% Text title : Matangi Hridayam % File name : mAtangIhRidayam.itx % Category : हृदय, देवी, दशमहाविद्या, देवी % Location : doc\_devii % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, NA % Description-comments : Mantramaharnava madhyakhanda Matangitantra Dvadashataanga % Source : Dakshinamurtisamhita % Latest update : August 4, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Matangi Hridayam ..}## \itxtitle{.. shrImAta~NgIhR^idayam ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ अथ श्रीमातङ्गीहृदयप्रारम्भः ॥ एकदा कौतुकाविष्टा भैरवं भूतसेवितम् । भैरवी परिपप्रच्छ सर्वभूतहिते रता ॥ 1॥ श्रीभैरव्युवाच । भगवन्सर्वधर्मज्ञ भूतवात्सल्यभावन । अहं तु वेत्तुमिच्छामि सर्वभूतोपकारम् ॥ 2॥ केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च । सर्वथा श्रेयसां प्राप्तिर्भूतानां भूतिमिच्छताम् ॥ 3॥ श्रीभैरव उवाच । शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये । कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् ॥ 4॥ पठतां शृण्वतां नित्यं सर्वसम्पत्तिदायकम् । विद्यैश्वर्यसुखावाप्तिमङ्गलप्रदमुत्तमम् ॥ 5॥ मातंग्या हृदयं स्तोत्र दुःखदारिद्र्यभञ्जनम् । मङ्गलं मङ्गलानां च ह्यस्ति सर्वसुखप्रदम् ॥ 6॥ ॥ विनियोगः ॥ OM अस्य श्रीमातङ्गीहृदयस्तोत्रमन्त्रस्य दक्षिणामूर्तिरृषिः । विराट् छन्दः । मातङ्गी देवता । ह्रीं बीजम् । हूं शक्तिः । क्लीं कीलकम् । सर्ववाञ्छितार्थसिद्धये पाठे विनियोगः ॥ ऋष्यादिन्यासः । दक्षिणामूर्तिऋषये नमः शिरसि । विराट्छन्दसे नमः मुखे । मातङ्गीदेवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । हूं शक्तये नमः पादयोः । क्लीं कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ हृदयादिषडङ्गन्यासः । OM ह्रीं हृदयाय नमः । OM क्लीं शिरसे स्वाहा । OM हूं शिखायै वषट् । OM ह्रीं नेत्रत्रयाय वौषट् । OM क्लीं कवचाय हुम् । OM हूं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥ करन्यासः । OM ह्रीं अङ्गुष्ठाभ्यां नमः । OM क्लीं तर्जनीभ्यां नमः । OM हूं मध्यमाभ्यां नमः । OM ह्रीं अनामिकाभ्यां नमः । OM क्लीं कनिष्ठिकाभ्यां नमः । OM हूं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ ॥ अथ ध्यानम् ॥ OM श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकञ्जांघ्रियुग्माम् । नीलाम्भोजांशुकान्तिं निशिचरनिकरारण्यदावाग्निरूपां पाशं खड्गं चतुर्भिर्वरकमलकरैः खेटकं चाङ्कुशं च (मातङ्गीमावहन्तीमभिमतफलदां मोदिनीं चिन्तयामि ) ॥ 7॥ ॥ इति ध्यानम् ॥ नमस्ते मातंग्यै मृदुमुदिततन्वै तनुमतां परश्रेयोदायै कमलचरणध्यानमनसाम् । सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणै\- र्दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ 8॥ परं मातस्ते यो जपति मनुमव्यग्रहृदयः कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् । अपि प्रायो रम्यामृतमयपदा तस्य ललिता नटींमन्या वाणी नटति रसनायां चपलिता ॥ 9॥ तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं सदा मन्त्रं मातर्नहि भवति तेषां परिभवः । कदम्बानां मालाः शिरसि तव युञ्जन्ति सदये भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥ 10॥ सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये सहस्रं नामोक्त्वा तदपि तव ङेऽन्तं मनुमितम् । पृथङ्नाम्नां तेनायुतकलितमर्चन्ति खलु ते सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥ 11॥ तव प्रीत्यै मातर्द्ददति बलिमाधाय बलिना समत्स्यं मांसं वा सुरुचिरसितं राजरुचितम् । सुपुण्या ये स्वान्तस्तवचरणमोदैकरसिका अहो भाग्यं तेषां त्रिभुवनमलं वश्यमखिलम् ॥ 12॥ लसल्लोलश्रोत्राभरणकिरणक्रान्तिकलितं मितस्मित्यापन्नप्रतिभितममन्नं विकरितम् । मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥ 13॥ परः श्रीमातंग्या जयति हृदयाख्यः सुमनसाम्\- अयं सेव्यः सुद्योऽभिमतफलदश्वातिललितः । नरा ये शृण्वन्ति स्तवमपि पठन्तीममनिशं न तेषां दुःप्राप्यं जगति यदलभ्यं दिविषदाम् ॥ 14॥ धनार्थी धनमाप्नोति दारार्थी सुन्दरीं प्रियाम् । सुतार्थी लभते पुत्रं स्तवस्यास्य प्रकीर्त्तनात् ॥ 15॥ विद्यार्थी लभते विद्यां विविधां विभवप्रदाम् । जयार्थी पठनादस्य जयं प्राप्नोति निश्चितम् ॥ 16॥ नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितम् । कुबेरसमसम्पत्तिः स भवेद्हृदयं पठन् ॥ 17॥ किमत्र बहुनोक्तेन यद्यदिच्छति मानवः । मातङ्गी हृदयस्तोत्रपाठात्तत्सर्वमाप्नुयात् ॥ 18॥ इति श्रीदक्षिणामूर्तिसंहितायां श्रीमातङ्गीहृदयस्तोत्रं समाप्तम् । श्रीमन्त्रमहार्णवे मध्यखण्डे मातङ्गीतन्त्रे द्वदशरतङ्गः । ## Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}