श्रीमीनाक्षीस्तोत्रम्

श्रीमीनाक्षीस्तोत्रम्

मन्दस्मितोदञ्चितमञ्जुलास्यां कनन्निटालां वरकुङ्कुमेन । श्रीसुन्दरेशेन समं निशीथे प्रेङ्खाधिरूढां भज मीननेत्राम् ॥ १॥ दविष्ठलोकांश्च दयोर्मिलेन विलोकनेनैव विशालनेत्रा । मत्स्या इवार्भान्परिपालयन्ती डोलाविहारं तनुते झषाक्षी ॥ २॥ कृत्वा तपो दुश्चरमम्बिकायाः माता भवामीति मनीषया या । प्राप्ता पुरा काञ्चनमालया सा पाण्ड्याधिराज्ञी वितनोतु भव्यम् ॥ ३॥ दिव्यं रूपं दधाना ललिततररवैर्वेणुवीणादिजातैः प्रापय्यान्तर्मुखत्वं निखिलजनमनांस्यात्मरूपं विवेक्तुम् । वृत्तीर्मोदादिरूपा अपि परिगलिताः कुर्वती ब्रह्मविद्या मीनाक्षी जीवनीडं सुखममृतमहो बोधयन्ती विभाति ॥ ४॥ प्रेङ्खामारुह्य पत्या सह सुररमणीगर्वनिर्वापिकाभिः नारीभिर्गीयमाना नवनवनटनैस्तोष्यमाणा च नित्यम् । आनन्दं देवभोग्यं धिगिति सुमनसामादधाना विरक्तिं सान्द्रानन्दं महेशं परममृतमहो बोधयत्यम्बिकेयम् ॥ ५॥ या देवी द्वादशान्ते वसति विशदया प्रज्ञयैवाधिगम्या यस्याः प्राप्त्यै विधत्ते श्रुतिरपि विविधान् यज्ञदानादिधर्मान् । साक्षाच्छ्रीमीननेत्रा मघवदधिगता कुम्भजाद्यर्चिताङ्घ्रिः सा मे सोमावतंसा शिथिलयतु तमो हार्दमाशु प्रगाढम् ॥ ६॥ यस्या गेहं विशालं पुरमिव सकलं वस्तुजातं बिभर्ति यद्दृष्ट्वैवाशु मोदं वहति भुवि जनो नास्तिकोऽपि प्रकामम् । स्तम्भैर्हैमैर्विचित्रैरपि शिखरवरैर्गोपुरैः शौकनीडैः तीर्थैर्हेमाम्बुजिन्यादिभिरपि परितो भासमानं श्रियै स्तात् ॥ ७॥ सा हि श्रीरमृता सतामिति ऋचः सामानि यस्माद्यजूं- ष्याम्नायो विदधाति तत्परशिवे मीनाक्षि विद्यां त्रयीम् । सम्बोध्यामृतसौख्यहेतुमचिरादव्याजभव्यां दयां नित्यं धेहि सुते जगज्जननि ते भूयोऽपि भूयो नमः ॥ ८॥ शफरनयने शान्ताराध्ये शिवार्धशरीरिणि प्रचुरय सुखं दुःखं सर्वं विनाशय सत्वरम् । सफलय जनिं सक्तिं देहे निराकुरु सद्धने चितिसुखतनावात्मन्यास्तां मतिर्मम सन्ततम् ॥ ९॥ इति श्रीचन्द्रशेखरभारतीश्रीचरणकृतं मीनाक्षीस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Minakshi Stotram 3
% File name             : mInAkShIstotram3.itx
% itxtitle              : mInAkShIstotram 3 (chandrashekharabhAratIshrIcharaNakRitam mandasmitodanchitamanjulAsyAm)
% engtitle              : mInAkShIstotram 3
% Category              : devii, mInAkShI, chandrashekharabhAratI, mInAkShI, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : mInAkShI
% Author                : chandrashekharabhAratI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minakshi stutimanjari and Halasya Mahatmyam edited by by SV Radhakrishna Sastri 
% Indexextra            : (Scan)
% Latest update         : May 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org