% Text title : shrIlakShmIstotram % File name : lakShmIstotraVkalApa.itx % Category : devii, stotra, devI % Location : doc\_devii % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Source : Venkatesha KavyakalApa % Latest update : June 10, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. lakShmIstotram from Venkateshakavyakalapa ..}## \itxtitle{.. लक्ष्मीस्तोत्रम् वेङ्कटेशकाव्यकलापान्तर्गतम् ..}##\endtitles ## % 3 श्रियं श्रीवेङ्कटेशस्य श्रीनिवासस्य वल्लभाम् । ईश्वरीं सर्वभूतानामाश्रये विश्वमातरम् ॥ 1॥ विष्णोर्विचित्रचिदचिन्मिश्रविश्वविधिश्रमः । सफलस्सकृदालोकाद्यस्यास्तस्यै नमः श्रियै ॥ 2॥ यस्या मुग्धकटाक्षदुग्धकणिका न्यूनाधिकोदञ्चिताः द्वित्राः कुत्रचिदेकतस्त्रिचतुराः किञ्चान्यतः पञ्चषाः । ब्रह्मेशेन्द्रमुखामरान्नरपतींश्चोच्चावचश्रीजुषः कुर्वन्त्याश्रितवत्सलां भगवतीं तामाश्रयामः श्रियम् ॥ 3॥ अस्तोकस्तबका स्तनद्वयमिषात् पाणिप्रवालोज्ज्वला रोमालीललितालिअपङ्क्तिमहिता बाहुप्रतानाञ्चिता । सामोदा हरिकल्पवृक्षविपुलोपघ्ना वृषाद्रेस्तटे लक्ष्मीकल्पलता स्थिरा मयि कृपावीक्षाप्रसूनं क्षिपेत् ॥ 4॥ स्वैरोद्वेलकृपाकटाक्षसुधया सम्प्लावयन्त्या जगत् लक्ष्म्यास्तौ चरणौ प्रपन्नसुलभौ स्तोतुं प्रयस्याम्यहम् । यल्लाक्षारसलक्ष्म वक्षसि हरेर्वीक्ष्यैव साक्षात्परं ब्रह्मेदं जगदेककारणमिति त्रय्यन्तवर्गा जगुः ॥ 5॥ वेदान्ता विबुधाश्चतुर्मुखमुखास्सन्तस्सनन्दादयः व्यासाद्या मुनयश्च सूरिनिवहा लक्ष्मीपतिर्वा स्वयम् । सर्वे यन्महिमामृताब्धिकणिकेयत्तां न वेत्तुं क्षमाः तां लक्ष्मीमनपत्रपः कथयितुं वाञ्छामि धिङ्मां कविम् ॥ 6॥ मातङ्गस्सुमहानणुश्च मशकः पातुं प्रवृत्तौ तृषा दुग्धाब्धिं पिबतस्स्वशक्त्यनुगुणं कृत्स्नं न पातुं क्षमौ । मातर्लक्ष्मि तव प्रभावजलधौ ब्रह्माऽप्यहं चेदृशौ यज्ञानादिषु तारतम्यमुभयोर्नौ तेन किं साधितम् ॥ 7॥ मुग्धस्तनन्धयमुखात् प्रथमोदिता वाक् अव्यक्तवर्णमधुरा स्वदते हि मात्रे । श्रीरम्ब तद्वदतिमौग्ध्यकृता स्तुतिर्मे त्वत्कर्णवर्त्मनि वमेदमृतस्य धाराम् ॥ 8॥ सुधाधारासेकादिव सुखितकर्णाः सुकवयः स्तुवीरन् याः श्रुत्वा सपदि सशिरःकम्पमवशाः । तथाभूता मातरस्तुतिवचनभङ्गीस्त्वदुचिताः विधातुं मे शक्तिं वितर वृषशैलेशदयिते ॥ 