% Text title : Matridevi Lila Stuti % File name : mAtRRidevIlIlAstutiH.itx % Category : devii, otherforms, devI % Location : doc\_devii % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Latest update : September 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Matridevi Lila Stuti ..}## \itxtitle{.. mAtR^idevIlIlAstutiH ..}##\endtitles ## OM सदा व्रतैः सतां गतैः सुशास्त्रमार्गवेदितै\- श्चराचरेषु सत्त्वकेषु वासरं(1) गवेषयन् । स्वचिद्धनं स्वमातृतोऽद्य लब्धवांस्तु yadya.ahaM सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 1॥ (2)स्वदक्षदोर्गतं रदाऽक्षसूत्रकं सुमूषकासनं च वामदोर्गतं कुठारमोदकं त्रिदृक् । सुदीर्घ(3)कुक्षिशुण्डकं भुजङ्गहारि रक्तभं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 2॥ यदेव मुक्तविद्रुमाऽसिताऽच्छ(4)पीतपञ्चकं(5), त्रिलोचनं किरीटचन्द्रशोभितं द्विजैः(6) श्रि(7)तम् । श्रुतिक्षि(8)तिर्भवार्तिहृत् सुहंसवाहनं श्रुतौ(9) सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 3॥ (10)सुमेरुशृङ्गपीठगं सुरक्तवर्णभं सदा मृगेन्द्रवाहनं भुजङ्गहारि दुष्टदैत्यहृत् । हया(11)धिदिग्भुजैश्च भीरु(12)सप्तकेन यद्वृतं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 4॥ सुकीलप(13)र्वतस्थितं सुकील(14)वृन्दमालितं, चतुर्भुजं किरीटचन्द्रशोभि दुष्टभक्षकम् । त्रिदृक्च यत्सुपूजितं सदाऽन्नपानदैर्जनैः सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 5॥ सरोऽ(15)न्तरे (16)सुनागगं विव(17)र्णभृञ्जलान्तरे, भुजङ्गहारि पायसप्रियं जयप्रदं नृणाम् । सुरागिणां दुरात्मनां भयप्रदं जटेन्दु यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 6॥ ##Footnote ## 1 प्रत्यहं नित्यादिकर्ममार्गैः स्वस्वरूपानन्दमन्वेषयन् । 2 सर्वात्मतां प्रकटयति । 3 लम्बोदरं दीर्घनासं च गणेशाकृति यत् । 4 सितम् । 5 मुक्ताविद्रुमहेमनीलधवलछायात्मकपञ्चशिरस्कम् । 6 वेदाभिप्रायज्ञैः 7 महागायत्रीस्वरूपेण स्वीकृतम् । 8 वेदभूः । 9 वेदे च प्रथितं यत् । 10 काश्मीरे प्रसिद्धश्रीचक्रेश्वराख्यपर्वतस्थितम् । 11 अष्टाधिकदशभुजैः । 12 अमादिदेवीसप्तकेन वृतं शारिकात्म यत् । 13 काश्मीरे प्रसिद्धज्वालापर्वतगम् । 14 ज्वालादेवी नामकं यत् । 15 सरसां मध्ये कश्मीरे तु \ldq{}तुलमुल\rdq{} इति संज्ञके ग्रामेऽनेकनागानां मध्ये प्रसिद्धम् । 16 श्रीमहाराज्ञीनागस्थितम् । 17 जलान्तर्विविधरूपप्रकाशकं राज्ञीसंज्ञकं यत् । निलिम्पपञ्चम(1)ञ्चगं सुनीलभं त्रिलोचनं त्रिपूर्षु सुन्दरं सुरारिघातकं भयापहम् । कदम्बवाटिकागतं सुभक्तभीतिहारि यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 7॥ यदेव वैष्णवैश्चतुर्भुजं च नीलसुन्दरं गदाऽरि(2)शङ्खपद्मकौस्तुभोज्ज्वलं हृदा धृतम् । सुपीतवस्त्रमा(3)भृतं खगासनं स्वचिद्घनं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 8॥ नृमुण्डस्रग्युतं भुजङ्गभूषितं शिवायुतं सुपञ्च(4)कं त्रिलोचनं श्मशानभूमिशायि यत् । जटेन्दु भुक्तिमुक्तिदं सप्रेतकं वृषासनं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 9॥ अरोग(5)ताऽच्छताप्रतापधी(6)स्वधीसुखाऽभया\- .असुबन्ध(7)ताधृतिप्रसन्नताजयात्मशक्तिभिः । (8)इनेन्दुभौमसौम्यजीवभार्गवादिरूपि यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 10॥ कृपाणखेटशङ्खशूलबाणचापतर्जनी\- रथाङ्गशोभिदोर्व(9)नं सुदूर्वयाऽनुगं रुचा । हया(10)रिमूर्ध्नि संस्थितं सुरारिरक्तपं च (11)यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 11॥ सिताऽसिताऽर्कभं(12) रमाशिवाश्रुतिप्रसूपति प्रदाकुशत्रु(13)गोसिताङ्गवाहि चैकशीर्षकम् । शरास्यकं चतुर्मुखं यदेव मागुण(14)क्रमात् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 12॥ अनेकशीर्षपाददोःश्रवाक्षिवक्षसास्यकं सहस्रवस्त्रवर्णभूषणायुधाकृतिश्रितम् । अनेकपत्र(15)शस्त्रनागसत्त्वकर्मभृच्च यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ 13॥ ##Footnote ## 1 ब्रह्मविष्णुरुद्रेश्वरसदाशिवाख्यपञ्चदेवात्मपर्यङ्क\- स्थितं त्रिपुरसुन्दरीस्वरूपं यत् । 2 सुदर्शनचक्रं 3 लक्ष्मीयुतं विष्णुरूपं यत् । 4 सुपञ्चशिरस्कं शिवात्मकं यत् । 5 नवग्रहाणां तु । \ldq{}आरोग्यं तरणिः शशी विमलतां भौमः प्रतापोदयं बुद्धिं शीतकरात्मजः सुरगुरुर्ज्ञानं सुखं भार्गवः । धैर्यं सूर्यसुतश्च राहुरभयं केतुः प्रसादं ध्रुवः शौर्यं कुम्भसमुद्भवोप्यथ जयं दिश्यन्तु सर्वे ग्रहाः\rdq{} इत्यात्मकाः चिच्छक्तय एवेत्यर्थः । 6 ज्ञानम् । 7 शौर्यम् । 8 एकादशग्रहात्म । 9 भुजाष्टकम् । 10 महिषोत्तमाङ्गस्थितम् । 11 श्रीदुर्गाख्यम् । 12 रक्तवर्णम् । 13 गरुडवृषहंसाधिरूढम् । 14 मायायाः सत्वतमोरजसामुपाधितः विष्णुशिवब्रह्मात्मकं यत् । 15 वाहनं विराडात्मकं यत् । पडूरगोविन्दकौलजं हि जोनदीदिभा(1)वनं पठेत् हृदीद्धभा(2)वनो विधाय तत्पदद्वयम् । मतिं श्रुतौ रमां गृहे यशो जनेषु दीयतेऽन्विह(3) tva.amutra तस्य निर्भयं(4) चिदीश्वरी पदम् ॥ 14॥ ##Footnote ## (1) भक्तिः सर्वात्मकाद्यशक्त्यनुभवविस्फुरणात्मिका, \ldq{}बहूनां जन्मनामन्ते\rdq{} इति गीतासु । (2) तीव्रभक्तिमान् । (3) भक्तियुक्तपाठादनन्तरमेव । (4) कैवल्यं इति श्रीमद्दत्तात्रेयवंशीय पडरू इत्युपहितगोविन्दकौलानुज्ञया दैवज्ञकेशवभट्टविरचिता मातृदेवीलीलास्तुतिः समाप्ता । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}