% Text title : lalitAhRRidayastotram 2 % File name : lalitAhRRidayastotram2.itx % Category : हृदय, देवी, दशमहाविद्या, ललिता, देवी % Location : doc\_devii % Transliterated by : RamaPrakasha ramaprakashak at gmail.com % Proofread by : RamaPrakasha ramaprakashak at gmail.com % Description/comments : Shri Vidya Stava Manjari - Kulbhushan Pandit Ramadutta Shukla % Latest update : December 26, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lalita Hridaya Stotram 2 ..}## \itxtitle{.. shrIlalitAhR^idayastotram 2 ..}##\endtitles ## || पूर्व\-पीठिका ॥ अगस्त्य उवाच \- हयग्रीव ! दया\-सिन्धो ! ललितायाः शुभं मम । हृदयं च महोत्कृष्टं कथयस्व महा\-मुने ॥ 1॥ हयग्रीव उवाच\- शृणु त्वं शिष्य ! वाक्यं मे हृदयं कथयामि ते । महा\-देव्यास्तथा शक्तेः प्रीति\-सम्पाद\-कारकम् ॥ 2॥ बीजात्मकं महा\-मन्त्र\-रूपकं परमं निजम् । कामेश्वर्याः स्वाङ्ग\-भूतं डामर्यादिभिरावृतम् ॥ 3॥ कामाकर्ष्यादि\-संयुक्तं पञ्च\-काम\-दुघान्वितम् ॥ नव\-वल्लि\-समायुक्तं कादि\-हादि\-मतान्वितम् ॥ 4॥ त्रिकूट\-दर्शितं गुप्तं हृदयोत्तममेव च । मूल\-प्रकृति\-व्यक्तादि\-कला\-शोधन\-कारकम् ॥ 5॥ विमर्श\-रूपकं चैव विद्या\-शक्ति\-षडङ्गकम् । षडध्व\-मार्ग\-पीठस्थं सौर\-शाक्तादि\-संज्ञकम् ॥ 6॥ अभेद\-भेद\-नाशं च सर्व\-वाग्\-वृत्ति\-दायकम् । तत्त्व\-चक्र\-मयं तत्त्व\-बिन्दु\-नाद\-कलान्वितम् ॥ 7॥ प्रभा\-यन्त्र\-समायुक्तं मूल\-चक्र\-मयान्वितम् । कण्ठ\-शक्ति\-मयोपेतं भ्रामरी\-शक्ति\-रूपकम् ॥ 8॥ विनियोगः \- OM अस्य श्रीललिता\-हृदय\-स्तोत्र\-माला\-मन्त्रस्य श्रीआनन्द\-भैरव ऋषिः । अमृत\-विराट् छन्दः । श्रीललिता\-वाग्देवता\-प्रसाद\-सिद्धये जपे विनियोगाय नमः ॥ ऋष्यादि\-न्यासं कृत्वा कर\-सम्पुटे कूट\-त्रयं द्विरावृत्य षडङ्ग\-द्वयं कुर्यात् ॥ ध्यानम् \- द्रां द्रीं क्लीं बीज\-रूपे\, हसित\-कह\-कहे\, ब्रह्म\-देहान्तरङ्गे ! ब्लूं सः क्रों वर्ण\-माले\, सुर\-गण\-नमिते\, तत्त्व\-रूपे ! हसखफ्रेम् । ह्सां ह्सीं ह्सौं बीज\-रूपे\, परम\-सुख\-करे\, वीर\-मातः ! स्वयम्भूः । ऐं सहखफ्रें बीज\-तत्त्वे\, कलित\-कुल\-कले ! ते नमः शुद्ध\-वीरे ॥ 