% Text title : lalitAmbAparameshvarastavaH % File name : lalitAmbAparameshvarastavaH.itx % Category : devii, सच्चिदानन्द-शिवाभिनव-नृसिंहभारती, देवी, शिव, दशमहाविद्या, ललिता, पन्चदशी % Location : doc\_devii % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran at gmail.com % Latest update : December 27, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lalitambaparameshvarastavah ..}## \itxtitle{.. shrIlalitAmbAparameshvarastavaH ..}##\endtitles ## श्रीगणेशाय नमः । OM क ए I ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कलयतु कल्याणततिं कमलासखपद्मयोनिमुखवन्द्यः । करिमुखषण्मुखयुक्तः कामेशस्त्रिपुरसुन्दरीनाथः ॥ 1॥ एकैवाहं जगतीत्यायोधनमध्य अब्रवीदादौ । शुम्भं प्रति सा पायादाद्या शक्तिः कृपापयोराशिः ॥ 2॥ ईषदिति मन्यते यत्पदभक्तः शम्भुविष्णुमुखपदवीः । सा मे निश्चलविरतिं दद्याद्विषयेषु विष इवात्यन्तम् ॥ 3॥ लभते परात्मविद्यां सुदृढामेवाशु यत्पदासक्तः । तां नौमि बोधरूपामाद्यां विद्यां शिवाजमुखसेव्याम् ॥ 4॥ ह्रीमान्भवेत्सुरेशस्तद्गुरुरपि यत्पदाब्जभक्तस्य । लक्ष्मीं गिरं च दृष्ट्वा सा मामव्यात्तयोः प्रदानेन ॥ 5॥ हसति विधुं हासेन प्रवालमपि पञ्चशाखमार्दवतः । अधरेण बिम्बमव्यात्सा मा सोमार्धमूर्धपुण्यततिः ॥ 6॥ सकलाम्नायशिरोभिस्तात्पर्येणैव गीयते रूपम् । यस्याः सावतु सततं गङ्गाधरपूर्वपुण्यपरिपाठी ॥ 7॥ कलिमलनिवारणव्रतकृतदीक्षः कालसर्वगर्वहरः । करणवशीकरणपटुप्राभवदः पातु पार्वतीनाथः ॥ 8॥ हरतु तमो हार्दें मे हालाहलराजमानगलदेशः । हंसमनुप्रतिपाद्यः परहंसाराध्यपादपाथोजः ॥ 9॥ ललनाः सुरेश्वराणां यत्पादपाथोजमर्चयन्ति मुदा । सा मे मनसि विहारं रचयतु राकेन्दुगर्वहरवदना ॥ 10॥ ह्रीमन्तः कलयति यो मूलं मूलं समस्तलक्ष्मीनाम् । तं चक्रवर्तिनोऽपि प्रणमन्ति च यान्ति तस्य भृत्यत्वम् ॥ सदनं प्रभवति वाचां यन्मूर्तिध्यानतो हि मूकोऽपि । सरसां सालङ्कारां सा मे वाचं ददातु शिवमहिषी ॥ 12॥ करकलितपाशसृणिशरशरासनः कामधुक्प्रणम्राणाम् । कामेश्वरीहृदम्बुजभानुः पायाद्युवा कोऽपि ॥ 13॥ लब्ध्वा स्वयं पुमर्थांश्चतुरः किञ्चात्मभक्तवर्येभ्यः । दद्याद्यत्पदभक्तः सा मयि करुणां करोतु कामेशी ॥ 14॥ ह्रीङ्कारजपपराणां जीवन्मुक्तिं च भुक्तिं च । या प्रददात्यचिरात्तां नौमि श्रीचक्रराजकृतवसतिम् ॥ 15॥ श्रीमातृपदपयोजासक्तस्वान्तेन केनचिद्यतिना । रचिता स्तुतिरियमवनौ पठतां भक्त्या ददाति शुभपङ्क्तिम् ॥ 16॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह\- भारतीस्वामिभिः विरचितः श्रीललिताम्बापरमेश्वरस्तवः सम्पूर्णः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}