श्रीमूकाम्बिकास्तोत्रम्

श्रीमूकाम्बिकास्तोत्रम्

मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलां ज्वालाजालजितेन्दुकान्ति लहरीं आनन्दसन्दायिनीम् । हेलालालितनीलकुन्तलधरां नीलोत्पलाभांशुकां कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १॥ बालादित्य निभाननां त्रिनयनां बालेन्दुनाभूषितां नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रदाम् । शङ्खञ्चक्रगदाऽभयं च दधतीं सारस्वतार्थप्रदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २॥ मध्याह्नार्कसहस्रकोटिसदृशां मायान्धकारस्थितां मायाजालविराजितां मदकरीं मारेण संसेविताम् । शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३॥ सन्ध्यारागसमाननां त्रिनयनां सन्मानसैः पूजितां चक्राक्षाभयकम्बुशोभितकरां प्रालम्बवेणीयुताम् । ईशत्फुल्लसुकेतकीवरदलैरभ्यर्चितां तां शिवां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ४॥ चन्द्रादित्यसमानकुण्डलधरां चन्द्रार्ककोटिप्रभां चन्द्रार्काग्निविलोचनां शशिमुखीं इन्द्रादिसंसेविताम् । भक्ताभीष्टवरप्रदां त्रिनयनां चिन्ताकुलध्वंसिनीं मन्त्रारादि वने स्थितां मणिमयीं ध्यायामि मूकाम्बिकाम् ॥ ५॥ कल्याणीं कमलेक्षणां वरनिधिं वन्दारुचिन्तामणिं कल्याणाचलसंस्थितां घनकृपां मायां महावैष्णवीम् । कल्यां कम्बुसुदर्शनाऽभयकरां शम्भुप्रियां कामदां कल्याणीं त्रिपुरां शिवेन सहितां ध्यायामि मूकाम्बिकाम् ॥ ६॥ कालाम्भोधरकुण्डलाञ्चितमुखां कर्पूरवीटीयुतां कर्णालम्बितहेमकुण्डलधरां माणिक्यकाञ्चीधराम् । कैवल्यैकपरायणां कलमुखीं पद्मासने संस्थितां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥७॥ नानाकाञ्चिविचित्रवस्त्रसहितां नानाविधैर्भूषितां नानापुष्पसुगन्धमाल्यसहितां नानाजनासेविताम् । नानावेदपुराणशास्त्रविनुतां नानाकलिद्रप्रथां नानारूपधरां महेशमहिषीं ध्यायामि मूकाम्बिकाम् ॥ ८॥ राकातारकनायकोज्वलमुखीं श्रीकामकाम्यप्रदां शोकारण्यधनञ्जयप्रतिनिभां कोपाटवीचन्द्रिकाम् । श्रीकान्तादिसुरार्चितां स्त्रियमिमां लोकावलीनाशिनीं लोकानन्दकरीं नमामि शिरसा ध्यायामि मूकाम्बिकाम् ॥ ९॥ काञ्चीकिङ्किणिकङ्कणाञ्चितकरां मञ्जीरहारोज्वलां चञ्चत्काञ्चनकिरीटकटिदामाश्लेषभूषोज्ज्वलाम् । किञ्चित्काञ्चनकञ्चुके मणिमये पद्मासने संस्थितां पञ्चाद्यञ्चितसञ्चरीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १०॥ सौवर्णाम्बुजमध्यकाञ्चिनयनां सौदामिनीसन्निभां शङ्खंचक्रवराभयानि दधतीं इन्दोः कलां बिभ्रतीम् । ग्रीवेयासक्तहारकुण्डलधरां आखण्डलादिस्तुतां मायां विन्ध्यनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ ११॥ श्रीमन्विभवेन सुरैर्मुनिगणैरप्सरोपास्य सेव्यां मन्त्रारादिसमस्तदेववनितैः संशोभमानां शिवाम् । सौवर्णाम्बुजधारिणीं त्रिनयनां मोहादि कामेश्वरीं मूकाम्बां सकलेशसिद्धिवरदां वन्दे परां देवताम् ॥ १२॥ इति श्रीमूकाम्बिकास्तोत्रं सम्पूर्णम् ॥ Verses 1,2,3,6 and 7 together (with slight variation) form Mookambika Pancharatna stotra.
% Text title            : Shri Mukambika stotra
% File name             : mUkAmbikAstotra.itx
% itxtitle              : mUkAmbikAstotram
% engtitle              : mUkAmbikAstotram
% Category              : devii, otherforms, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. R. Ramamurthy, Shree
% Proofread by          : P. R. Ramamurthy, Shree
% Description-comments  : Mookambika Stotra
% Source                : https://www.kamakotimandali.com/stotra/mukambastava.pdf
% Indexextra            : (youtube)
% Latest update         : August 3, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org