9॥ महितमहसः पङ्के मग्नान्मणीनिव चेतनान् प्रलयतमसा गाढं गूढानसत्समतां गतान् । न यदि भवती मातः पश्येद्दयार्द्रदृगञ्चला कथमिव भवेत्सत्ता तेषां पुमर्थकथा कुतः ॥ 10॥ अस्येशाना जगत इति या विश्रुता विश्वगोप्त्री सत्यं सा त्वं भवसि कमले विष्णुपत्नीत्यनूक्तेः । तस्या मातस्तव परिजनेप्वात्मसु प्रेमबन्धः तद्वात्सल्यं निरवधिकृपा सर्वमेतन्न चित्रम् ॥ 11॥ श्रुतिशिरोवरकोशगृहाहितान् स्मृतिपुराणसुदीपविदीपितान् । स्फुरिततावकदिव्यगुणान् मणीन् स्वहृदये सुधियो दधतीन्दिरे ॥ 12॥ रस्यं गवामपि पयो रसनोपघातात् पैत्येन तिक्तमिति वक्ति यथा तथाऽपि हि । तत्त्वं परं त्वदुपगूढमपोढहेयं हेयास्पदं वदति कश्चन गाढपापः ॥ 13॥ नित्योदञ्चितचञ्चरीकनिनदां नीरन्ध्रपुष्पद्रुमां निर्यन्निर्झरशीतलां वृषगिरेरुत्तुङ्गशृङ्गस्थलीम् । कृत्वा केलिगृहं रमे रमयसे सर्वेश्वरं त्वत्प्रियं भोगोपक्रमविभ्रमभ्रमिमुखे भग्नं मुहुः कुर्वती ॥ 14॥ मधुकरमौलिदघ्नमकरन्दरसप्रसर\- प्रकलितभूलसेकपरिबृंहितपुष्पवने । विरचितपादचारमिह वेङ्कटशैलतटे विहरसि देवि लक्ष्मि करलम्बितकान्तकरा ॥ 15॥ कमलपलाशदेश्यपरिपेशलचिह्नपद \- द्वितयनिवेशनाङ्कपरिकर्मपवित्रशिलाः । तव च तव प्रियस्य विनमन्ति वृषाद्रितटे विकचकुशेशयोदरविहारिणि सर्वसुराः ॥ 16॥ उपनिषदां सहस्रमुपबृंहणमप्यखिलं वदति परोक्षमम्ब दयितेन समं भवतीम् । अथ पुनरञ्जनाद्रिरपरोक्षमवेक्षयते शरणमयासिषं तमधिकाद्भुतभूमिमहम् ॥ 17॥ त्वयि वृषशैलसीम्नि कुसुमापचयावसरे दयितविलोभनाय धृतदिव्यलतावपुषि । पतिरपि ते प्रगल्भमतिरेत्य मधुव्रतताम् अतिपतितान्यवल्लि भवतीमभिकामयते ॥ 18॥ सुतनु लुनाव पुष्पमधिकापचयेऽस्तु जयः तव मम वेत्युदीर्य कुसुमानि लुनन् कमले । त्वदुदितनर्मसूक्तिरसनिघ्नमनाः प्रहसन् प्रसवपराङ्मुखश्च विजितो वृषशैलपतिः ॥ 19॥ सहचरवेङ्कटेशकरनम्रितकल्पतरोः अभिनवपुष्पजातमपचेतुमुदग्रमुखी । प्रियतममुग्धहासमुखचन्द्रविलोपितधीः त्वमपचिनोषि तस्य मणिदाममहःप्रसवान् ॥ 20॥ जननि सखीसमक्षमुपगूहनलोलमतेः तव पतिमिङ्गितज्ञमतिपुष्पितवृक्षतनुम् । सपुलककम्पघर्मसलिलादिविकारभृतः कुचयुगतो निपीड्य कुसुमानि लुनासि शनैः ॥ 21॥ अन्तर्वसन्तमवलम्बितहेमशृङ्गां आलिप्तकुङ्कुमकुचामरुणोत्तरीयाम् । आनीलवेणिमनुरूपसखीवृतां त्वां आलोक्य विस्मयभरस्तिमितः पतिस्ते ॥ 22॥ प्राप्ता स्वामिसरः प्रसन्नसलिलं स्नातुं सह प्रेयसा दृष्ट्वा स्वप्रतिबिम्बमम्ब सुभगं स्तब्धा प्रतिश्रीधिया । आस्फाल्या(म्बुनि) कम्पितेऽत्र विमतादृष्ट्या प्रसन्ना पुनः पत्या निर्विशसि त्वमञ्जनगिरौ कीलाललीलारसम् ॥ 23॥ कान्तेन शृङ्गसलिलैस्सकृदुक्षितां त्वां वीक्ष्यासहिष्णुभिरुपेत्य सखीजनैस्ते । पर्युक्षितः पतिरनारतमम्बुवृष्ट्या निर्णिक्तनीलमणिशैलरुचिं दधाति ॥ 24॥ सिञ्चन्त्यां करवारिणा प्रियमुखं त्वाय्येकया हेलया सिञ्चन्तीष्वभितः सखीष्वपि निरुच्छवासो निमज्ज्यान्यतः । उन्मज्ज्य स्मितफुल्लगण्डफलकां त्वां पुण्डरीकेक्षणः पश्यन् साञ्जलि वारयत्यभियतीं भूयश्च सेकोत्सुकाम् ॥ 25॥ यस्ते श्रीः पुष्पमेकं चरणकमलयोरर्पयेद्भूतिकामो वज्रालङ्कारहस्तस्स खलु सुरपुरीवीधिकाभ्यन्तरेषु । दिव्यस्त्रीभिस्स्वहस्तैरचिरमुपचितैः पारिजातप्रसूनैः आरादाकीर्यमाणश्चरति सुरपतिस्स्वैरमैरावतेन ॥ 26॥ सम्पत्कामस्सकृत्त्वां प्रणमति कमले या (यो) यदृच्छाप्रवृत्तिः सोयं हंसाधिरूढः प्रतिदिशवदनो भारतीप्राणनाथः । ब्रह्माण्डैकाधिपत्यस्मयकृतविकृतिः सेव्यते (साव)रायैः (रोधैः) देवैर्दिक्पालमुख्यैरधिगतविनयैरञ्जलिव्यग्रहस्तैः ॥ 27॥ यो वा कश्चिज्जातु काम्येष्वकामो भूयिष्ठां ते नमौक्ति विध(त्ते) | (दत्त्वा तस्मै) देवि भोगापवर्गौ न त्वं दृ(तृ)प्ता कीदृगौदार्यमेतत् ॥ 28॥ कश्चित्त्वाश्चर्यबुद्धिः कबलयति कला याश्चतुष्षष्टिसङ्ख्याः कश्चि(त्त्वत्यन्तमन्दः पिककरटभिदा)न्नेव(न्नैव) शक्तो विवेक्तुम् । कोऽप्यन्यस्सार्वभौमो भुवमनुभवति क्षुत्कृशः कोऽपि भिक्षुः वैषम्यस्यास्य हेतुर्भगवति कमले त्व(त्कटाक्षाकटाक्षौ) ॥ 29॥ कनकलतेव नीलमणिशैलविशालतटं कपिशिमदीप्रकम्रकलिकेव तमालतरुम् । अभिनवमम्बुवाहमचलेव तटिल्लतिका मुरजिदुरः पयोधि(दुहि)तः परिभावयसे ॥ 30॥ अमृतलहरीमालालीलाविजित्वरविभ्रमैः शिशिरमधुरैः श्रीरम्ब त्वत्प्रतिक्षणवीक्षणैः । उपचितमहाबाहाशाखश्शुचि (स्मित) का(को)रकः फलतु भजतां तत्तत्कामांस्तव प्रियकल्पकः ॥ 31॥ अयि वृषगिरेरुच्चैशृङ्गाग्रमङ्गलदीपिके निजपरिजनस्त्रीनेत्राणां निरन्तर चन्द्रिके । भवहुतवहज्वालार्तानां सुधामयदीर्घिके जय जय जगज्जन्ये धन्ये जनार्दनजीविके ॥ 