श्रीललितालकारादिअष्टोत्तरशतनामावली

श्रीललितालकारादिअष्टोत्तरशतनामावली

श्रीललितात्रिपुरसुन्दर्यै नमः । श्रीललितालकारादिशतनामस्तोत्रसाधना । विनियोगः - ॐ अस्य श्रीललितालकारादिशतनाममालामन्त्रस्य श्रीराजराजेश्वरो ॠषिः । अनुष्टुप्छन्दः । श्रीललिताम्बा देवता । क ए ई ल ह्रीं बीजम् । स क ल ह्रीं शक्तिः । ह स क ह ल ह्रीं उत्कीलनम् । श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगः । ॠष्यादि न्यासः - ॐ श्रीराजराजेश्वरोॠषये नमः- शिरसि । ॐ अनुष्टुप्छन्दसे नमः- मुखे । ॐ श्रीललिताम्बादेवतायै नमः- हृदि । ॐ क ए ई ल ह्रीं बीजाय नमः- लिङ्गे । ॐ स क ल ह्रीं शक्त्तये नमः- नाभौ । ॐ ह स क ह ल ह्रीं उत्कीलनाय नमः- सर्वाङ्गे । ॐ श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगाय नमः- अञ्जलौ । करन्यासः - ॐ ऐं क ए ई ल ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं ह स क ह ल ह्रीं तर्जनीभ्यां नमः । ॐ सौः स क ल ह्रीं मध्यमाभ्यां नमः । ॐ ऐं क ए ई ल ह्रीं अनामिकाभ्यां नमः । ॐ क्लीं ह स क ह ल ह्रीं कनिष्ठिकाभ्यां नमः । ॐ सौं स क ल ह्रीं करतलकरपृष्ठाभ्यां नमः । अङ्ग न्यासः - ॐ ऐं क ए ई ल ह्रीं हृदयाय नमः । ॐ क्लीं ह स क ह ल ह्रीं शिरसे स्वाहा । ॐ सौं स क ल ह्रीं शिखायै वषट् । ॐ ऐं क ए ई ल ह्रीं कवचाय हुम् । ॐ क्लीं ह स क ह ल ह्रीं नेत्रत्रयाय वौषट् । ॐ सौं स क ल ह्रीं अस्त्राय फट् । ध्यानम् । बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥ मानसपूजनम् । ॐ लं पृथिव्यात्मकं गन्धं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीललितात्रिपुराप्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीललितात्रिपुराप्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीललितात्रिपुराप्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ॥ श्रीललितालकारादिशतनामजपसाधना - श्रीललितायै नमः । श्रीलक्ष्म्यै नमः । श्रीलोलाक्ष्यै नमः । श्रीलक्ष्मणायै नमः । श्रीलक्ष्मणार्चितायै नमः । श्रीलक्ष्मणप्राणरक्षिण्यै नमः । श्रीलाकिन्यै नमः । श्रीलक्ष्मणप्रियायै नमः । श्रीलोलायै नमः । श्रीलकारायै नमः । १० श्रीलोमशायै नमः । श्रीलोलजिह्वायै नमः । श्रीलज्जावत्यै नमः । श्रीलक्ष्यायै नमः । श्रीलाक्ष्यायै नमः । श्रीलक्षरतायै नमः । श्रीलकाराक्षरभूषितायै नमः । श्रीलोललयात्मिकायै नमः । श्रीलीलायै नमः । श्रीलीलावत्यै नमः । २० श्रीलाङ्गल्यै नमः । श्रीलावण्यामृतसारायै नमः । श्रीलावण्यामृतदीर्घिकायै नमः । श्रीलज्जायै नमः । श्रीलज्जामत्यै नमः । श्रीलज्जायै नमः । श्रीललनायै नमः । श्रीललनप्रियायै नमः । श्रीलवणायै नमः । श्रीलवल्यै नमः । ३० श्रीलसायै नमः । श्रीलाक्षिव्यै नमः । श्रीलुब्धायै नमः । श्रीलालसायै नमः । श्रीलोकमात्रे नमः । श्रीलोकपूज्यायै नमः । श्रीलोकजनन्यै नमः । श्रीलोलुपायै नमः । श्रीलोहितायै नमः । श्रीलोहिताक्ष्यै नमः । ४० श्रीलिङ्गाख्यायै नमः । श्रीलिङ्गेश्यै नमः । श्रीलिङ्गगीत्यै नमः । श्रीलिङ्गभवायै नमः । श्रीलिङ्गमालायै नमः । श्रीलिङ्गप्रियायै नमः । श्रीलिङ्गाभिधायिन्यै नमः । श्रीलिङ्गायै नमः । श्रीलिङ्गनामसदानन्दायै नमः । श्रीलिङ्गामृतप्रीतायै नमः । ५० श्रीलिङ्गार्चिनप्रीतायै नमः । श्रीलिङ्गपूज्यायै नमः । श्रीलिङ्गरूपायै नमः । श्रीलिङ्गस्थायै नमः । श्रीलिङ्गालिङ्गनतत्परायै नमः । श्रीलतापूजनरतायै नमः । श्रीलतासाधकतुष्टिदायै नमः । श्रीलतापूजकरक्षिण्यै नमः । श्रीलतासाधनसिद्धिदायै नमः । श्रीलतागृहनिवासिन्यै नमः । ६० श्रीलतापूज्यायै नमः । श्रीलताराध्यायै नमः । श्रीलतापुष्पायै नमः । श्रीलतारतायै नमः । श्रीलताधारायै नमः । श्रीलतामय्यै नमः । श्रीलतास्पर्शनसन्त्ष्टायै नमः । श्रीलताऽऽलिङ्गनहर्षतायै नमः । श्रीलताविद्यायै नमः । श्रीलतासारायै नमः । ७० श्रीलताऽऽचारायै नमः । श्रीलतानिधये नमः । श्रीलवङ्गपुष्पसन्तुष्टायै नमः । श्रीलवङ्गलतामध्यस्थायै नमः । श्रीलवङ्गलतिकारूपायै नमः । श्रीलवङ्गहोमसन्तुष्टायै नमः । श्रीलकाराक्षरपूजितायै नमः । श्रीलकारवर्णोद्भवायै नमः । श्रीलकारवर्णभूषितायै नमः । श्रीलकारवर्णरुचिरायै नमः । ८० श्रीलकारबीजोद्भवायै नमः । श्रीलकाराक्षरस्थितायै नमः । श्रीलकारबीजनिलयायै नमः । श्रीलकारबीजसर्वस्वायै नमः । श्रीलकारवर्णसर्वाङ्ग्यै नमः । श्रीलक्ष्यछेदनतत्परायै नमः । श्रीलक्ष्यधरायै नमः । श्रीलक्ष्यघूर्णायै नमः । श्रीलक्षजापेनसिद्धिदायै नमः । श्रीलक्षकोटिरूपधरायै नमः । ९० श्रीलक्षलीलाकलालक्ष्यायै नमः । श्रीलोकपालेनार्चितायै नमः । श्रीलाक्षारागविलोपनायै नमः । श्रीलोकातीतायै नमः । श्रीलोपमुद्रायै नमः । श्रीलज्जाबीजस्वरूपिण्यै नमः । श्रीलज्जाहीनायै नमः । श्रीलज्जामय्यै नमः । श्रीलोकयात्राविधायिन्यै नमः । श्रीलास्यप्रियायै नमः । १०० श्रीलयकर्यै नमः । श्रीलोकलयायै नमः । श्रीलम्बोदर्यै नमः । श्रीलघिमादिसिद्धिदात्र्यै नमः । श्रीलावण्यनिधिदायिन्यै नमः । श्रीलकारवर्णग्रथितायै नमः । श्रीलँबीजायै नमः । श्रीललिताम्बिकायै नमः । १०८ इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक श्रीमल्ललिताया लकारादिशतनामावलिः समाप्ता । Encoded and proofread by Anand senartcon at gmail.com
% Text title            : lalitAlakArAdiaShTottarashatanAmAvalI
% File name             : lalitAlakArAdiaShTottarashatanAmAvalI.itx
% itxtitle              : lalitAlakArAdiaShTottarashatanAmAvalI
% engtitle              : lalitAlakArAdiaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI, lalitA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anand senartcon at gmail.com
% Proofread by          : Anand senartcon at gmail.com
% Description-comments  : Editor Ramadatta Shukla, Ritashila Sharma.  See corresponding stotram
% Source                : dashamahAvidyA aShTottarashatanAmAvalI
% Indexextra            : (Hindi)
% Acknowledge-Permission: Paravani Adhyatmika Shodhasansthan, shrIchaNDIdhAma, prayAga
% Latest update         : September 13, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org