% Text title : Shri Minakshi Panchadashi Stotram % File name : mInAkShIpanchadashIstotram.itx % Category : devii, देवी, दशमहाविद्या, मीनाक्षी, पन्चदशी % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Description/comments : panchadashIstavarAjamAlikA compiled by Lalitha Ramani % Latest update : December 27, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Minakshi Panchadashi Stotram ..}## \itxtitle{.. shrImInAkShI pa~nchadashI stotram ..}##\endtitles ## श्रीगणेशाय नमः । OM क ए I ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कस्मात्पर्वतराजराजतनये त्वत्पादपद्मे न तं दीनं मां समुपेक्षसे मम दृशोः भानं कुतो लुप्यते । को वा त्वत्च्चरणारविन्दभजनं कुर्वन् कृती भूतले दारिद्र्यं लभते कथं च जननी दृष्ट्या विहीनो भवेत् ॥ 1॥ एवं पाण्ड्यनृपात्मजेति भुवने को वा जगन्मात रं स्तोतुं त्वां निपुणो महेश्वरी शिवे नाहं समर्थस्ततः । एतन्न्याय्यमिति त्वमेव मनसा निश्चित्य सङ्गृह्य मां चक्षुष्मन्तमथाढ्यमाशुकुरुषे यद्यम्ब माता मम ॥ 2॥ ईशात्वं सकलार्थ दान निपुणा कर्मानुसारान्नृणां पूर्वं त्वं बहुपाप कर्म कृतवान् एतत्फलं भुज्यताम् । ईशित्रीति तवाम्बिके भगवति नामार्थशून्यं भवेत् त्वद्भक्तैः कृतकार्यमत्र सकलं नोचेत्तवाराधनम् ॥ 3॥ लक्ष्मीं क्षीरसमुद्रराजतनयां त्वद्भक्तगेहे स्थिरां कर्तुं शक्तिरहो तवास्ति जननि गेहे परं मे कुतः । लक्ष्मीस्थापन मुख्यकार्य विमुका त्वं भासि सर्वेश्वरी लक्ष्मीं स्थापय शीघ्रमेव भवती चक्षूच्च सन्देहि मे ॥ 4॥ ह्रीङ्कारार्णव कौस्तुभां भगवतीं श्रीपाण्ड्यराजात्मजां भक्तत्राण परायणां हरिहरब्रह्मादिवन्द्यां शिवाम् । ह्रीम्मध्यां त्रिदशेश्वरीं त्रिनयनश्रीतुल्य सौभाग्यदां वन्देहं मम दृष्टिदोष तमसां भेत्रीं परामम्बिकाम् ॥ 5॥ हत्वा शुम्भनिशुम्भमुख्यदितिजान् देवेप्सितार्थप्रद दुर्गा मामकचक्षुषः तिमिरमप्यद्याऽशु विध्वंसयेत् । हत्वा चाक्षुषदोषमद्यजननी मां पालयेत् बालकं तां नित्यं प्रणतोस्म्यहं विनयतः सेवे जगत्पालिनीम् ॥ 6॥ सर्वेशीं निजभक्तकल्पलतिकां कामेश्वरीं कामदां सर्वज्ञां सदसद्विलक्षण जगत्सत्ताप्रदां शाश्वतीम् । सत्यज्ञान सुखात्मिकां भगवतीं मायामयीं मोहिनीं वन्देऽहं मधुरेश्वरीं नयनयोः दिव्यप्रकाशाप्तये ॥ 7॥ कस्त्वं किं फलमिच्छसीति जननीप्रश्ने नकश्चिच्छिवे वक्तुं त्वां निपुणः त्वमेव चतुरा ज्ञातुं स्वरूपं मम । कोऽहं ब्रूहि महेश्वरोहं इति वा त्वं वाहमेवाम्बिके को भेदःशिवयोः तथैव शिवदे जीवेशयोर्वा कथम् ॥ 8॥ हंसीत्वं भुवनेति शङ्करगुरोः वाक्येन जानाम्यहं त्वामेवाम्ब ममापिदोषमखिलं कृत्वा गुणं पालय । हंसस्सोहमितीह मन्त्र जपतः प्रत्यक्षतो दर्शनं त्वद्रूपस्य ममाऽपि देहि शिवदे श्रीराजराजेश्वरि ॥ 9॥ लक्ष्मीं देहि सदा ममाऽपि कृपया श्रीपाण्ड्यराजात्मजे दोषं चाक्षुषमप्यसह्यमेव नितरां दूरीकुरुत्वं शिवे । लक्ष्मी वाङ्मुखदेवताभिरनिशं संस्तूयमानां परां त्वामेवात्र समाश्रये नहि परा देवी त्रिलोक्यां खलु ॥ 10॥ ह्रीं बीजैः त्रिविधैः शिखासु घटिताः खण्डाः त्रयः शङ्करि यस्मिन् मन्त्रवरे सचापि मनुराट् यस्याः स्वरूपं शिवे । ह्रीं मायेति च कथ्यते बुधवरैः या शक्तिराद्यापरा सा त्वं देवि नमस्करोमि भवतीं देह्यात्मचक्षुः परे ॥ 11॥ सर्वे विष्णुमुखाः सुराश्च जननि त्वच्छासने संस्थिताः तस्माद्देवि नवग्रहाः तव मते स्थित्वैव सौख्यप्रदाः । सत्येवं मम दुःखमेव बहुधा कुर्वन्ति सूर्योदयः देवाः त्वत्पदपद्ममेव शरणं प्राप्तोऽस्मि मां पालय ॥ 12॥ कष्टं त्वद्भजने निवर्त्तत इति श्रुत्वा भजाम्यम्बिके त्वामेवाद्य तथाऽपि मे नहि सुखं तत्कारणं ब्रूहि मे । कष्टात्कष्टपरम्परा मम गृहे संवर्धते मानदे मातुस्ते शिशुपालनात् विमुखता नैवोचिता शाम्भवी ॥ 13॥ लाभोयं परमः महेश्वरि शिवे त्वत्पूजने यन्मनः नित्यं वर्तत इत्यहो भगवति तत्र स्थिरं कुर्विदम् । लक्ष्मीं वा हरिनाभिपद्मजसखीं नित्यं वशे मे कुरु मुख्यं मे नयनस्य पाटवमपि त्वं देहि मातः परे ॥ 14॥ ह्रीम्बीजाक्षरवासिनि शशिकले श्रीचक्र रूपेशिवे मीनाक्षि मलयध्वजाधिपसुते श्रीसुन्दरेशप्रिये । ह्रीं ह्रीं ह्रीमिति मन्त्रराजमनिशं जप्त्वाऽम्बिकां त्वामहं दृष्टुं देहि ममाद्य चक्षुरमलं त्वां पूजयाम्यन्वहम् ॥ 15॥ इति श्रीमीनाक्षी पञ्चदशी स्तोत्रं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}