मातङ्गीस्तुतिः

मातङ्गीस्तुतिः

मातङ्गि मातरीशे मधुमदमथनाराधिते महामाये । मोहिनि मोहप्रमथिनि मन्मथमथनप्रिये नमस्तेऽस्तु ॥ १॥ स्तुतिषु तव देवि विधिरपि पिहितमतिर्भवति विहितमतिः । तदपि तु भक्तिर्मामपि भवर्ती स्तोतुं विलोभयति ॥ २॥ यतिजनहृदयनिवासे वासववरदे वराङ्गि मातङ्गि । वीणावादविनोदिनि नारदगीते नमो देवि ॥ ३॥ देवि प्रसीद सुन्दरि पीनस्तनि कम्बुकण्ठि घनकेशि । मातङ्गि विद्रुमौष्ठि स्मितमुग्धाक्ष्यम्ब मौक्तिकाभरणे ॥ ४॥ भरणे त्रिविष्टपस्य प्रभवसि तत एव भैरवी त्वमसि । त्वद्भक्तिलब्धविभवो भवति क्षुद्रोऽपि भुवनपतिः ॥ ५॥ पतितः कृपणो मूकोऽप्यम्ब भवत्याः प्रसादलेशेन । पूज्यः सुभगो वाग्मी भवति जडश्चापि सर्वज्ञः ॥ ६॥ ज्ञानात्मिके जगन्मयि निरञ्जने नित्यशुद्धपदे । निर्वाणरूपिणि शिवे त्रिपुरे शरणं प्रपन्नस्त्वाम् ॥ ७॥ त्वां मनसि क्षणमपि यो ध्यायति मुक्तामणीवृतां श्यामाम् । तस्य जगत्त्रितयेऽस्मिन् कास्ताः ननु याः स्त्रियोऽसाध्याः ॥ ८॥ साध्याक्षरेण गर्भितपञ्चनवत्यक्षराञ्चिते मातः । भगवति मातङ्गीश्वरि नमोऽस्तु तुभ्यं महादेवि ॥ ९॥ विद्याधरसुरकिन्नरगुह्यकगन्धर्वयक्षसिद्धवरैः । आराधिते नमस्ते प्रसीद कृपयैव मातङ्गि ॥ १०॥ वीणावादनवेलानर्तदलाबुस्थगित वामकुचाम् । श्यामलकोमलगार्त्री पाटलनयनां स्मरामि त्वाम् ॥ ११॥ अवटुतटघटितचूलीताडिततालीपलाशताटङ्कां वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ १२॥ माता मरकतश्यामा मातङ्गी मदशालिनी । कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥ १३॥ वामे विस्तृतिशालिनि स्तनतटे विन्यस्तवीणामुखं तन्त्रीं तारविराविणीमसकलैरास्फालयन्ती नखैः । अर्धोन्मीलदपाङ्गमंसवलितग्रीवं मुखं बिभ्रती माया काचन मोहिनी विजयते मातङ्गकन्यामयी ॥ १४॥ वीणावाद्यविनोदगीत(नैक) निरतां लीलाशुकोल्लासिनीं विम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालिकां (वलिम्) । हृद्याङ्गीं सितशङ्खकुण्डलधरां श‍ृङ्गारवेषोज्ज्वलां मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥ १५॥ स्रस्तं केसरदामभिः वलयितं धम्मिल्लमाबिभ्रती तालीपत्रपुटान्तरेषु घटितैस्ताटकिनी मौक्तिकैः । मूले कल्पतरोर्महामणिमये सिंहासने मोहिनी काचिद्गायनदेवता विजयते वीणावती वासना ॥ १६॥ वेणीमूलविराजितेन्दुशकलां वीणानिनादप्रियां क्षोणीपालसुरेन्द्रपन्नगवरैराराधिताङ्घ्रिद्वयाम् । एणीचञ्चललोचनां सुवसनां वणीं पुराणोज्ज्वलां श्रोणीभारभरालसामनिमिषः पश्यामि विश्वेश्वरीम् ॥ १७॥ मातङ्गीस्तुतिरियमन्वहं प्रजप्ता जन्तूनां वितरति कौशलं क्रियासु । वाग्मित्वं श्रियमधिकाञ्च गानशक्तिं सौभाग्यं नृपतिभिरर्चनीयताञ्च ॥ १८॥ (मन्त्रकोशतः) इति मातङ्गीस्तुतिः समाप्ता । Proofread by Rajesh Thyagarajan
% Text title            : Matangi Stuti 2
% File name             : mAtangIstutiH.itx
% itxtitle              : mAtaNgIstutiH 2 (mAtaNgi mAtarIshe madhumadamathanArAdhite mahAmAye)
% engtitle              : mAtangIstutiH 2
% Category              : devii, stuti, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minakshi stutimanjari and Halasya Mahatmyam edited by by SV Radhakrishna Sastri 
% Indexextra            : (Scan)
% Latest update         : May 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org