श्रीमीनाक्षीषोडशोपचारस्तुतिः

श्रीमीनाक्षीषोडशोपचारस्तुतिः

इक्षुकोदण्ड पुष्पेषु पाशाङ्कुशकरोज्ज्वलाम् । उद्यत्सूर्यनिभां वन्दे महात्रिपुरसुन्दरीम् ॥ १॥ श्रीमत्सुन्दरनाथस्य देवीं शफरलोचनाम् । कलये हृदये नित्यं कदम्बवनवासिनीम् ॥ २॥ बालार्कारुणपद्मपीठनिलयां वामादिशक्त्यावृतां एलागन्धि सुकुन्तलां द्विनयनां हेमाम्बरालङ्कृताम् । वामे लम्बित दोर्लतां सुचरणां दक्षेधृतेन्दीवरां श्यामाभां शरदिन्दुचारुवदनां वन्दे सुमीनेक्षणाम् ॥ ३॥ आगच्छ वरदे देवि सर्वसम्पत्प्रदायिनि । पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥ ४॥ श्रीमीनाक्षि महाभागे रक्षार्थं मम सर्वदा । आवाहयाम्यहं देवि सर्वकामार्थसिद्धये ॥ ५॥ अनेकरत्नसंयुक्तं नानामणि गणान्वितम् । कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम् ॥ ६॥ गङ्गादि सर्वतीर्थेभ्यो मया प्रार्थनयाऽऽहृतम् । तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥ ७॥ निधीनां सर्वरत्नानां त्वमनर्घ्यगुणा ह्यसि । सिंहासन स्थिते देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ ८॥ कर्पूरेण सुगन्धेन सुरभि स्वादु शीतलम् । तोयमाचमनीयार्थं देवि त्वं प्रतिगृह्यताम् ॥ ९॥ मन्दाकिन्याः समानीतैः हेमाम्भोरुह वासितैः । स्रानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभिः ॥ १०॥ पट्टकूलयुतं देवि कञ्चुकेन समन्वितम् । परिदेहि कृपां कृत्वा सर्वसम्पत्प्रदायिनि ॥ ११॥ स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा । उपवीतं मया दत्तं गृहाण परमेश्वरि ॥ १२॥ श्रीकण्ठचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं च देवेशि चन्दनं प्रतिगृह्यताम् ॥ १३॥ हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा । सौभाग्यद्रव्यसंयुक्तं गृहाण परमेश्वरि ॥ १४॥ अक्षतान्निर्मलान्शुद्धान् मुक्तामणि समन्वितान् । गृहाणेमान् महादेवि देहि मे निर्मलां धियम् ॥ १५॥ माङ्गल्य मणि संयुक्तं मुक्ताफलसमन्वितम् । दत्तं मङ्गल सूत्रं ते गृहाण शिववल्लभे ॥ १६॥ रत्नताटङ्ककेयूर हार कङ्कणमण्डिते । भूषणं गृह्यतां देवि नमस्ते पाण्ड्यनन्दिनि ॥ १७॥ जाजी पुत्रागमन्दार केतकीचम्पकानि च । पुष्पाणि तव पूजार्थमर्पयामि सदा शिवे ॥ १८॥ इति श्रीमीनाक्षीषोडशोपचारस्तुतिः समाप्ता । Proofread by Rajesh Thyagarajan
% Text title            : Shri Minakshi Shodashopachara Stuti
% File name             : mInAkShIShoDashopachArastutiH.itx
% itxtitle              : mInAkShIShoDashopachArastutiH
% engtitle              : mInAkShIShoDashopachArastutiH
% Category              : devii, mInAkShI, pUjA, ShoDasha, stuti
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : mInAkShI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minakshi stutimanjari and Halasya Mahatmyam edited by by SV Radhakrishna Sastri 
% Indexextra            : (Scan)
% Latest update         : May 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org