ललिताऽष्टोत्तरशतनामावली

ललिताऽष्टोत्तरशतनामावली

अथ ललिताऽष्टोत्तरशतनामावलिः ॥ ॐ शिवप्रियायै नमः । ॐ शिवाराध्यायै नमः । ॐ शिवेष्टायै नमः । ॐ शिवकोमलायै नमः । ॐ शिवोत्सवायै नमः ॥ ५॥ ॐ शिवरसायै नमः । ॐ शिवदिव्यशिखामण्यै नमः । ॐ शिवपूर्णायै नमः । ॐ शिवघनायै नमः । ॐ शिवस्थायै नमः ॥ १०॥ ॐ शिववल्लभायै नमः । ॐ शिवाभिन्नायै नमः । ॐ शिवार्धाङ्ग्यै नमः । ॐ शिवाधीनायै नमः । ॐ शिवंकर्यै नमः ॥ १५॥ ॐ शिवनामजपासक्तयै नमः । ॐ शिवसान्निध्यकारिण्यै नमः । ॐ शिवशक्त्यै नमः । ॐ शिवाध्यक्षायै नमः । ॐ शिवकामेश्वर्यै नमः ॥ २०॥ ॐ शिवायै नमः । ॐ शिवयोगीश्वरीदेव्यै नमः । ॐ शिवाज्ञावशवर्तिन्यै नमः । ॐ शिवविद्यातिनिपुणायै नमः । ॐ शिवपञ्चाक्षरप्रियायै नमः ॥ २५॥ ॐ शिवसौभाग्यसम्पन्नायै नमः । ॐ शिवकैङ्कर्यकारिण्यै नमः । ॐ शिवाङ्कस्थायै नमः । ॐ शिवासक्तायै नमः । ॐ शिवकैवल्यदायिन्यै नमः ॥ ३०॥ ॐ शिवक्रीडायै नमः । ॐ शिवनिधये नमः । ॐ शिवाश्रयसमन्वितायै नमः । ॐ शिवलीलायै नमः । ॐ शिवकलायै नमः ॥ ३५॥ ॐ शिवकान्तायै नमः । ॐ शिवप्रदायै नमः । ॐ शिवश्रीललितादेव्यै नमः । ॐ शिवस्य नयनामृतायै नमः । ॐ शिवचिण्तामणिपदायै नमः ॥ ४०॥ ॐ शिवस्य हृदयोज्ज्वलायै नमः । ॐ शिवोत्तमायै नमः । ॐ शिवाकारायै नमः । ॐ शिवकामप्रपूरिण्यै नमः । ॐ शिवलिङ्गार्चनपरायै नमः ॥ ४५॥ ॐ शिवालिङ्गनकौतुक्यै नमः । ॐ शिवालोकनसंतुष्टायै नमः । ॐ शिवलोकनिवासिन्यै नमः । ॐ शिवकैलसनगरस्वामिन्यै नमः । ॐ शिवरञ्जिन्यै नमः ॥ ५०॥ ॐ शिवस्याहोपुरुषिकायै नमः । ॐ शिवसंकल्पपूरकायै नमः । ॐ शिवसौन्दर्यसर्वाङ्ग्यै नमः । ॐ शिवसौभाग्यदायिन्यै नमः । ॐ शिवशब्दैकनिरतायै नमः ॥ ५५॥ ॐ शिवध्यानपरायणायै नमः । ॐ शिवभक्तैकसुलभायै नमः । ॐ शिवभक्तजनप्रियायै नमः । ॐ शिवानुग्रहसम्पूर्णायै नमः । ॐ शिवानन्दरसार्णवायै नमः ॥ ६०॥ ॐ शिवप्रकाशसंतुष्टायै नमः । ॐ शिवशैलकुमारिकायै नमः । ॐ शिवास्यपङ्कजार्काभायै नमः । ॐ शिवान्तःपुरवासिन्यै नमः । ॐ शिवजीवातुकलिकायै नमः ॥ ६५॥ ॐ शिवपुण्यपरंपरायै नमः । ॐ शिवाक्षमालासंतृप्तायै नमः । ॐ शिवनित्यमनोहरायै नमः । ॐ शिवभक्तशिवज्ञानप्रदायै नमः । ॐ शिवविलासिन्यै नमः ॥ ७०॥ ॐ शिवसंमोहनकर्यै नमः । ॐ शिवसाम्राज्यशालिन्यै नमः । ॐ शिवसाक्षात्ब्रह्मविद्यायै नमः । ॐ शिवताण्डवसाक्षिण्यै नमः । ॐ शिवागमार्थतत्त्वज्ञायै नमः ॥ ७५॥ ॐ शिवमान्यायै नमः । ॐ शिवात्मिकायै नमः । ॐ शिवकार्यैकचतुरायै नमः । ॐ शिवशास्त्रप्रवर्तकायै नमः । ॐ शिवप्रसादजनन्यै नमः ॥ ८०॥ ॐ शिवस्य हितकारिण्यै नमः । ॐ शिवोज्ज्वलायै नमः । ॐ शिवज्योतिषे नमः । ॐ शिवभोगसुखंकर्यै नमः । ॐ शिवस्य नित्यतरुण्यै नमः ॥ ८५॥ ॐ शिवकल्पकवल्लर्यै नमः । ॐ शिवबिल्वार्चनकर्यै नमः । ॐ शिवभक्तार्तिभञ्जनायै नमः । ॐ शिवाक्षिकुमुदज्योत्स्नायै नमः । ॐ शिवश्रीकरुणाकरायै नमः ॥ ९०॥ ॐ शिवानन्दसुधापूर्णायै नमः । ॐ शिवभाग्याब्धिचन्द्रिकायै नमः । ॐ शिवशक्त्यैक्यललितायै नमः । ॐ शिवक्रीडारसोज्ज्वलायै नमः । ॐ शिवप्रेममहारत्नकाठिन्यकलशस्तन्यै नमः ॥ ९५॥ ॐ शिवलालितलाक्षार्द्रचरणांबुजकोमलायै नमः । ॐ शिवचित्तैकहरणव्यालोलघनवेणिकायै नमः । ॐ शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजायै नमः । ॐ शिवेतरमहातापनिर्मूलामृतवर्षिण्यै नमः । ॐ शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषितायै नमः ॥ १००॥ ॐ शिवसम्पूर्णविमलज्ञानदुग्धाब्धिशायिन्यै नमः । ॐ शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दितायै नमः । ॐ शिवमायासमाक्रान्तमहिषासुरमर्दिन्यै नमः । ॐ शिवदत्तबलोन्मत्तशुम्भाद्यसुरनाशिन्यै नमः । ॐ शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिन्यै नमः ॥ १०५॥ ॐ शिवातिप्रियभक्तादिनन्दिभृङ्गिरिटिस्तुतायै नमः । ॐ शिवानलसमुद्भूतभस्मोद्धूलितविग्रहायै नमः । ॐ शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दर्यै नमः । इति श्रीललिताष्टोत्तरशतनामावलिः सम्पूर्णा ॥ Encoded and proofread by N. Balasubramanian bbalu@satyam.net.in
% Text title            : lalitA.aShTottarashatanAmAvaliH 4
% File name             : lalitaa108n.itx
% itxtitle              : lalitAShTottarashatanAmAvaliH 4 (shivapriyAyai)
% engtitle              : lalitAShTottarashatanAmAvalI 4
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, lalitA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory           : lalitA
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Translated by         : N.Balasubramanian bbalu@satyam.net.in
% Indexextra            : (from divya stotra)
% Latest update         : December 10, 2003, November 20, 2011
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org