पुण्यजन्यै । सत्यकामायै । समाधिभुवे । हिरण्यगर्भायै । गम्भीरायै । गोधूल्यै । कमलासनायै । जितक्रोधायै नमः ॥ २४० ॐ कुमुदिन्यै नमः । वैजयन्त्यै । मनोजवायै । धनलक्ष्म्यै । स्वस्तिकर्यै । राज्यलक्ष्म्यै । महासत्यै । जयलक्ष्म्यै । महागोष्ठ्यै । मघोन्यै । माधवप्रियायै । पद्मगर्भायै । वेदवत्यै । विविक्तायै । परमेष्ठिन्यै । सुवर्णबिन्दवे । महत्यै । महायोगिप्रियायै । अनघायै । पद्मेस्थितायै नमः ॥ २६० ॐ वेदमय्यै नमः । कुमुदायै । जयवाहिन्यै । संहत्यै । निर्मितायै । ज्योतिषे । नियत्यै । विविधोत्सवायै । रुद्रवन्द्यायै । सिन्धुमत्यै । वेदमात्रे । मधुव्रतायै । विश्वम्भरायै । हैमवत्यै । समुद्रायै । इच्छाविहारिण्यै । अनुकूलायै । यज्ञवत्यै । शतकोट्यै । सुपेशलायै नमः ॥ २८० ॐ धर्मोदयायै नमः । धर्मसेव्यायै । सुकुमार्यै । सभावत्यै । भीमायै । ब्रह्मस्तुतायै । मध्यप्रभायै । देवर्षिवन्दितायै । देवभोग्यायै । महाभागायै । प्रतिज्ञायै । पूर्णशेवध्यै । सुवर्णरुचिरप्रख्यायै । भोगिन्यै । भोगदायिन्यै । वसुप्रदायै । उत्तमवध्वे । गायत्र्यै । कमलोद्भवायै । विद्वत्प्रियायै नमः ॥ ३०० ॐ पद्मचिह्नायै नमः । वरिष्ठायै । कमलेक्षणायै । पद्मप्रियायै । सुप्रसन्नायै । प्रमोदायै । प्रियपार्श्वगायै । विश्वभूषायै । कान्तिमय्यै । कृष्णायै । वीणारवोत्सुकायै । रोचिष्कर्यै । स्वप्रकाशायै । शोभमानविहङ्गमायै । देवाङ्कस्थायै । परिणत्यै । कामवत्सायै । महामत्यै । इल्वलायै । उत्पलनाभायै नमः ॥ ३२० ॐ आधिशमन्यै नमः । वरवर्णिन्यै । स्वनिष्ठायै । पद्मनिलयायै । सद्गत्यै । पद्मगन्धिन्यै । पद्मवर्णायै । कामयोन्यै । चण्डिकायै । चारुकोपनायै । रतिस्नुषायै । पद्मधरायै । पूज्यायै । त्रैलोक्यमोहिन्यै । नित्यकन्यायै । बिन्दुमालिन्यै । अक्षयायै । सर्वमातृकायै । गन्धात्मिकायै । सुरसिकायै नमः ॥ ३४० ॐ दीप्तमूर्त्यै नमः । सुमध्यमायै । पृथुश्रोण्यै । सौम्यमुख्यै । सुभगायै । विष्टरश्रुत्यै । स्मिताननायै । चारुदत्यै । निम्ननाभ्यै । महास्तन्यै । स्निग्धवेण्यै । भगवत्यै । सुकान्तायै । वामलोचनायै । पल्लवाङ्घ्र्यै । पद्ममनसे । पद्मबोधायै । महाप्सरसे । विद्वत्प्रियायै । चारुहासायै नमः ॥ ३६० ॐ शुभदृष्ट्यै नमः । ककुद्मिन्यै । कम्बुग्रीवायै । सुजघनायै । रक्तपाण्यै । मनोरमायै । पद्मिन्यै । मन्दगमनायै । चतुर्दंष्ट्रायै । चतुर्भुजायै । शुभरेखायै । विलासभ्रुवे । शुकवाण्यै । कलावत्यै । ऋजुनासायै । कलरवायै । वरारोहायै । तलोदर्यै । सन्ध्यायै । बिम्बाधरायै नमः ॥ ३८० ॐ पुर्वभाषिण्यै नमः । स्त्रीसमाह्वयायै । इक्षुचापायै । सुमशरायै । दिव्यभूषायै । मनोहरायै । वासव्यै । पण्डरच्छत्रायै । करभोरवे । तिलोत्तमायै । सीमन्तिन्यै । प्राणशक्त्यै । विभीषिण्यै । असुधारिण्यै । भद्रायै । जयावहायै । चन्द्रवदनायै । कुटिलालकायै । चित्राम्बरायै । चित्रगन्धायै नमः ॥ ४०० ॐ रत्नमौलिसमुज्ज्वलायै नमः । दिव्यायुधायै । दिव्यमाल्यायै । विशाखायै । चित्रवाहनायै । अम्बिकायै । सिन्धुतनयायै । सुश्रेण्यै । सुमहासनायै । सामप्रियायै । नम्रिताङ्ग्यै । सर्वसेव्यायै । वराङ्गनायै । गन्धद्वारायै । दुराधर्षायै । नित्यपुष्टायै । करीषिण्यै । देवजुष्टायै । आदित्यवर्णायै । दिव्यगन्धायै नमः ॥ ४२० ॐ सुहृत्तमायै । अनन्तरूपायै । अनन्तस्थायै । सर्वदानन्तसङ्गमायै । यज्ञाशिन्यै । महावृष्ट्यै । सर्वपूज्यायै । वषट्क्रियायै । योगप्रियायै । वियन्नाभ्यै । अनन्तश्रियै । अतीन्द्रियायै । योगिसेव्यायै । सत्यरतायै । योगमायायै । पुरातन्यै । सर्वेश्वर्यै । सुतरण्यै । शरण्यायै । धर्मदेवतायै नमः ॥ ४४० ॐ सुतरायै नमः । संवृतज्योतिषे । योगिन्यै । योगसिद्धिदायै । सृष्टिशक्त्यै । द्योतमानायै । भूतायै । मङ्गलदेवतायै । संहारशक्त्यै । प्रबलायै । निरुपाधये । परावरायै । उत्तारिण्यै । तारयन्त्यै । शाश्वत्यै । समितिञ्जयायै । महाश्रियै । अजहत्कीर्त्यै । योगश्रियै । सिद्धिसाधिन्यै नमः ॥ ४६० ॐ पुण्यश्रियै नमः । पुण्यनिलयायै । ब्रह्मश्रियै । ब्राह्मणप्रियायै । राजश्रियै । राजकलितायै । फलश्रियै । स्वर्गदायिन्यै । देवश्रियै । अद्भुतकथायै । वेदश्रियै । श्रुतिमार्गिण्यै । तमोऽपहायै । अव्ययनिधये । लक्षणायै । हृदयङ्गमायै । मृतसञ्जीविन्यै । शुभ्रायै । चन्द्रिकायै । सर्वतोमुख्यै नमः ॥ ४८० ॐ सर्वोत्तमायै नमः । मित्रविन्दायै । मैथिल्यै । प्रियदर्शनायै । सत्यभामायै । वेदवेद्यायै । सीतायै । प्रणतपोषिण्यै । मूलप्रकृत्यै । ईशानायै । शिवदायै । दीप्रदीपिन्यै । अभिप्रियायै । स्वैरवृत्त्यै । रुक्मिण्यै । सर्वसाक्षिण्यै । गान्धारिण्यै । परगत्यै । तत्त्वगर्भाय । भवाभवायै नमः ॥ ५०० ॐ अन्तर्वृत्त्यै नमः । महारुद्रायै । विष्णुदुर्गायै । महाबलायै । मदयन्त्यै । लोकधारिण्यै । अदृश्यायै । सर्वनिष्कृत्यै । देवसेनायै । आत्मबलदायै । वसुधायै । मुख्यमातृकायै । क्षीरधारायै । घृतमय्यै । जुह्वत्यै । यज्ञदक्षिणायै । योगनिद्रायै । योगरतायै । ब्रह्मचर्यायै । दुरत्ययायै नमः ॥ ५२० ॐ सिंहपिञ्छायै नमः । महादुर्गायै । जयन्त्यै । खड्गधारिण्यै । सर्वार्तिनाशिन्यै । हृष्टायै । सर्वेच्छापरिपूरिकायै । आर्यायै । यशोदायै । वसुदायै । धर्मकामार्थमोक्षदायै । त्रिशूलिन्यै । पद्मचिह्वायै । महाकाल्यै । इन्दुमालिन्यै । एकवीरायै । भद्रकाल्यै । स्वानन्दिन्यै । उल्लसद्गदायै । नारायण्यै नमः ॥ ५४० ॐ जगत्पूरण्यै नमः । उर्वरायै । द्रुहिणप्रसवे । यज्ञकामायै । लोलिहानायै । तीर्थकर्यै । उग्रविक्रमायै । गरुत्मदुदयायै । अत्युग्रायै । वाराह्यै । मातृभाषिण्यै । अश्वक्रान्तायै । रथक्रान्तायै । विष्णुक्रान्तायै । उरुचारिण्यै । वैरोचन्यै । नारसिंह्यै । जीमूतायै । शुभदेक्षणायै । दीक्षाविदायै नमः ॥ ५६० ॐ विश्वशक्त्यै नमः । निजशक्त्यै । सुदर्शिन्यै । प्रतीयायै । जगत्यै । वन्यधारिण्यै । कलिनाशिन्यै । अयोध्यायै । अच्छिन्नसन्तानायै । महारत्नायै । सुखावहायै । राजवत्यै । अप्रतिभयायै । विनयित्र्यै । महाशनायै । अमृतस्यन्दिन्यै । सीमायै । यज्ञगर्भायै । समेक्षणायै । आकूत्यै नमः ॥ ५८० ॐ ऋग्यजुःसामघोषायै नमः । आरामवनोत्सुकायै । सोमपायै । माधव्यै । नित्यकल्याण्यै । कमलार्चितायै । योगारूढायै । स्वार्थजुष्टायै । वह्निवर्णायै । जितासुरायै । यज्ञविद्यायै । गुह्यविद्यायै । अध्यात्मविद्यायै । कृतागमायै । आप्यायन्यै । कलातीतायै । सुमित्रायै । परभक्तिदायै । काङ्क्षमाणायै । महामायायै नमः ॥ ६०० ॐ कोलकामायै नमः । अमरावत्यै । सुवीर्यायै । दुःस्वप्नहरायै । देवक्यै । वसुदेवतायै । सौदामिन्यै । मेघरथायै । दैत्यदानवमर्दिन्यै । श्रेयस्कर्यै । चित्रलीलायै । एकाकिन्यै । रत्नपादुकायै । मनस्यमानायै । तुलस्यै । रोगनाशिन्यै । उरुप्रदायै । तेजस्विन्यै । सुखज्वालायै । मन्दरेखायै नमः ॥ ६२० ॐ अमृताशिन्यै नमः । ब्रह्मिष्ठायै । वह्निशमन्यै । जुषमाणायै । गुणात्ययायै । कादम्बर्यै । ब्रह्मरतायै । विधात्र्यै । उज्ज्वलहस्तिकायै । अक्षोभ्यायै । सर्वतोभद्रायै । वयस्यायै । स्वस्तिदक्षिणायै । सहस्रास्यायै । ज्ञानमात्रे । वैश्वानर्यै । अक्षवर्तिन्यै । प्रत्यग्वरायै । वारणवत्यै । अनसूयायै नमः ॥ ६४० ॐ दुरासदायै नमः । अरुन्धत्यै । कुण्डलिन्यै । भव्यायै । दुर्गतिनाशिन्यै । मृत्युञ्जयायै । त्रासहर्यै । निर्भयायै । शत्रुसूदिन्यै । एकाक्षरायै । सत्पुरन्घ्र्यै । सुरपक्षायै । सुरातुलायै । सकृद्विभातायै । सर्वार्तिसमुद्रपरिशोषिण्यै । बिल्वप्रियायै । अवन्यै । चक्रहृदयायै । कम्बुतीर्थगायै । सर्वमन्त्रात्मिकायै नमः ॥ ६६० ॐ विद्युते नमः । सुवर्णायै । सर्वरञ्जन्यै । ध्वजच्छत्राश्रयायै । भूत्यै । वैष्णव्यै । सद्गुणोज्ज्वलायै । सुषेणायै । लोकविदितायै । कामसुवे । जगदादिभुवे । वेदान्तयोन्यै । जिज्ञासायै । मनीषायै । समदर्शिन्यै । सहस्रशक्त्यै । आवृत्त्यै । सुस्थिरायै । श्रेयसां निधये । रोहिण्यै नमः ॥ ६८० ॐ रेवत्यै नमः । चन्द्रसोदर्यै । भद्रमोहिन्यै । सूर्यायै । कन्याप्रियायै । विश्वभाविन्यै । सुविभाविन्यै । सुप्रदृश्यायै । कामचारिण्यै । अप्रमात्तायै । ललन्तिकायै । मोक्षलक्ष्म्यै । जगद्योन्यै । व्योमलक्ष्म्यै । सुदुर्लभायै । भास्कर्यै । पुण्यगेहस्थायै । मनोज्ञायै । विभवप्रदायै । लोकस्वामिन्यै नमः ॥ ७०० ॐ अच्युतार्थायै नमः । पुष्कलायै । जगदाकृत्यै । विचित्रहारिण्यै । कान्तायै । वाहिन्यै । भूतवासिन्यै । प्राणिन्यै । प्राणदायै । विश्वायै । विश्वब्रह्माण्डवासिन्यै । सम्पूर्णायै । परमोत्साहायै । श्रीमत्यै । श्रीपत्यै । श्रुत्यै । श्रयन्त्यै । श्रीयमाणायै । क्ष्मायै । विश्वरूपायै नमः ॥ ७२० ॐ प्रसादिन्यै नमः । हर्षिण्यै । प्रथमायै । शर्वायै । विशालायै । कामवर्षिण्यै । सुप्रतीकायै । पृश्निमत्यै । निवृत्त्यै । विविधायै । परायै । सुयज्ञायै । मधुरायै । श्रीदायै । देवरात्यै । महामनसे । स्थूलायै । सर्वाकृत्यै । स्थेमायै । निम्नगर्भायै नमः ॥ ७४० तमोनुदायै नमः । तुष्ट्यै । वागीश्वर्यै । पुष्ट्यै । सर्वादये । सर्वशोषिण्यै । शक्त्यात्मिकायै । शब्दशक्त्यै । विशिष्टायै । वायुमत्यै । उमायै । आन्वीक्षिक्यै । त्रय्यै । वार्तायै । दण्डनीत्यै । नयात्मिकायै । व्याल्यै । सङ्कर्षिण्यै । द्योतायै । महादेव्यै नमः ॥ ७६० ॐ अपराजितायै नमः । कपिलायै । पिङ्गलायै । स्वस्थायै । बलाक्यै । घोषनन्दिन्यै । अजितायै । कर्षिण्यै । नीत्यै । गरुडायै । गरुडासनायै । ह्लादिन्यै । अनुग्रहायै । नित्यायै । ब्रह्मविद्यायै । हिरण्मय्यै । मह्यै । शुद्धविधायै । पृथ्व्यै । सन्तानिन्यै नमः ॥ ७८० ॐ अंशुमालिन्यै नमः । यज्ञाश्रयायै । ख्यातिपरायै । स्तव्यायै । वृष्ट्यै । त्रिकालगायै । सम्बोधिन्यै । शब्दपूर्णायै । विजयायै । अंशुमत्यै । कलायै । शिवायै । स्तुतिप्रियायै । ख्यात्यै । जीवयन्त्यै । पुनर्वसवे । दीक्षायै । भक्तार्तिहायै । रक्षायै । परीक्षायै नमः ॥ ८०० ॐ यज्ञसम्भवायै नमः । आर्द्रायै । पुष्करिण्यै । पुण्यायै । गण्यायै । दारिद्र्यभञ्जिन्यै । धन्यायै । मान्यायै । पद्मनेम्यै । भार्गव्यै । वंशवर्धन्यै । तीक्ष्णप्रवृत्त्त्यै । सत्कीर्त्यै । निषेव्यायै । अघविनाशिन्यै । संज्ञायै । निःसंशयायै । पूर्वायै । वनमालायै । वसुन्धरायै नमः ॥ ८२० ॐ पृथवे नमः । महोत्कटायै । अहल्यायै । मण्डलायै । आश्रितमानदायै । सर्वायै । नित्योदितायै । उदारायै । जृम्भमाणायै । महोदयायै । चन्द्रकान्तोदितायै । चन्द्रायै । चतुरश्रायै । मनोजवायै । बालायै । कुमार्यै । युवत्यै । करुणायै । भक्तवत्सलायै । मेदिन्यै नमः ॥ ८४० ॐ उपनिषन्मिश्रायै नमः । सुमवीरवे । धनेश्वर्यै । दुर्मर्षण्यै । सुचरितायै । बोधायै । शोभायै । सुवर्चलायै । यमुनायै । अक्षौहिण्यै । गङ्गायै । मन्दाकिन्यै । अमरालयायै । गोदायै । गोदावर्यै । चन्द्रभागायै । कावेर्यै । उदन्वत्यै । सिनीवाल्यै । कुहवे नमः ॥ ८६० ॐ राकायै नमः । वारणायै । सिन्धुमत्यै । अमायै । वृद्ध्यै । स्थित्यै । ध्रुवायै । बुद्ध्यै । त्रिगुणायै । गुणगह्वरायै । पूर्तये । मायात्मिकायै । स्फूर्तये । व्याख्यायै । सूत्रायै । प्रजावत्यै । विभूत्यै । निष्कलायै । रम्भायै । रक्षायै नमः ॥ ८८० ॐ सुविमलायै नमः । क्षमायै । प्राप्त्यै । वासन्तिकालेखायै । भूरिबीजायै । महागदायै । अमोघायै । शान्तिदायै । स्तुत्यायै । ज्ञानदायै । उत्कर्षिण्यै । शिखायै । प्रकृत्यै । गोमत्यै । लोलायै । कमलायै । कामदुहे । विध्यै । प्रज्ञायै । रामायै नमः ॥ ९०० ॐ परायै नमः । सन्ध्यायै । सुभद्रायै । सर्वमङ्गलायै । नन्दायै । भद्रायै । जयायै । रिक्तायै । तिथिपूर्णायै । अमृतम्भरायै । काष्ठायै । कामेश्वर्यै । निष्ठायै । काम्यायै । रम्यायै । वरायै । स्मृत्यै । शङ्खिण्यै । श्यामायै नमः ॥ ९२० ॐ समायै नमः । गोत्रायै । रमायै । दित्यै । शान्त्यै । दान्त्यै । स्तुत्यै । सिद्ध्यै । विरजायै । अत्युज्ज्वलायै । अव्ययायै । वाण्यै । गौर्यै । इन्दिरायै । लक्ष्म्यै । मेधायै । श्रद्धायै । सरस्वत्यै । स्वधायै । स्वाहायै नमः ॥ ९४० ॐ रत्यै नमः । उषायै । वसुविद्यायै । धृत्यै । सहायै । शिष्टेष्टायै । शुच्यै । धात्र्यै । सुधायै । रक्षोध्न्यै । अजायै । अमृतायै । रत्नावल्यै । भारत्यै । इडायै । धीरधियै । केवलायै । आत्मदायै । यस्यै । तस्यै नमः ॥ ९६० ॐ शुद्ध्यै नमः । सस्मितायै । कस्यै । नीलायै । राधायै । अमृतोद्भवायै । परधुर्यास्पदायै । ह्रियै । भुवे । कामिन्यै । शोकनाशिन्यै । मायाकृत्यै । रसघनायै । नर्मदायै । गोकुलाश्रयायै । अर्कप्रभायै । रथेभाश्वनिलयायै । इन्दुप्रभायै । अद्भुतायै । श्रियै नमः ॥ ९८० ॐ कृशानुप्रभायै नमः । वज्रलम्भनायै । सर्वभूमिदायै । भोगप्रियायै । भोगवत्यै । भोगीन्द्रशयनासनायै । अश्वपूर्वायै । रथमध्यायै । हस्तिनादप्रबोधिन्यै । सर्वलक्षणलक्षण्यायै । सर्वलोकप्रियङ्कर्यै । सर्वोत्कृष्टायै । सर्वमय्यै । भवभङ्गापहारिण्यै । वेदान्तस्थायै । ब्रह्मनीत्यै । ज्योतिष्मत्यै । अमृतावहायै । भूताश्रयायै । निराधारायै नमः ॥ १००० ॐ संहितायै नमः । सुगुणोत्तरायै । सर्वातिशायिन्यै । प्रीत्यै । सर्वभूतस्थितायै । द्विजायै । सर्वमङ्गलमाङ्गल्यायै । दष्टादृष्टफलप्रदायै नमः ॥ १००८ श्रीरस्तु । इति श्रीलक्ष्मीसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : lakShmIsahasranAmAvaliH
% File name             : lakShmIsahasranAmAvaliH.itx
% itxtitle              : lakShmIsahasranAmAvaliH
% engtitle              : lakShmIsahasranAmAvaliH
% Category              : devii, sahasranAmAvalI, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org