% Text title : Lakshmi Shatakam % File name : lakShmIshatakam.itx % Category : devii, devI, shataka, lakShmI % Location : doc\_devii % Proofread by : Mohan Chettoor % Description/comments : From Stotras Samahara Part 2 (ed. K.Raghavan Pillai) % Latest update : September 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Lakshmi Shatakam ..}## \itxtitle{.. lakShmIshatakam ..}##\endtitles ## आनन्दं दिशतु श्रीहस्तिगिरौ स्वस्तिदा सदा मह्यम् । या कौतुकं विधत्ते साकृतेनावलोकनेन हरेः ॥ 1॥ यन्नाम कीर्तनीयं श्रीरित्यादौ प्रियं हरेर्नाम्नाम् । सा मे समस्तजननी सन्ततमुदयाय भूयसे भूयात् ॥ 2॥ श्रीवरदेश्वरदयिते वाञ्छामि त्वां यथामति स्तोतुम् । स्वल्पोऽपि डिम्भजल्पो मातुः प्रीतिं कथं न सञ्जनयेत् ॥ 3॥ मुररिपुमोहनधाम्ने मूर्तिविनिर्धूतविष्फुरद्धेम्ने । दिविषदमेयविभूम्ने लक्ष्मीनाम्ने परं नमो भुम्ने ॥ 4॥ करिगिरिनायककान्ते दान्तजनस्वान्तपङ्कजनिशान्ते । मयि भवमरणाश्रान्ते करुणां शरणागते कुरु प्रगुणाम् ॥ 5॥ वाचामकृत्रिमाणामपि मुनिमनसामगोचरे देवि! | त्वद्वर्णने मदीयां काङ्क्षां सफलां करोतु ते करुणा ॥ 6॥ माखद्विधु विम्बास्ये मङ्गलसौम्याकृते गुरुश्रोणि ! | भृगुनन्दिनि मन्दगते रोमलताहे जयाब्धिकुलकेतो ! ॥ 7॥ धन्यं प्रसूनगर्भं धम्मिल्लं देवि तावकं मन्ये । प्रसवशरेण न्यस्तं तूणं बाणौघपूर्णमर्णवजे ॥ 8॥ त्वत्केशपाशशोभापरिमोषाणां फलं पयोदानाम् । देवि तटिद्गुणवन्धो नोदनमनिलैः पलायनं दिक्षु ॥ 9॥ निन्दति नीरधिकन्ये ! कचनिचयस्ते कलापिनं कान्त्या । अस्यति बर्हं न कथं भुजङ्गवृत्तिश्च पक्षपाती च ॥ 10॥ जयतु विपक्षं पद्मे ! बर्हिणवर्हं त्वदीयकेशभरम् । त्वत्कान्तस्य सपक्षं घनमपि कान्त्या कथं पराकुरुते ॥ 11॥ वर्हं विगर्हिताभं शस्तेनानेन केशहस्तेन । मत्वाभवन्मयूरा मन्दाशा जीविते वृतविषाशाः ॥ 12॥ दिव्यामम्बुधिकन्ये! दृष्ट्वा केशश्रियं तवाम्भोदाः ! आरुह्याद्रिश्रेष्ठं कुरुते त्रपयेव जीवनत्यागम् ॥ 13॥ सिन्दूरसुन्दरी ते पद्मे ! सीमन्तपद्धतिर्भाति । वर्षावलाहकस्था विद्युल्लेखेव वीतचाञ्चल्या ॥ 14॥ वेणीमम्बुधिकन्ये ! भृङ्गश्रेणीमिव स्फुरन्ती ते । शम्बरवैरिकृपाणीं शङ्के मानापहारिणीं शौरेः ॥ 15॥ फालेनाभिमुखेन प्रतिमाकाङ्क्षी तवेन्दुरम्बुधिजे ! | अर्धाकृतिः कलाभिः पूर्णो भवति क्रियासमभिहारात् ॥ 16॥ कर्णावतंसलक्ष्मी कलयति कमले ! विशालदृष्टिस्ते । नीलोत्पलस्य कृत्यं किमिति श्रुतिमूलशालिनी चिन्त्यम् ॥ 17॥ वन्दीकृतं कटाक्षैरिन्दीवरमेतदिन्दिरे ! श्रवसि । न्यस्तं पुनः पुनस्तन्नित्यं शङ्कीव वीक्षते चक्षुः ॥ 18॥ नयनमुदञ्चत्करुणं नानाशृङ्गारमङ्गळाकारम् । देवि त्वदाश्रितानां कर्णमतिक्रव्य काइक्षितं दत्ते ॥ 19॥ कल्लोलिनीशकन्ये ! त्वल्लोचनकान्तिलिप्सया किं वा । द्विजराजपादसेवां जीवञ्जीवः करोति सर्वोऽपि ॥ 20॥ स्फुरति तव श्रुत्यन्ते पतिरिति यत् प्राहुरम्ब ! वेदविदः । श्रुत्यन्तमेति तत्ते दृष्टिः कान्तावलोकनासक्ता ॥ 21॥ उल्लङ्घितश्रुतीनामुदधिसुते ! शोभनं नहीति मृषा । येन तवेदं व्यक्तं श्रुतिपथमुल्लङ्घ्य शोभनं नयनम् ॥ 22॥ श्रुत्यन्ते कृतवसतिः पाद्मरुचिं ते प्रकाशयन्त्यब्जे ! | परमार्गदृष्टिसृष्टां दृष्टिरियं वैष्णवीं च दूषयति ॥ 23॥ देवि ! निमित्तगुणस्य क्वापि न दृष्टं हि कार्यसङ्क्रमणम् । अनृतमितीदं वचनं यत्वदपाङ्गादनङ्गसद्भावः ॥ 24॥ आद्यावतारशोभामङ्गीकुर्वाणसात्मनाथस्य । निरुपमसुषमं को वा चक्षुस्तव देवि ! दक्षिणः स्तोतुम् ॥ 25॥ असृजत् कमलं धाता तुलनां देवीक्षणस्य ते वाञ्छन् । असदृशभावादमुना नाम प्राप्तं जलजमित्युचितम् ॥ 26॥ लोकजनन्यतिभास्वल्लोचनशफरीविराजमानं ते । कान्तं नासावंशं केतुं मदनस्य के न शंसन्ति ॥ 27॥ त्वनासिकात्तगन्धस्त्रपयेवाघोमुखस्तिलप्रसवः । मुहुरश्रूणि प्रायो मुञ्चति मातर्मरन्दविन्दुमिषात् ॥ 28॥ नासामौक्तिकमेतन्मन्ये वाराशिकन्यके! धन्यम् । तव मुखताराधिपतेः कामादेकं कळञमङ्गगतम् ॥ 29॥ मुक्तोत्पत्तिस्थानं सरसिजमिति यत् समस्तकविसिद्धम् । तद्वयक्तीकरणं ते नासामुक्ताफलस्य देवि ! फलम् ॥ 30॥ परिभूतकुन्दकुसुमं भासा नासाग्रभास्वरं पद्मे ! | मुक्ताफलं मुरारेर्मोहनगुडिकेव मान्मथी भाति ॥ 31॥ भासा विराजमानं नासामुक्ताफलं मम स्फुरति । अम्ब ! तवाननपद्मे स्मितरुचिहंसीप्रसूतमण्डमिव ॥ 32॥ दुर्वृत्तः खलु लोके कमले ! कुर्यात् सतां तिरस्कारम् । नित्यसुवृत्तेन कथं नासामणिना सतां तिरस्कारः ॥ 33॥ कर्णेन तेऽब्धिकन्ये! ताटङ्कादेः प्रतीयते शोभा । कर्णस्य हि स्वभावः श्रीमन्तं यत् स्वमाश्रयं कुरुते ॥ 