श्रीमातङ्गीस्तोत्रम्

श्रीमातङ्गीस्तोत्रम्

मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् । ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १॥ मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः । श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २॥ जयदेवि विशालाक्षि जय सर्वेश्वरि जय । जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३॥ महाविश्वेश दयिते जय ब्रह्मादि पूजिते । पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४॥ जयमातर्महाकृष्णे जय नीलोत्पलप्रभे । मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५॥ जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः । सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६॥ सर्वापदां नाशकरीं सर्वदारिद्र्यनाशिनीम् । नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७॥ नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते । नमस्तुभ्यं महावाणि महालक्ष्मि नमोऽस्तुते ॥ ८॥ महामातङ्गि पादाब्जं तव नित्यं नमाम्यहम् । एतदुक्तं महादेव्या मातङ्गयाः स्तोत्रमुत्तमम् ॥ ९॥ सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः । विमुक्तस्सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १०॥ राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः । दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद् ध्रुवम् ॥ ११॥ महाकवीभवेद्वाग्भिः साक्षाद् वागीश्वरो भवेत् । अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२॥ लभेन्मनोरथान् सर्वान् त्रैलोक्ये नापि दुर्लभान् । अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३॥ श्रीराजमातङगी पादुकार्पणमस्तु । इति श्रीमातङ्गीस्तोत्रं सपूर्णम् । Encoded and proofread by Lalitha Parameswari parameswari.lalitha at gmail.com
% Text title            : Matangi Stotra 1
% File name             : mAtangIstotram.itx
% itxtitle              : mAtaNgIstotram 1 (mAtaNgIM madhupAnamattanayanAM)
% engtitle              : Matangi Stotra 1
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Lalitha Parameswari parameswari.lalitha at gmail.com
% Proofread by          : Lalitha Parameswari, NA
% Indexextra            : (Mahavidya Chatushtayam)
% Latest update         : June 2, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org