% Text title : Matribhakti Stuti % File name : mAtRRibhaktistutiH.itx % Category : devii, dashamahAvidyA % Location : doc\_devii % Author : keshavabhaTTavirachitA % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Latest update : September 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Matribhakti Stuti ..}## \itxtitle{.. श्रीराजराजेश्वरीमातृभक्तिस्तुतिः ..}##\endtitles ## OM भूमौ धर्मविनाशमीक्ष्य दिविजैः सिद्धैश्चतुर्भिर्मुदा विज्ञप्ता सनकादिभिर्भगवती दुःखार्तिहन्त्री सताम् । पुत्रीभूय स्वयं च तैरनुदिनं संसेविता या परा ख्याता साऽवतु नोऽत्र जोनदिदितः(1) श्रीराजराजेश्वरी ॥ 1॥ doShairduShTama.anekadhA क्षितितलं संवीक्ष्य धर्मध्वज(2)\- व्याजात्कश्यपधर्मदग्धविमलं(3) तीर्थैश्च संस्कारितम् । श्रीकश्मीरतले सुमेरुसविधे देशं गता या स्वयं ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ 2॥ बाल्ये नर्मसु कृष्णगीःषु (4) च य(5)देतीत्थं भुवि ख्यापने प्रोद्युक्ता विविधात्तपुण्यसरणिः पाषाणमूर्त्यादिषु । या व्यक्तं शिव(6)viShNavitya.avirataM नामार्चनादिस्रुतेः ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ 3॥ (7)pAtivratyavidhera.atIva च सती लोकेषु ख्यातौ रता पाठे homavidhAva.atithiyajane श्राद्धे बलौ यक्षसाम् । पत्युश्चाशयतोऽन्वहं विदधती भक्त्या सुवाचाऽपि या ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ 4॥ गार्हस्थ्यं सफलीविधाय तनुजीभूतैः पुरा(8)सिद्धकै स्तद्द्वारा च स्वयं वन(9)स्थवृषतः स्वायाससाध्यैर्धनैः । सक्ता स्वी(10)यकुटीगतातिथिजने तीर्था(11)टने या (12)व्रते ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ 5॥ ##Footnote ## 1 \ldq{}ज्योनदिदि \rdq{} इति नाम्ना ख्याता । 2 पाखाण्डमिषेण । 3 कश्यपमुनितपसा भस्मीभूतविविधपापम् । 4 भगवद्गीतासु । 5 यदा यदाहि धर्मस्येति वाक्यार्थख्यापने । 6 हे शिव, हे विष्णो इत्थं नित्यमेव नामभिः । पूजादिनविविधभक्तिमार्गाच्च व्यक्तीकृतविविधधर्ममार्गा । 7 पतिव्रतस्त्रीनियमानां ख्यापनाय । पत्युर्वृत्त्यनुराधात्पञ्चयज्ञतत्पराऽसीदित्यर्थः । 8 पुरोक्तैः सनकादिभिः पुत्रीभूतैर्गार्हस्थ्यफलं pitR^iR^iNamuktiM विधाय । 9 वानप्रस्थधर्मतः । 10 कुटीचकसंन्यासा क्रमेण गृहागतसज्जनसेवायां सक्ता । 11 तीर्थयात्रासु । 12 चातुर्मासादिव्रतानुष्ठानक्रमेषु च सक्ताऽभूदित्यर्थः ॥ येन्दोः कीर्तिमधो(1)करी यतिजनेष्वाऽगुप्तदानार्पणैः सम्मानैर्महतां सुपेशलवचोयोगैर्मुदा मानिनाम् । सद्वाक्यैश्च शमादिधर्मविषयैर्युक्तैविरक्तात्मनां ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ 6॥ या सूर्यस्य च शक्ति(2)माप्य हसती कामाद्यरेस्तापनैलिङ्गा(3)\- .अवृत्तिसुशासनेश्च शमितैः स्वीयैर्मनोधर्मभिः । मोहाद्या(4).अन्ध्यसुवृत्तमानसवतां ज्ञानप्रकाशप्रदा ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ 8॥ ऐश्वर्यं स्वजनेषु तापमरिषु स्वान्ते शमं नैरृ(5)तिं दुष्टेष्वेव समृद्धिमिष्टनि(6)वहे देहात्मबुद्धिं चितौ(7) | सन्न्यस्याऽत्मधिया(8) विविक्तमहिमा याऽगाच्च स्वे (9)धामनि ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ 8॥ धर्मे दाक्ष्यकृतिं मनोमलहृतिं स्वास्थ्यस्थितिं देह(10)के निर्माधु(11)र्यसृतिं गिरोऽतिशयतो भक्तिस्रुतिं स्वेश्व(12)रे । मात्राकारतयोल्लसत्परचितेर्दद्यात्कृतेयं स्तुति\- र्मातुर्भक्तिहृताशयैश्च पडरूश्रीगोविन्दकौलैर्नृणाम् ॥ 9॥ मात्रष्टकं पठेद्यस्तु मातृभक्तो जितेन्द्रियः आयुरारोग्यमैश्वर्यमिहा(13).अन्ते सोऽप्नुयात्पराम् ॥ 10॥ इति श्रीमच्छ्रीदत्तात्रेयकुलोत्पन्नपडरू इत्युपहित गोविन्दकौलानुज्ञया दैवज्ञकेशवभट्टविरचिता मातृभक्तिस्तुतिः ॥ ##Footnote ## 1 तिरस्कुर्वती सर्वथा प्रह्लादकत्वात् । वियोगिनां दाहकत्वाच्चेन्दोः । 2 प्रतापनयुतप्रकाशनशक्तिं अस्यास्तु तापत्रयप्रशमनयुत प्रकाश शक्तिवत्त्वात् इति भावः । 3 धर्मिष्टानां चिह्नैर्नत्वनुष्ठानैरावृत्तिः स्वधर्मावरणं नतु स्वोद्धारकरणं येषां तेषां धर्मव्याख्यानात्मप्रशासनैश्च । 4 कामादिभिरावृत्तान्तः करणानां प्रकाशदा । 5 अलक्ष्मीम् । 6 मित्रवर्गे । 7 स्वरूपे । 8 आत्माऽपरोक्षेण प्राप्ताऽद्वैतस्वरूपवृत्तिः । 9 कैवल्यात्मनि 10 सूक्ष्मे देहे अन्तःकरणदोषनाशं स्थूले स्वास्थ्यं च । 11 निरतिशयतो माधुर्यप्रसृतिम् । 12 स्वेष्टदेवे भक्तिमार्गं च । इयं स्तुतिः पाठकानां मनुष्याणाम् । 13 इह लोके भुक्तिं, परलोके च मुक्तिमाप्नुयात् ॥ ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}