श्रीललिताष्टकम्

श्रीललिताष्टकम्

श्रीललिताप्रणामस्तोत्रम् श्रीललिताय नमः । राधामुकुन्द पदसम्भवघर्मबिन्दु निर्मञ्छनोपकरणीकृत देहलक्षाम् । उत्तुङ्गसौहृदविशेषवशात् प्रगल्भां देवीं गुणैः सुललितां ललितां नमामि ॥ १॥ राकासुधाकिरणमण्डलकान्तिदण्डि वक्त्रश्रियं चकितचारू चमूरुनेत्राम् । राधाप्रसाधनविधानकलाप्रसिद्धां देवीं गुणैः सुललितां ललितां नमामि ॥ २॥ लास्योल्लसद्भुजगशत्रुपतत्रचित्र पट्टांशुकाभरणकञ्चुलिकाञ्चिताङ्गीम् । गोरोचनारुचिविगर्हण गौरिमाणं देवीं गुणैः सुललितां ललितां नमामि ॥ ३॥ धूर्ते व्रजेन्द्रतनये तनु सुष्ठुवाम्यं मा दक्षिणा भाव कलङ्किनि लाघवाय । राधे गिरं श‍ृणु हितामिति शिक्षयन्तीं देवीं गुणैः सुललितां ललितां नमामि ॥ ४॥ राधामभिव्रजपतेः कृतमात्मजेन कूटं मनागपि विलोक्य विलोहिताक्षीम् । वाग्भङ्गिभिस्तमचिरेण विलज्जयन्तीं देवीं गुणैः सुललितां ललितां नमामि ॥ ५॥ वात्सल्यवृन्दवसतिं पशुपालराज्ञ्याः सख्यानुशिक्षणकलासु गुरुं सखीनाम् । राधाबलावरज जीवितनिर्विशेषां देवीं गुणैः सुललितां ललितां नमामि ॥ ६॥ यां कामपि व्रजकुले वृषभानुजायाः प्रेक्ष्य स्वपक्षपदवीमनुरुद्ध्यमानाम् । सद्यस्तदिष्टघटनेन कृतार्थयन्तीं देवीं गुणैः सुललितां ललितां नमामि ॥ ७॥ राधाव्रजेन्द्रसुतसङ्गमरङ्गचर्यां वर्यां विनिश्चितवतीमखिलोत्सवेभ्यः । तां गोकुलप्रियसखीनिकुरम्बमुख्यां देवीं गुणैः सुललितां ललितां नमामि ॥ ८॥ नन्दनमूनि ललितागुणलालितानि पद्यानि यः पठति निर्मलदृष्टिरष्टौ । प्रीत्या विकर्षति जनं निजवृन्दमध्ये तं कीर्तिदापतिकुलोज्ज्वलकल्पवल्ली ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललिताष्टकं श्रीललिताप्रणामस्तोत्रं सम्पूर्णम् ।
% Text title            : lalitAShTakam
% File name             : lalitAShTakam.itx
% itxtitle              : lalitAShTakam athavA shrIlalitApraNAmastotram (rUpagosvAmivirachitam)
% engtitle              : lalitAShTakam
% Category              : devii, krishna, rUpagosvAmin, stavamAlA, aShTaka, lalitA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lalitA
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org