34॥ तर्को ममाब्धिकन्ये! हाटकताटङ्कचक्रमर्क इति । यद्येतदेष न स्यात् कर्णासक्तिः कथं भवेदस्य ॥ 35॥ भाति कपोलः कमले! पत्युः शृङ्गारमणिमयादर्शः । प्रतिफलिततन्मुखोऽयं हृद इव सोऽधोविकस्वराम्बुरुहः ॥ 36॥ मधुरवचोगणनायां मातस्त्वद्गीरभूदियं प्रथमा । नैव द्वितीयवार्ता कोकिलवादे कुतो नु पञ्चमता ॥ 37॥ साम्याभिलाषदोषं सम्मार्ष्टुं त्वद्विरा चिरादिक्षोः । चक्रे पञ्चशरस्तं चापानमनापदेशतः प्रणतम् ॥ 38॥ अर्णवकन्ये ! धन्यामाकर्णयतस्त्वदीरितां वाचम् । शुकपिकवचनश्रवणं श्रुतिपुटकटु देवि ! कस्य वा न भवेत् ॥ 39॥ कस्य गिरस्ते श्रोतुः कमले वदनारविन्दकन्दळिताः । न भवेन्महती प्रीतिर्नारदमेकं विना मुनीशानम् ॥ 40॥ मकरन्दाः सुनरसाः शुकपिकवाचोऽपि विस्वरा येन । वीणाः परिवादिन्यस्तेन किलाब्जे ! तवोपमा न गिराम् ॥ 41॥ अम्बाभिजातवाणीधनरसमाधुर्यचौर्यकारी ते । अतिमर्दनासहिष्णुर्मुषितरसानेष मुञ्चतीवेक्षुः ॥ 42॥ नीरतयेव मरन्दो भाव्यश्श्रवणे तवाब्धिजे ! वाचाम् । स्वादित एव सुधायाः स्वाद्येति ख्यातिरपि न माधुर्यात् ॥ 43॥ अधरेण बन्धुजीवं मुखतः प्राभातिकं च राजीवम् । दूरीकरोषि किं वा देवि ! त्वं सर्वजीवकरुणार्द्रा ॥ 44॥ अन्ते वसन् द्विजानामवदातानामतिस्फुरद्रूपः । अम्ब ! तवाधिकमधरो बिम्बप्रतिबिम्बयोग्योऽभूत् ॥ 45॥ सन्ततपल्लवयोगे मुक्तिर्न शुचेरपीति वाङ् मिथ्या । देवि! तवाधर पल्लवसंयोगेऽध्यमला द्विजा मुक्ताः ॥ 46॥ तव तटिनीपतिकन्थे ! द्विजपटली वदनशुक्तिमुक्ताश्रीः । अतनुयशोबीजानामङ्कुरपङ्क्तिः परिस्फुरन्तीव ॥ 47॥ वदनं सुधाकरस्ते वारिधिकन्ये ! न तत्र सन्देहः । वचनापदेशमेतन्नो चेदमृतं कथं ततः प्रभवेत् ॥ 48॥ भ्रूयुगळं भृगुतनये ! कुसुमशरस्येव सव्यसाचितया । आरोपिताक्षिबाणं कोदण्डद्वन्द्वमिति मतिं दत्ते ॥ 49॥ अब्जद्वयमपि विजितं तव कमले! वक्त्रशोभया तत्र । अम्बरमेकं शरणं शम्बरमपरं च सत्वरं प्रापत् ॥ 50॥ चन्द्रोऽभवद् विषादी चारु मुखं देवि! तावकं वीक्ष्य । कुक्षिगतं गरमस्य प्राहुः पङ्कं कळङ्कमित्येके ॥ 51॥ विजितस्त्वन्मुखकान्त्या देवि ! निराशो निशाकरो जीवे । भृगुपतनं कुरुतेऽसावस्तमथ व्याजतोऽन्वहं तूर्णम् ॥ 52॥ अम्ब ! यतस्ते नितरामाननकान्त्या तृणीकृतश्चन्द्रः । आतः किल तृणबुद्धया मुञ्चति नैनं मृगः कदाचिदपि ॥ 