1॥ इति ध्यात्वा\, मनसा पञ्चधोपचर्य\, नव\-मुद्राः प्रदर्य\, मूलं त्रि\-वारं जप्त्वा\, योनिमुद्रया प्रणमेत् ॥ अथ हृदय\-स्तोत्रम् । हृदयाम्बुज\-मध्यस्था ब्रह्मात्मैक्य\-प्रदायिनी । त्रिपुराम्बा त्रिकोणस्था पातु मे हृदयं सदा ॥ 1॥ अवर्ण\-मालिका शक्तिर्वर्णमाला\-स्वरूपिणी । नित्याऽनित्या तत्त्वगा सा निराकार\-मयान्विता ॥ 2॥ शब्द\-ब्रह्म\-मयी शब्द\-बोधाकार\-स्वरूपिणी । सांविदी वादि\-संसेव्या सर्व\-श्रुतिभिरीडिता ॥ 3॥ महा\-वाक्योपदेशानी स्वर\-नाडी\-गुणान्विता । ह्रीङ्कार\-चक्र\-मध्यस्था ह्रीमुद्यान\-विहारिणी ॥ 4॥ ह्रीं मोक्ष\-कारिणी ह्रीं ह्रीं\, महा\-ह्रीङ्कार\-धारिणी । काल\-कण्ठी महा\-देवी कुरु\-कुल्ला कुलेश्वरी ॥ 5॥ ऐं ऐं प्रकाश\-रूपेण\, ऐं बीजान्तर\-वासिनी । ईशस्था ईदृशी चेशी IM IM वीज\-करी तथा ॥ 6॥ लक्ष्मी\-नारायणान्तःस्था लक्ष्यालक्ष्य\-करी तथा । शिवस्था हेति\-वर्णस्था स\-शक्तेर्वर्ण\-रूपिणी ॥ 7॥ कमलस्था कला\-माला ह्रां ह्रीं ह्रीं ह्रीं मुखी तथा । लावण्य\-सुन्दरी पातु लक्ष्य\-कोणाग्रमन्विता ॥ 8॥ लां लां लीं लीं सुरैः स्तुत्या सां सीं सूं सैं सुरार्चिता । कां कीं कूं काकिनी सेव्या लां लीं लूं काकिनी\-स्तुता ॥ 6॥ बिन्दु\-चक्रेश्वरी पातु द्वितीया\-वर्ण\-देवता । वसु\-कोणेश्वरी देवी द्वि\-दशारेश्वरी च माम् ॥ 10॥ मन्वस्त्र\-चक्र\-मध्यस्था नाग\-पत्रेश्वरी सदा । षोडशारेश्वरी नित्या मण्डल\-त्रय\-देवता ॥ 11॥ भूपुर\-त्रय\-मध्यस्था द्वादश\-ग्रन्थि\-भेदिनी । हंसी हसी सु\-बीजस्था हरिद्रादिभिरर्चिता ॥ 12॥ अनन्त\-कोटि\-जन्मस्था जन्माजन्मत्व\-वर्जिता । अमृताम्भोधि\-मध्यस्था अमृतेशादि\-सेविता ॥ 13॥ मृतामृत\-करी मूल\-विराट्\-शक्तिः परात्मिका । आत्मनं पातु मे नित्यं तथा सर्वाङ्गमेव च ॥ 14॥ अष्ट\-दिक्षु कराली सा ऊर्ध्वाधः\-प्रान्तके तथा । गुरु\-शक्ति\-महा\-विद्या गुरु\-मण्डल\-गामिनी ॥ 15॥ सर्व\-चक्रेश्वरी सर्व\-ब्रह्मादिभिः सु\-वन्दिता । सत्त्व\-शक्तिः रजः\-शक्तिस्तमः\-शक्तिः परात्मिका ॥ 16॥ प्रपञ्चेशी सु\-कालस्था महा\-वेदान्त\-गर्भिता । कूटस्था कूट\-मध्यस्था कूटाकूट\-विवर्जिता ॥ 17॥ योगाङ्गी योग\-मध्यस्था अष्ट\-योग\-प्रदायिनी । नव\-शक्तिः कृती माता अष्ट\-सिद्धि\-स्वरूपिणी ॥ 18॥ नव\-वीरावली रम्या मुक्ति\-कन्या मुकुन्दगा । उपदेश\-करी विद्या महा\-मुख्य\-विराजिता ॥ 16॥ मुख्याऽमुख्या महा\-मुख्या मूल\-बीज\-प्रवर्तिका । दिक्\-पालकाः सदा पान्तु श्रीचक्राधि\-देवताः ॥ 20॥ दिग्\-योगिन्यष्टकं पातु तथा भैरव चाष्टकम् । षडङ्ग\-देवताः पान्तु नित्या\-षोडशिकास्तथा ॥ 21॥ नाथ\-शक्तिः सदा पातु त्रिकोणान्तर\-दीपिका । त्रि\-सारा त्रय\-कर्माणि नाशिनी त्रयं दर्शति ॥ 22॥ त्रि\-काला शोषणी शोष\-कारिणी शोषणेश्वरी । भुक्ति\-मुक्ति\-प्रदा बाला भुवनाम्बा बगलेश्वरी ॥ 23॥ ## वर् ## बुधेश्वरी अतृप्तिस्तृप्ति\-सन्तुष्टा तृप्ता तृप्त\-करी सदा । आम्नाय\-शक्तयः पान्तु आदि\-शेष\-सु\-तल्पिनी ॥ 24॥ राज्यत्वं देहि मे नित्यं आदि\-शम्भु\-स्वरूपिणी । सर्व\-रोग\-हरा सर्व\-कैवल्य\-पद\-दायिनी ॥ 25॥ फल\-श्रुतिः \- इदं तु हृदयं दिव्यं ललिता\-प्रीति\-दायकम् । अनेन च समं नास्ति स्तोत्रं प्रख्यात\-वैभवम् ॥ 26॥ शक्ति\-रूपं शक्ति\-गुप्तं प्रकटाङ्गे प्रभुं शुभम् । मूल\-विद्यात्मकं मूल\-ब्रह्म\-सम्भव\-कारणम् ॥ 27॥ नादादि\-शक्ति\-संयुक्तमभूतमद्भुतं महत् । रोगहं पापहं विघ्न\-नाशनं विघ्न\-हारिणम् ॥ 28॥ चिरायुष्य\-प्रदं सर्व\-मृत्यु\-दारिद्र्य\-नाशनम् । क्रोधहं मुक्तिदं मुक्ति\-दायकं परं मे सुखम् ॥ 26॥ रुद्रदं मृडपं विष्णुं दण्डकं ब्रह्म\-रूपकम् । विचित्रं च सुचित्रं च सुन्दरं च सु\-गोचरम् ॥ 30॥ नाभक्ताय न दुष्टाय नाविश्वस्ताय देशिकः । न दापयेत् परं विद्या\-हृदयं मन्त्र\-गर्भितम् ॥ 31॥ स्तोत्राणामुत्तमं स्तोत्रं मन्त्राणामुत्तमं मनुम् । बीजानामुत्तमं बीजं शाक्तानामुत्तमं शिवम् ॥ 32॥ पठेद् भक्त्या त्रि\-कालेषु अर्ध\-रात्रे तथैव च । वाक्\-सिद्धि\-दायकं नित्यं पर\-विद्या\-विमोहकम् ॥ 33॥ स्व\-विद्या\-स्थापकं चान्यद् यन्त्र\-तन्त्रादि\-भेदनम् । कृत्तिका\-नक्षत्र\-कूर्माख्ये चक्रे स्थित्वा जपेन्मनुम् ॥ 34॥ इति श्रीमहत्तर\-योनि\-विद्याया महा\-तन्त्रे श्रीललिता\-हृदयं सम्पूर्णम् ॥ ## Encoded and proofread by RamaPrakasha ramaprakashak at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}