श्रीललितापुष्पाञ्जलिस्तोत्रम्

श्रीललितापुष्पाञ्जलिस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ ॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥ ॐ समस्तमुनियक्षकिम्पुरुषसिद्धविद्याधर- ग्रहासुरसुराप्सरोगणमुखैर्गणैः सेविते! । निवृत्तितिलकाम्बराप्रकृतिशान्तिविद्याकला- कलापमधुराकृते कलित एष पुष्पाञ्जलिः ॥ १॥ त्रिवेदकृतविग्रहे, त्रिविधकृत्यसन्धायिनि, त्रिरूपसमवायिनि त्रिपुरमार्गसञ्चारिणि! । त्रिलोचनकुटुम्बिनि त्रिगुणसंविदुद्युत्पदे त्रयि, त्रिपुरसुन्दरि, त्रिजगदीशि! पुष्पाञ्जलिः ॥ २॥ पुरन्दरजलाधिपान्तककुबेररक्षोहर- प्रभञ्जनधनञ्जयप्रभृतिवन्दनानन्दिते! । प्रवालपदपीठीकानिकटनित्यवर्तिस्वभू- विरिञ्चिविहितस्तुते! विहित एष पुष्पाञ्जलिः ॥ ३॥ यदानतिबलादहङ्कृतिरुदेति विद्यावय- स्तपोद्रविणरूपसौरभकवित्वसंविन्मयि! । जरामरणजन्मजं भयमुपैति तस्यै समा- खिलसमीहितप्रसवभूमि! तुभ्यं नमः ॥ ४॥ निरावरणसंविदुद्भ्रमपरास्तभेदोल्लसत्- परात्परचिदेकतावरशरीरिणि, स्वैरिणि! । रसायनतरङ्गिणीरुचितरङ्गसञ्चारिणि!, प्रकामपरिपूरिणि! प्रकृत एष पुष्पाञ्जलिः ॥ ५॥ तरङ्गयति सम्पदं तदनुसंहरत्यापदं सुखं वितरति श्रियं परिचिनोति हन्ति द्विषः । क्षिणोति दुरितानि यत् प्रणतिरम्ब! तस्यै सदा शिवङ्करि! शिवे पदे, शिवपुरन्ध्रि तुभ्यं नमः ॥ ६॥ शिवे, शिवसुशीतलामृततरङ्गगन्धोल्लस- न्नवावरणदेवते!, नवनवामृतस्पन्दिनी! । गुरुक्रमपुरस्कृते! गुणशरीरनित्योज्ज्वले! षडङ्गपरिवारिते! कलित एष पुष्पाञ्जलिः ॥ ७॥ त्वमेव जननी पिता त्वमथ बन्धवस्त्वं सखा त्वमायुरपरा त्वमाभरणमात्मनस्त्वं कलाः । त्वमेव वपुषः स्थितिस्त्वमखिला यतिस्त्वं गुरुः प्रसीद परमेश्वरि! प्रणतपात्रि, तुभ्यं नमः ॥ ८॥ कञ्जासनादिसुरवृन्दलसत्किरीटकोटिप्रघर्षणसमुज्ज्वलदङ्घ्रिपीठे । त्वामेव यामि शरणं विगतान्यभावं दीनं विलोकय यदार्द्रविलोकनेन ॥ ९॥ Encoded by Sanjay Khandelwal ksanjay209 at yahoo.co.in Proofread by Sanjay Kandelwal, NA, PSA Easwaran
% Text title            : lalitApuShpAnjalistotram
% File name             : lalitApuShpAnjalistotram.itx
% itxtitle              : lalitApuShpAnjalistotram
% engtitle              : Shri Lalita Pushpanjalistotram
% Category              : devii, dashamahAvidyA, lalitA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory           : lalitA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sanjay Khandelwal ksanjay209 at yahoo.co.in
% Proofread by          : Sanjay Khandelwal, NA, PSA Easwaran
% Latest update         : February 13, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org