53॥ देवि ! तवाननतुलनामभिलषतां सागसां सरोजानाम् । मज्जनमप्सु च बन्धः शैवलपाशेन षट्पदैः प्रसृतिः ॥ 54॥ द्विजराजस्याप्यब्जे ! त्वद्वक्त्रेणोपमानरहितेन । समताभिलाषदोषाद्दोषाकरता विधोर्दुरन्ताभृत् ॥ 55॥ पद्मे ! परस्वहरणं दोषायेति प्रभाषणं मिथ्या । अपहृत्य राजलक्ष्मीमपदोषं यद्विभाति ते वक्त्रेम् ॥ 56॥ निर्जित्य नीरजातं निखिलं मुरवैरिसुन्दरि ! मुखेन । आसनमाकलितं ते नूनं पद्मासनासि तेनैव ॥ 57॥ त्वद्वदनाभिभवोद्यत्तापातिशयं दिवानिशं पद्मम् । अम्भसि वासं कुरुते नूनं तस्यापनोदनायाब्जे ! ॥ 58॥ सन्ततमित्रविरोधी दोषासक्तः कलङ्कवानिन्दुः । तव वदनेन कथं वा कमले! कल्याणगुणभुवा तुल्यः ॥ 59॥ देवि! तवाननचन्द्रप्रसादभिक्षाटनेन राजापि । पूर्णश्चन्द्रिकयाहो जीवञ्जीवस्य तृप्तिमातनुते ॥ 60॥ त्वत्कण्ठकान्तिभाग्यं दृष्ट्वा शङ्खास्सहस्रशो देवि ! | तल्लाभाय पयोधेरन्तं गत्वा चिरं तपस्यन्ति ॥ 61॥ कण्ठेन ते हृतश्रीः कमले ! विमलोऽपि सन्ततं कम्बुः । घुमुघुमुनिनदव्याजात् क्रोशति राज्ञां पुरः समयदर्शी ॥ 62॥ त्वत्कण्ठकान्तिजनितं भञ्जनमाख्यातुमुद्यता जलजाः । विस्तृतजनशब्दतया पद्मिन्याम्रेडयन्ति भं भमिति ॥ 63॥ कम्बुभ्रमेण कण्ठं चक्रभ्रान्त्या नितम्बबिम्बमपि । परिमृशति ते कराभ्यां पतिरतिदुर्भेदशङ्खचक्राभ्याम् ॥ 64॥ बाहू शिरीषमालामार्दवकीतन्दुमर्दने राहू । सेतू समग्रशोभासिन्धोर्मन्ये समुद्रकन्ये ! ते ॥ 65॥ अतिसुरभिः करपद्मो वाञ्छितदानैर्न केवलं गन्धैः । वारिधिपुत्रि ! वदान्यं कविमुक्तं देवि! कल्पमातनुते ॥ 66॥ देवि ! करेण भवत्या दत्तसमस्तेप्सितेन भक्तानाम् । स्पर्शनदूरीकरणं सोदरगीर्वाणशाखिनामुचितम् ॥ 67॥ देवि ! तवाननभासा परिभूतः पर्वचन्द्रमा नूनम् । तेन हि शश्वत् परिधिव्याजप्राकारमध्यमध्यास्ते ॥ 68॥ पद्मकुलं परिभूतं पद्मे ! त्वत्पाणिपद्मरागेण । तत्प्रेषितं सदैकं त्वत्पाणिं सेवते सरोजातम् ॥ 69॥ अनुदिनमर्काभिमुखं वनभुवि शैवालवल्कलं कमलम् । तप्त्वा तपोऽतितीव्रं प्रापत् त्वत्पाणिपद्मसाधर्म्यम् ॥ 70॥ हारा विभान्ति गौरा हरिदयिते ! ते मुखोडुराजस्य । सेवार्थमागतानां ताराणामिव गणाः पुरोगाणाम् ॥ 71॥ हारलता तब पद्मे ! सुकुमारस्याङ्गभूकुमारस्य । क्रीडामृणाळडोळाशङ्कां नाङ्क्रूरयत्यसौ कस्य ॥ 