32॥ नारीणामुत्तमा त्वं पतिरपि पुरुषेषूत्तमस्ते विभूतिः नित्या भोगाय लीलारसपरिणतये कल्पितैषा विभूतिः । भृत्या ब्रह्मादिदेवास्सहजपरिजनास्सूरयो नित्यशुद्धाः (हे श्री)स्त्वद्भागधेयं निरवधिकमहं भावयेयं कथं वा ॥ 33॥ मातर्महत्त्मतिवाङ्मनसंवत्वदीवयं यस्यास्तव प्रणयरोषकषायितायाः । नीराज(य)म(त्य)रुणमङ्घ्रियुगं किरीट\- रत्नत्विषा निखिललोकपतिर्मुकुन्दः ॥ 34॥ नानादेवादिदेहप्रकृतिपरिणतौ कर्मपाशेन बद्धान् पर्यायेणोच्चनीचभ्रमितजलघटी(धारि) यन्त्रस्य नीत्या । ऊर्ध्वाधोलोकगत्या गतिजवविवशान् प्राणिनस्त्रातुमेतान् को वाऽन्यश्शक्यशङ्कः प्रभुरिति कमले त्वत्सखाद्वेङ्कटेशात् ॥ 35॥ दुर्लङ्घे दुःखसिन्धौ दुरनुभवमहाव्याधिभेदोत्तरङ्गे सम्भग्नान्वीक्ष्य जीवान् सहजकरुणया प्रेरिता लोकमातः । कूपान्तर्मुग्धपुत्रं पतितमनुपतन्मातृवल्लोकमेतं प्राप्ता वैकुण्ठधाम्नस्त्वमिह वृषगिरौ वर्तसे त्रातुमेतान् ॥ 36॥ स्मितरुचिकौमुदीकवदनेन्दुरुदारवपुः त्वरितमवातरद्य(रिष्य)दमृतेन न चेद्भवती । चलितचतुर्भुजस्य मथितोद्धतदुग्धनिधेः ध्रुवमभविष्यदम्ब कमितुस्तव नीरसता ॥ 37॥ प्रवहदमृतपूरात् प्रादुरासीः पयोधेः अमृतमथनदान्तं मोहयन्ती मुकुन्दम् । अथ विपुलमयासीदन्तरं तस्य बाह्वोः अनिमिषममराणां पश्यतां पद्मवासे ॥ 38॥ सान्द्रार्द्रागसि संहितादनुगतादस्त्रादतित्रासिनि भ्रान्त्वा सर्वजगत् सु(स्व)गोप्तृविरहात् काके पुरः पेतुषि । दृष्ट्वैनं जननि त्वया सदयया विज्ञाप्य वीरव्रतं पत्युस्ते प्रतिबोधिता रघुकुलोत्तंसस्य पुंसः कृपा ॥ 39॥ पद्मे परिष्कृतमतीं परिफुल्लदृष्टिं सीतां समीक्ष्य जनकाङ्कनिषेदुषीं त्वाम् । त्वद्भ्रूविभङ्गविधिना विहितोपदेशः शम्भोर्बभञ्ज धनुराशु रघुप्रवीरः ॥ 40॥ रामो रमे तव कृते रघुवीरजाये भोगीन्द्रभोगसुभगामुपधाय बाहाम् । आजानुबाहुरशयिष्ट तटे पयोधेः प्रस्पर्धयन् प्रतिपयोधिरिव प्रसुप्तः ॥ 41॥ श्रीरम्ब मैथिलि पतिस्तव धर्मपत्न्याः प्राप्तेस्तिरोधिमुदधिं व्यतिलङ्घ्य वीरः । आलूय सङ्कुलमरातिकुलं समूलम् आसीत्त्वदीयमुखपद्मविकासभास्वान् ॥ 42॥ मातर्मनोनयन(रञ्ज)नदिव्यरूपः कृष्णस्सतृष्णहृदयस्त्वयि भाववत्याम् । वीरो वहन्नुर्रसि वैरिशरान्महाजौ त्वां रुक्मिणीमुदवहद्विजितारिलोकः ॥ 