श्रीलक्ष्म्यष्टोत्तरशतनामावली

श्रीलक्ष्म्यष्टोत्तरशतनामावली

वन्दे पद्मकरां प्रसन्नवदनां सौभज्ञदां भाज्ञदां हस्ताभ्यां अभयं प्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्ट फलप्रदां हरिहर ब्रह्मादिभिः सेवितां पाश्वे पङ्कजशङ्खपद्म निधिभिर्युक्तां सदा शक्तिभिः ॥ सरसिजनिलये सरोजहस्ते धवल तरांशुक गन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ॐ प्रकृत्यै नमः । ॐ विकृत्यै नमः । ॐ विद्यायै नमः । ॐ सर्वभूतहितप्रदायै नमः । ॐ श्रद्धायै नमः । ॐ विभूत्यै नमः । ॐ सुरभ्यै नमः । ॐ परमात्मिकायै नमः । ॐ वाचे नमः । ९ ॐ पद्मालयायै नमः । ॐ पद्मायै नमः । ॐ शुचये नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ सुधायै नमः । ॐ धन्यायै नमः । ॐ हिरण्मय्यै नमः । ॐ लक्ष्म्यै नमः । १८ ॐ नित्यपुष्टायै नमः । var नित्यपुष्ट्यै ॐ विभावर्यै नमः । ॐ अदित्यै नमः । ॐ दित्यै नमः । ॐ दीप्तायै नमः । ॐ वसुधायै नमः । ॐ वसुधारिण्यै नमः । ॐ कमलायै नमः । ॐ कान्तायै नमः । २७ ॐ कामाक्ष्यै नमः । ॐ क्रोधसम्भवायै नमः । var कामायै and क्षीरोदसम्भवायै ॐ अनुग्रहप्रदायै नमः । ॐ बुद्धये नमः । ॐ अनघायै नमः । ॐ हरिवल्लभायै नमः । ॐ अशोकायै नमः । ॐ अमृतायै नमः । ॐ दीप्तायै नमः । ३६ ॐ लोकशोकविनाशिन्यै नमः । ॐ धर्मनिलयायै नमः । ॐ करुणायै नमः । ॐ लोकमात्रे नमः । ॐ पद्मप्रियायै नमः । ॐ पद्महस्तायै नमः । ॐ पद्माक्ष्यै नमः । ॐ पद्मसुन्दर्यै नमः । ॐ पद्मोद्भवायै नमः । ४५ ॐ पद्ममुख्यै नमः । ॐ पद्मनाभप्रियायै नमः । ॐ रमायै नमः । ॐ पद्ममालाधरायै नमः । ॐ देव्यै नमः । ॐ पद्मिन्यै नमः । ॐ पद्मगन्धिन्यै नमः । ॐ पुण्यगन्धायै नमः । ॐ सुप्रसन्नायै नमः । ५४ ॐ प्रसादाभिमुख्यै नमः । ॐ प्रभायै नमः । ॐ चन्द्रवदनायै नमः । ॐ चन्द्रायै नमः । ॐ चन्द्रसहोदर्यै नमः । ॐ चतुर्भुजायै नमः । ॐ चन्द्ररूपायै नमः । ॐ इन्दिरायै नमः । ॐ इन्दुशीतलायै नमः । ६३ ॐ आह्लादजनन्यै नमः । ॐ पुष्टायै नमः । var पुष्ट्यै ॐ शिवायै नमः । ॐ शिवकर्यै नमः । ॐ सत्यै नमः । ॐ विमलायै नमः । ॐ विश्वजनन्यै नमः । ॐ तुष्टायै नमः । var तुष्ट्यै ॐ दारिद्र्यनाशिन्यै नमः । ७२ ॐ प्रीतिपुष्करिण्यै नमः । ॐ शान्तायै नमः । ॐ शुक्लमाल्याम्बरायै नमः । ॐ श्रियै नमः । ॐ भास्कर्यै नमः । ॐ बिल्वनिलयायै नमः । ॐ वरारोहायै नमः । ॐ यशस्विन्यै नमः । ॐ वसुन्धरायै नमः । ८१ ॐ उदाराङ्गायै नमः । ॐ हरिण्यै नमः । ॐ हेममालिन्यै नमः । ॐ धनधान्यकर्यै नमः । ॐ सिद्धये नमः । ॐ स्त्रैणसौम्यायै नमः । ॐ शुभप्रदाये नमः । ॐ नृपवेश्मगतानन्दायै नमः । ॐ वरलक्ष्म्यै नमः । ९० ॐ वसुप्रदायै नमः । ॐ शुभायै नमः । ॐ हिरण्यप्राकारायै नमः । ॐ समुद्रतनयायै नमः । ॐ जयायै नमः । ॐ मङ्गळा देव्यै नमः । ॐ विष्णुवक्षस्स्थलस्थितायै नमः । ॐ विष्णुपत्न्यै नमः । ॐ प्रसन्नाक्ष्यै नमः । ९९ ॐ नारायणसमाश्रितायै नमः । ॐ दारिद्र्यध्वंसिन्यै नमः । ॐ देव्यै नमः । ॐ सर्वोपद्रव वारिण्यै नमः । ॐ नवदुर्गायै नमः । ॐ महाकाल्यै नमः । ॐ ब्रह्माविष्णुशिवात्मिकायै नमः । ॐ त्रिकालज्ञानसम्पन्नायै नमः । ॐ भुवनेश्वर्यै नमः । १०८ इति श्रीलक्ष्म्यष्टोत्तरशत नामावलिः ॥ Encoded and proofread by Sowmya Ramkumar
% Text title            : lakShmyaShTottarashata nAmAvaliH 1
% File name             : lakshmi108.itx
% itxtitle              : lakShmyaShTottarashatanAmAvaliH 1 (prakRityai vikRityai)
% engtitle              : 108 names of shrI lakShmi 1
% Category              : aShTottarashatanAmAvalI, devii, lakShmI, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar
% Proofread by          : Shri Devi Kumar, Sunder Hattangadi, Easwaran, Tanvir  Chowdhury
% Indexextra            : (stotra, meaning)
% Latest update         : February 2, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org