72॥ तव कुचगिरितटवासी कृतरोमाळीनकन्यकास्नानः । कश्चन मुक्ताहारो योगीवाभाति नित्यशुद्धात्मा ॥ 73॥ उन्नतिमुरोजयुग्मे ! पद्मे दृष्टैव पर्वतास्त्रपया । उदधौ चिरं निलीना भीत्या शक्रादिति प्रथामात्रम् ॥ 74॥ तव कुचकुम्भद्वन्द्वे बद्धस्पर्धानि डाडिमफलानि । तुलनाहीनाः कीरास्तुण्डैरेतानि खण्डयन्त्यब्जे ! ॥ 75॥ कोदण्डस्य पुरारेरुद्दण्डस्यापि हन्त बाणस्य । कबळीकुरुते मानं पुगळी कुचयोस्तवेन्दिरे ! युगपत् ॥ 76॥ सन्ततमुक्ताहारावपि तव पीनौ पयोधरौ भातः । तेन कथं पीनत्वं देवि ! भवेद्रात्रिभोजने मानम् ॥ 77॥ कनकमहीघरगौरवकबलीकरणादिवातिपीनमपि । मुक्ताहारवदास्ते स्तनयुगलं देवि ! तावकं चित्रम् ॥ 78॥ इति किल दर्शनरीतिः कार्यमुपादानकारणाभित्रम् । देवि! तव स्तनकुम्भौ चक्राभिन्नौ कथं न दृश्येते ॥ 79॥ कलयति दण्डः कलशं सर्वैर्बहुशः श्रुतं च दृष्टं च । जननि ! तव स्तनकलशो जनयति मधुवैरिमानदण्डमहो ! ॥ 80॥ सर्वारीणां जेता दुर्वारेणैव देवि! चक्रेण । हन्त कथं ते विजितः कान्तो वक्षोरुहात्मचक्रेण ॥ 81॥ कल्लोलिनीशकन्ये ! कलये रोमावलिप्रभेदेन । तव कान्तिवार्धिमध्ये नवजलदश्यामको हरिः शेते ॥ 82॥ नामीसरोवनान्तः क्रीडन्मदनद्विपाधिपोत्क्षिताम् । शैवालवल्लरीं ते रोमलतां देवि ! कथयन्ति ॥ 83॥ मध्यः प्रथमं मानं महितगुणौघस्तवानुमानमपि । वपुरप्युपमितिशब्दं दूरीकुरुतेऽम्ब ! केन वर्ण्यासि ॥ 84॥ तव कुचकुम्भस्य गुरोरन्तेवासी विवेकहीनस्य । दर्शनयोग्यो नाभून्मध्यस्ते देवि ! नास्तिवादरतः ॥ 85॥ प्रत्यक्षाविषयत्वादतिरिक्तत्वादनङ्गजनकत्वात् । देवि ! वलिश्रीभजनान्मध्यस्ते कान्तविभ्रमं तनुते ॥ 86॥ चिन्तामणिवादस्ते करयोर्द्दशि कामशास्त्रवादोऽब्जे ! | मध्ये मायावादो गौरववादः पयोधरद्वन्द्वे ॥ 87॥ महदणुपरिमाणगतं विश्रान्तं देवि तारतम्यं ते । वक्षोरुहे च मध्ये न व्योमादौ न चापि परमाणौ ॥ 88॥ कठिनात्माघः कुरुते सर्वं कमले! कृथं सनामिगतम् । दृष्टमितीदमुरोजे मध्यं कृशमेव कुर्वति स्पष्टम् ॥ 89॥ तुङ्गपयोधरशैलद्वन्द्वोद्वहनेन सन्ततं देवि ! | पश्यामि कार्यमुचितं मध्यस्य श्रीमतोऽपि ते मातः ! ॥ 90॥ तव रोमराजियमुनानित्यस्फीतेऽपि मध्यदेशेऽस्मिन् । क्षामकथा कथमब्जे ! नाभीसरसीपरिष्कृतेऽपि सदा ॥ 