43॥ आरभ्य शैशवमनारतमप्रयत्नात् यत्पूतनादिविपदुत्तरणं मुरारेः । कल्याणि रुक्मिणि जगज्जननि त्वदीय\- मङ्गल्यसूत्रमहिमा खलु तत्र हेतुः ॥ 44॥ जामाता पुरुषोत्तमस्सुसदृशो लक्ष्म्यास्सुताया ममे\- त्यानन्दैरुदितैरिवान्तरमितैस्तुङ्गैस्तरङ्गैर्वृतम् । दुग्धाब्धि पितरं तवाम्ब दयितः पश्यन्प्रभूताकृतिः प्रत्यग्राम्बुजलोचनः फणिपतौ शेते नभश्श्यामलः ॥ 45॥ भव्यं पद्मादिरूपं परिमलमपि चादाय सृष्टेव मृद्वी पद्मे त्वन्नित्यभोग्यप्रियतमवपुरुत्कर्षजातातिशङ्का । विश्लेष्टुं न क्षमाऽहं क्षणमपि दयितत्वादिति व्याहरन्ती श्लिष्यन्ती कान्तवक्षस्सुदृढमविरतं मोदसे वेङ्कटाद्रौ ॥ 46॥ श्रीमद्वेङ्कटशैलनीलजलदव्राताभिजाताकृतेः शार्ङ्गश्रीजितचारुशक्र धनुषश्शश्वत्कृपावर्षिणः । मन्द्रं मन्दसमीरपूरणकृतं शङ्खध्वनिं बिभ्रतः विष्णोः श्रीरुरसि स्थिता वितनुषे विद्युल्लताविभ्रमम् ॥ 47॥ यथाऽनर्घं रत्नं भवति निजदीप्त्या परिवृतं यथा पुष्यपुष्पं नवपरिमलर्द्ध्या बहुमतम् । तथा वित्याश्लिष्टो भगवति भवत्या महितया निषेव्यस्सर्वेषां भवति भगवांस्त्वत्सहचरः ॥ 48॥ इयं गाथा काऽपि श्रवणपथवृत्ता तनुभृतां भवेत्किञ्चिद्वस्तु स्वपरगुणनिर्वाहकमिति । मृषा नैषा सूक्तिर्भगवति यतः श्रीर्निरुपमा त्वमेव श्रीमत्तां तव च तव पत्युः प्रथयसे ॥ 49॥ स्वशेषैरुत्कर्षे सति न खलु शेषित्वविहतिः यतश्शेषी शेषैरेतिशयकरैरेव भवति । अतः श्रीः कान्तस्ते त्वदुपहितनिस्सीममहिमा\- .अप्यहीनस्वातन्त्र्यो भवति न परोपाधिकगुणः ॥ 50॥ मन्दस्पर्शं मलयमरुतां माधुरीं माक्षिकाणां वीणानादं क्षणरुचिरुचिं सौरभं वारिजानाम् । आदायाङ्गं तव कृतमिति श्रीर्वचो यौक्तिकानां कालातीतं निगमवचसा तस्य नित्यत्वसिद्धेः ॥ 51॥ आमोदमेदुरमरालमुदारबन्धं मृद्वायतं चमरवालविलासजैत्रम् । आनीलमद्भुतमनातपवार्यमम्ब केशापदेशतिमिरं बिभृषे किमेतत् ॥ 52॥ किंनु स्विदम्ब तिमिरस्य विपत्ति(क्ति)रेषः किंवा नवोत्पलजनीलिमसम्प्रदायः । भिन्नाञ्जनोपलरुचामथवैष राशिः इत्यादिसंशयपदं तव केशपाशः ॥ 53॥ कर्णावतंसकलिकायितलोचनेन स्वर्णात्मदर्शसुहृदा सुषमोत्तरेण । मन्दस्मितांशु मधुरेण तवाननेन चन्द्रः कलङ्ककलुषः कथमम्ब तुल्यः ॥ 54॥ अभिनवमरविन्दं किन्नु भृङ्गानुलीनं सजलदशकलं वा शारदं चन्द्रबिम्बम् । कनकमुकुरमाहो नीलरत्नानुविद्धं जननि मुखमिदं ते स्निग्धनीलालकं वा ॥ 55॥ मातस्तवैतदभिजातसुवर्णपट्ट\- सौभाग्यहारि निटिलं निरपेक्षभूषम् । कस्तूरिकोर्ध्वतिलकं बिभृषे तथाऽपि नूनं तदस्य तिलकस्य परिष्क्रियायै ॥ 56॥ असितमवनतं च स्निग्धमायुष्य[मेतत् तव जननि समिन्धे भ्रूयुगं देवि दिव्यम् । विलसितविवशस्सन् यस्य निस्सीमकान्तेः विहितविविधविश्वो विष्णुराज्ञाकरस्ते ॥ 57॥ जिघ्रासयेव मुखमारुतसौरभाणां द्राघीयसी जननि तावकनासिकेयम् । भ्रूसेतुमध्यविवरेण ललाटदिव्य\- सौन्दर्यसारसरितः प्रसृतेव कुल्या ॥ 58॥ अधिगतवतोरक्ष्णोः कृष्णात्वमर्जुनतां च ते जनितरणयोर् भ्रूकोदण्डस्पृशोरनुरक्तयोः । कथमिव परा मैत्री कर्णेन कुण्डलचारुणा समजनि जनन्याश्चर्याणामसि त्वमपाश्रयः ॥ 59॥ द्विजैरेतैः पङ्क्तावविवरनिविष्टैरविषमैः उदग्रैरुद्भाभिश्शुचिभिरधरस्यास्य कमले । स्मयायत्तव्यक्तेरपि च परभागप्रणयिनः बहिष्कारस्सोऽयं समुचिततरः पल्लवरुचेः ॥ 60॥ स्फटिकमुकुरबिम्बौ नीलरत्नांशुगर्भौ किममृतकिरणौ द्वौ शारदौ श्रीकराङ्कौ । अथ विमलकपोलौ देवि ते दर्शनीयौ श्रवणकुवलयश्रीजातवर्णप्रकर्षौ ॥ 61॥ मातः स्वभावसुषमापुनरुक्तभूषः पत्युस्तवापि विजयावहभव्यरेखः । स्वामोदसम्पदधिवासित सर्वगन्धः कण्ठो मृदुः कथय कम्बुसमः कथं स्यात् ॥ 62॥ सौभाग्यसम्पदभिभूतसुवर्णकुम्भौ भूयः परास्तपरिणाहिपयोजकोशौ । कूलङ्कषौ कुचभरौ गुरुभारहारौ पुत्रस्य देवि कुशलं कुरुतो दृशोर्मे ॥ 63॥ तारुण्यसौरभतरङ्गितहृत्तटाके जातौ स्तनद्वयमिषेण सरोजकोशौ । तन्मूललग्नसितबालमृणालिकैव मुक्तावलीति मम मातरभूद्वितर्कः ॥ 64॥ बाहाश्शिरीषमृदवस्तनवस्सुवृत्ताः शम्पारुचस्समुचिताभरणाश्चतस्रः । मातस्सपल्लवसकोरककल्पवल्ली \- बालप्रतानविततीरनुकुर्वते ते ॥ 65॥ तन्वी तलोदरगता तव रोमराजिः आभाति देवि कुचतुङ्गकुलाचलाभ्याम् । निष्क्रम्य नाभिसरसीमभियान् पिपासुः आनीलभोग इव कश्चन बालसर्पः ॥ 66॥ पीताम्बरस्थगितमध्यकटीनितम्ब\- कम्रोरुकाण्डवरजानुयुगोपमानम् । नास्त्यस्ति चेद्वदतु देवि तवैव कान्तः सर्वज्ञ इत्यनुविनादितकाहलीकः ॥ 67॥ वृत्ते तवाम्ब लभि(लि)ते विधृतानुपूर्व्ये पीताम्बराञ्चलपिशङ्गरुचाऽभिषिक्ते । सौवर्णकाहलसमे समसन्निवेशे जङ्घे तु(न) लङ्घयति सेवकलोकदृष्टिः ॥ 