श्रीमूकाम्बिका पञ्चरत्न स्तोत्रम्

श्रीमूकाम्बिका पञ्चरत्न स्तोत्रम्

मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलां ज्वालाजालजितेन्दुकान्ति लहरीं आनन्दसन्दायिनीम् । हेलालालितनीलकुन्तलधरां नीलोत्पलीयांशुकां कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १॥ बालादित्य निभाननां त्रिनयनां बालेन्दुनाभूषितां नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रदाम् । शङ्खं चक्रगदाऽभयं च दधतीं सारस्वतार्थप्रदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २॥ मध्याह्नार्कसहस्रकोटिसदृशां मायान्धकारस्थितां मायाजालविराजितां मदकरीं मारेण संसेविताम् । शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३॥ कल्याणीं कमलेक्षणां वरनिधिं मन्दार चिन्तामणिं कल्याणी घनसंस्थितां घनकृपां मायां महावैष्णवीम् । कल्याणीं भगवतीं विकर्मशमनां काञ्चीपुरीं कामदां कल्याणीं त्रिपुरां शिवेन सहितां ध्यायामि मूकाम्बिकाम् ॥ ४॥ कालाम्भोधरकुन्तलां स्मितमुखीं कर्पूर हारोज्ज्वलां कर्णालम्बितहेमकुण्डलधरां माणिक्य काञ्चीधराम् । कैवल्यैक्यपरायणां कलमुखीं पद्मासने संस्थितां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ५॥ मन्दार कुन्द कुमुदोत्पल मल्लिकाब्जैः श‍ृंगार वेष सुर पूजित वन्दिताग्रीम् । मन्दार कुन्द कुमुदोत्पल सुन्दराङ्गी मूकाम्बिके मयि नि देहि कृपा कटाक्षम् ॥ This pancharatna is similar to Mookambika Stotram Verses 1,2,3,6 and 7 with slight variation.
% Text title            : Mukambika Pancharatna stotra
% File name             : mUkAmbikA5.itx
% itxtitle              : mUkAmbikA pancharatnastotram (shaNkarAchAryavirachitam)
% engtitle              : mUkAmbikA pancharatna stotram
% Category              : pancharatna, devii, otherforms, devI, shankarAchArya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Shree
% Description-comments  : Mookambika Pancharatna Stotram
% Indexextra            : (youtube), (Bombay Sisters)
% Latest update         : August 3, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org