91॥ रोमाळियूपदण्डे चितपशुं बद्धुमम्ब ! ते पत्युः । (बन्धुमम्ब) सम्पादितेव रशना त्रिवलिमिषेणाङ्गजन्मनाध्वरिणा ॥ 92॥ आभाति नाभिरब्जे ! तव तनुजनुषा निषादवीरेण । पातयितुं हरिचित्तं मत्तभं सम्भृतो यथा गर्तः ॥ 93॥ शङ्के तवाम्ब ! नाभिं शम्बररिपुणा विजित्य दैत्यारिम् । रोमाळिनीलरत्नस्तम्भनिखाताय सम्भृतं वभ्रम् ॥ 94॥ निवसन्ति येऽधिकाञ्चि प्रायः शुद्धा भवन्ति ते मुक्ताः । इति मणिरशनांविकसन्मुक्तावल्याम्ब ! दर्शयस्यद्धा ॥ 95॥ अवनतमौलिरियं त्वामञ्जलिमभिनीय कुसुमकोशमिषात् । रम्भा तवोरुविजिता सम्भावयतीति मे तर्कः ॥ 96॥ कुम्भीन्द्रकुम्भवृत्तं जानुद्वन्द्वं तवाप्रतिद्वन्द्वम् । हन्त हरेरपि धैर्यं हरते दुर्धर्षमब्धिराजसुते ! ॥ 97॥ जङ्घा निषङ्गशङ्कामङ्कूरयत्यङ्गजेन्मनो देवि ! | तत् खलु तदग्रभागे पश्चशरस्फूर्तिमङ्गुलिव्याजात् ॥ 98॥ (स्फूर्तिरङ्गुलिव्याजात्) तव पदभावः प्राप्तस्तामरसेनेति नात्र सन्देहः । कथमन्यथा स योगो भावी कान्तेन हंसकेनाब्जे ! ॥ 99॥ पादतले परिदृश्यं पद्मे ! रेखात्मना स्वयं गूढम् । तव चरणश्रीमिक्षाचरणं विदधाति सज्यमम्बुरुहम् ॥ 100॥ (सत्यमम्बुरुहम्) अर्कोऽपि यस्य भजनादजनि श्रीमाननेन जनितश्रीः । पद्मं कथं नु तुलनामर्हति पादेन तावकेनाब्जे ! ॥ 101॥ जलजं कृतसङ्कोचं द्विजराजस्थापि दर्शने देवि ! | मानितमधुपं शिरसा कथमधिरोहेत् पदेन ते तुलनाम् ॥ 102॥ साम्राज्येऽम्बुरुहाणां तव पदमीडेऽभिषिच्यमानमिव । जानुस्मृतां जनानां हेतुः सञ्चिन्तितार्थसिद्धीनाम् ॥ 103॥ (जातिस्मृतां) मदनदरीजनकबरीनलिनैरुद्यन्मरन्दसंसारे (?) | पातु पराकृतपद्मं मातुर्जगतां पदाम्बुजातं माम् ॥ 104॥ सम्भावितापचारं ज्ञानाज्ञानात्तव स्तुतिव्याजात् । देवि सहस्व दयालो ! देहि मम श्रीपतौ परां भक्तिम् ॥ 105॥ जगति ख्यातिरशेषात्त्वकुलेयेति सर्वसिद्धान्तम् |(?) जननि कथं ते ख्यातेरुत्पत्तिः श्रूयते पुराणादौ ॥ 106॥ यज्ञवराहः श्रीमान् वाधूलम्बालजो धीमान् । लक्ष्मी शतकमतानीदक्षीणानन्दकन्दळीकन्दम् ॥ 107॥ ##(This stotra in praise of Goddess Lakshmi, the Deity of Hastigiri (Karmala in Tamil Nadu.)## iti yaj~navarAhakR^itaM lakShmIshatakaM sampUrNam | ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}