68॥ प्रत्यग्रकल्पतरुपल्लवपाटलाभौ वज्रध्वजाब्जमुखमङ्गलचिह्नगर्भौ । इन्द्रादिदेवमणिमौलिमहार्हपीठौ मातस्त्वदीयचरणौ शरणं प्रपद्ये ॥ 69॥ चन्द्रस्त्वदीयमुखकान्तिजितः कलङ्की श्रीरम्ब वृत्तविशदांशुनखापदेशात् । चारु प्रपद्य चरणद्वितयं भवत्याः पूर्णोऽकलङ्कदशमूर्तिरजस्रमासीत् ॥ 70॥ विद्युद्दामद्युतिभिरुचितैर्दिव्यभूषासहस्रैः स्थाने देवि स्थगयसि वपुर्दिव्यमापादचूडम् । नोचेत् सर्वावयवसुषमास्वस्वदेशानुकर्ष\- श्रान्तस्वान्तस्तिमितनयनो वल्लभस्ते जल[ड]स्स्यात् ॥ 71॥ स [न] सत्कर्म ज्ञानं न च विमलमध्यात्मविषयं त्वयि त्वत्कान्ते वा न हि परमभक्तिस्त्वजनि मे । ततश्चाकिञ्चित्को दुरितभरितोऽनन्यगतिकः शरण्ये देवि त्वां शरणमभिपद्ये भगवतीम् ॥ 72॥ अनन्तासह्यागस्कृत [मकृत] सद्वृत्तिमशुचिं प्रहीणं शब्दादिप्रवणमतिलज्जाभयदयम् । प्रसक्तं स्त्रीमात्रे पशुवदशुभैकास्पदमिमं कथं मातः क्षाम्येदखिलखलशासी तव पतिः ॥ 73॥ कदाचित्कान्तस्ते हितपरपितृत्वेन कलुषः कृतागस्स्वस्मासु स्वयमुचितशिक्षां तितनिषेत् । तदा मातस्त्वं च भ्रुकुटिपरतन्त्रं प्रणयिनं प्रलोभ्य स्वैरङ्गैश्चरणपरिचर्यां घटय नः ॥ 74॥ अस्पृष्टसंसरणदुःखलवैरनादि\- सिद्धैरसङ्कुचितनित्यसुखावबोधैः । भव्यैः परस्परपरिस्थितशेषभावैः संवासयाम्ब सहजैस्तव किङ्करैर्माम् ॥ 75॥ आम्ना[आम्ला] नैरमृतद्रवप्रियसखैरौदार्यकर्णेजपैः अत्यैश्वर्यमदालसैरभिमुखेष्वाभाषितस्वागतैः । अम्बाविष्कृतकूलमुद्वहकृपावात्सल्यविस्रम्भणैः आलोकैरभिषिञ्च मामनुकलं त्वत्पादपद्माश्रयम् ॥ 76॥ त्वद्दासदासकुलराजकुलाश्रयेण भव्योत्तमस्य मम कर्मजवाग्विमर्दान् । स्तोत्रापदेशविहितानपि तानसङ्ख्यान् मातः क्षमस्व मयि केवलवत्सला त्वम् ॥ 77॥ अस्मद्गुरुं परमकारुणिकं tvada~N.aghri\- निस्सीमभक्तिनिधिमार्यमनर्घशीलम् । सौम्योपयन्तृमुनिमात्मविदं समीक्ष्य मातः प्रसीद मम वृत्तमचिन्तयित्वा ॥ 78॥ देव्या मदीयरसनाध्[स]नया श्रियव स्वप्रीतये स्तुतिमिमामुदितां गृणन्तः । भुक्त्वा समृद्धिमिह सद्भिरनन्यभोगैः अन्ते च सूरिपरिषत्प्रथमार्हणीयाः ॥ 79॥ ॥ श्रीवादिभयङ्करगुरवे नमः ॥ श्रीवेङ्कटगुरवे नमः ॥ ॥ इति श्रीलक्ष्मीस्तोत्रम् ॥ ## From वेन्कटेशकाव्यकलापः Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}