% Text title : lalitAstavarAjaH brahmANDapurANe % File name : lalitAstavarAjabrahmANDa.itx % Category : stavarAja, devii, dashamahAvidyA, lalita % Location : doc\_devii % Transliterated by : PSA Easwaran psaeaswaran at gmail.com % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Latest update : December 14, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ललिता स्तवराजः from ब्रह्माण्डमहापुराण ..}## \itxtitle{.. ललिता स्तवराजः ब्रह्माण्डमहापुराणे ..}##\endtitles ## देवा ऊचुः जय देवि जगन्मातर्जय देवि परात्परे । जय कल्याणनिलये जय कामकलात्मिके ॥ 3\.13\.1॥ जयकारि च वामाक्षि जय कामाक्षि सुन्दरि । जयाखिलसुराराध्ये जय कामेशि मानदे ॥ 3\.13\.2॥ जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके । जय नारायणि परे नन्दिताशेषविष्टपे ॥ 3\.13\.3॥ जय श्रीकण्ठदयिते जय श्रीललितेऽम्बिके । जय श्रीविजये देवि विजयश्रीसमृद्धिदे ॥ 3\.13\.4॥ जातस्य जायमानस्य इष्टापूर्तस्य हेतवे । नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ 3\.13\.5॥ कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने । नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ 3\.13\.6॥ नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । अणोरणुतरे देवि महतोऽपि महीयसि ॥ 3\.13\.7॥ परात्परतरे मातस्तेजस्तेजीयसामपि । अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ 3\.13\.8॥ रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् । हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ 3\.13\.9॥ दृशश्चन्द्रार्कदहना दिशस्ते बाहवोऽम्बिके । मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ 3\.13\.10॥ क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः । आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ 3\.13\.11॥ दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते । शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ 3\.13\.12॥ धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते । यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ 3\.13\.13॥ स्तनौ स्वाहास्वधाऽऽकरौ लोकोज्जीवनकारकौ । प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ 3\.13\.14॥ प्रत्याहारस्त्विन्द्रियाणि ध्यानं ते धीस्तु सत्तमा । मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ 3\.13\.15॥ महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव । भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ 3\.13\.16॥ यज्ञरूपा जगद्धात्री विश्वरूपा च पावनी । आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः ॥ 3\.13\.17॥ हृदयस्थापि लोकानामदृश्या मोहनात्मिका ॥ 3\.13\.18॥ नामरूपविभागं च या करोति स्वलीलया । तान्यधिष्ठाय तिष्ठन्ती तेष्वसक्तार्थकामदा । नमस्तस्यै महादेव्यै सर्वशक्त्यै नमोनमः ॥ 3\.13\.19॥ यदाज्ञया प्रवर्तन्ते वह्निसूर्येन्दुमारुताः । पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः ॥ 3\.13\.20॥ या ससर्जादिधातारं सर्गादावादिभूरिदम् । दधार स्वयमेवैका तस्यै देव्यै नमोनमः ॥ 3\.13\.21॥ यथा धृता तु धरणी ययाऽऽकाशममेयया । यस्यामुदेति सविता तस्यै देव्यै नमोनमः ॥ 3\.13\.22॥ यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् । यत्रान्तमेति काले तु तस्यै देव्यै नमोनमः ॥ 3\.13\.23॥ नमोनमस्ते रजसे भवायै नमोनमः सात्त्विकसंस्थितायै । नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै ॥ 3\.13\.24॥ नमोनमस्ते जगदेकमात्रे नमोनमस्ते जगदेकपित्रे । नमोनमस्तेऽखिलरूपतन्त्रे नमोनमस्तेऽखिलयन्त्ररूपे ॥ 3\.13\.25॥ नमोनमो लोकगुरुप्रधाने नमोनमस्तेऽखिलवाग्विभूत्यै । नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै नमोनमः शांभवि सर्वशक्त्यै ॥ 3\.13\.26॥ अनादिमध्यान्तमपाञ्चभौतिकं ह्यवाङ्मनोगम्यमतर्क्यवैभवम् । अरूपमद्वन्द्वमदृष्टगोचरं प्रभावमग्र्यं कथमंब वर्णये ॥ 3\.13\.27॥ प्रसीद विश्वेश्वरि विश्ववन्दिते प्रसीद विद्येश्वरि वेदरूपिणि । प्रसीद मायामयि मन्त्राविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ 3\.13\.28॥ इति स्तुत्वा महादेवीं देवाः सर्वे सवासवाः । भूयो भूयो नमस्कृत्य शरणं जग्मुरञ्जसा ॥ 3\.13\.29॥ ततः प्रसन्ना सा देवी प्रणतं वीक्ष्य वासवम् । वरेण च्छन्दयामास वरदाखिलदेहिनाम् ॥ 3\.13\.30॥ इन्द्र उवाच यदि तुष्टासि कल्याणि वरं दैत्येन्द्रपीडिताः । दुर्धरं जीवितं देहि त्वां गताः शरणार्थिनः ॥ 3\.13\.31॥ श्रीदेव्युवाच अहमेव विनिर्जित्य भण्डं दैत्यकुलोद्भवम् । अचिरात्तव दास्यामि त्रैलोक्यं सचराचरम् ॥ 3\.13\.32॥ निर्भया मुदिताः सन्तु सर्वे देवगणास्तथा । ये स्तोष्यन्ति च मां भक्त्या स्तवेनानेन मानवाः ॥ 3\.13\.33॥ भाजनं ते भविष्यन्ति धर्मश्रीयशसां सदा । विद्याविनयसम्पन्ना नीरोगा दीर्घजीविनः ॥ 3\.13\.34॥ पुत्रमित्रकलत्राढ्या भवन्तु मदनुग्रहात् । इति लब्धवरा देवा देवेन्द्रोऽपि महाबलः ॥ 3\.13\.35॥ आमोदं परमं जग्मुस्तां विलोक्य मुहुर्मुहुः ॥ 3\.13\.36॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललितास्तवराजो नाम त्रयोदशोऽध्यायः ॥ ## Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}