% Text title : MadhurakalikAmba Suprabhatam % File name : madhurakAlikAmbAsuprabhAtam.itx % Category : devii, suprabhAta, dashamahAvidyA % Location : doc\_devii % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Siruvachchur Madhurambika Suprabhatam ..}## \itxtitle{.. सिरुवाच्चूर् श्रीमधुरकालिकाम्बासुप्रभातम् ..}##\endtitles ## || श्रीः ॥ OM नमः श्री दक्षिणकालिकायै ॥ मातः श्रीमधुराम्बिकाम्ब सिरुवाच्चूर् रम्यदेवालाये भक्तानुग्रहकारणाय सततं सिंहाधिरूढे परे । भक्तानां स्मरणेन तुष्टहृदये सर्वापदां नाशिनि मातः श्रीमधुराम्बिके सुविदिते ते सुप्रभातं शिवम् ॥ 1॥ श्रीमच्छङ्करशङ्करार्यभगवत्पादैः सुसम्पूजिते तन्मन्त्रैश्च सुमन्त्रिताखिलजनक्षेमप्रदे यन्त्रके । राजन्ती सकलेष्टमाशु तनुषे मातेव वात्सल्यतः मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ 2॥ त्वं हैमाद्रिसमुद्भवापि च पुनः विन्ध्याद्रिवासा मुदा श्रीमद्दक्षिणकालिकेति सिरुवाच्चूर् नैजरम्यालये । भक्ताभीष्टफलप्रदे च नमतां सर्वार्तिसंहारिणि मातः श्रीमधुराम्बिके भयहरे ते सुप्रभातं शिवम् ॥ 3॥ अष्टाभिश्च करैः सहेतिसुभगैः शत्रुक्षये दीक्षिते भक्तानुग्रहणे वराभयकरौ वीरासनं चाश्रिते । ज्वालामालिकया प्रदीप्तमतुलं शूलं करे बिभ्रती मातः श्रीमधुराम्बिके सुमहिते ते सुप्रभातं शिवम् ॥ 4॥ कोणानां त्रितयेन रम्यसुमहायन्त्रालये दीव्यसे शक्तीनां नवभिः सुकोणसुगतैर्दिक्पालकैः संवृते । स्वीयैर्मन्त्रवरैः सुमन्त्रितमहायन्त्रालये दीप्यसे मातः श्रीमधुराम्बिकेऽतिमधुरे ते सुप्रभातं शिवम् ॥ 5॥ लोकानां हितकाम्यया करुणया श्रीकालि हत्वा रिपून् नानारूपधरं महोग्रमहिषं शुम्भं निशुम्भं तथा । रक्ताक्षं शठरक्तजिह्वमपरं चण्डं च मुण्डं क्षणात् चामुण्डे श्रीमधुराम्बिके विजयसे ते सुप्रभातं शिवम् ॥ 6॥ त्वं भीतानदितिजान् सवासवमुखान् देवान् हि संरक्षितुं शक्तीनां च गणैः सहैव समरे तान् चावधीर्दैत्यकान् । भूयश्चापि भये सदैव मनुजान् रक्षामि रक्षामि चेति आनन्दात् त्वमसान्त्वयः किल शिवे ते सुप्रभातं शिवम् ॥ 7॥ वायुर्वाति सुशीतलः सुखकरः शान्तं नभो वर्तते पूषोदेति फलन्ति चैव तरवः पुष्पन्ति मल्ल्यादयः । उद्बुध्यस्व शिवे कटाक्षय जनान् भक्तान् हि रक्षेक्षणे मातः श्रीमधुराम्बिके सहृदये ते सुप्रभातं शिवम् ॥ 8॥ सर्वे भक्तजनाः सदारशिशुकाः सन्नारिकेलं फलं ताम्बूलं कमलं सुगन्धि च नवं गव्यं च गन्धं करे । धृत्वा त्वां प्रतिपालयन्ति जगतां श्रीमातरं कालिकां मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ 9॥ तारानायकशोभिरत्नमकुटे तापिञ्छवर्णोज्ज्वले तार्तीयीकविलोचनाग्निमहिते ताम्बूलपूर्णानने । माध्वीकादिमहाभिषेकमुदिते मालाविभूषोज्ज्वले मातः श्रीमधुराम्बिके शुभकरे ते सुप्रभातं शिवम् ॥ 10॥ व्यादायैव विशालमास्यमचिराद्भित्वा रिपोः चाप्युरः पीत्वा शोणितमाशु रक्तवदने रक्तेक्षणे जिह्विके । तार्तीयीकविलोचनेन दितिजान् या भस्मसाच्चाकरोः मातः श्रीमधुराम्बिके विधिनुते ते सुप्रभातं शिवम् ॥ 11॥ दृष्ट्वा वीर्यमचिन्त्यमद्भुततमं विस्मापनीयं सदा ब्रह्मा\-विष्णु\-महेश्वरादिमसुरा यां तुष्टुवुः श्रीसुमैः । सा त्वं विश्वजनीनवन्द्यविभवे हैयङ्गवीनाशये मातः श्रीमधुराम्बिकेऽतिसुलभे ते सुप्रभातं शिवम् ॥ 12॥ द्वाविंशन्मनुभिः सदा सुमहिते श्रीभद्रकालीश्वरी\- दुर्गा\-लक्ष्मि\-सरस्वतीत्यभिधया विख्यातचण्डीश्चरि । शूलोद्भासिकराम्बुजे नतजने सर्वस्वदानोद्यते मातः श्रीमधुराम्बिके सुसुभगे ते सुप्रभातं शिवम् ॥ 13॥ सोमे भार्गववासरेऽपि सुजनैः नानादिगन्तागतैः तैलाभ्यक्तशिरोभिरेव सततं संसेविताङ्घ्रिद्वये । मातॄणां च सुसप्तभिश्च नवभिर्दुर्गादिभिः संवृते मातर्मङ्गलकारिणीष्टवरदे ते सुप्रभातं शिवम् ॥ 14॥ त्वं बाला त्रिपुरा परा सुललिता प्रत्यङ्गिराः शारदा वाचामीश्वरी चण्डिका च बगला ज्वालामुखी वैष्णवी । लक्ष्मीर्नीलसरस्वती च विजया\-शाकम्भरी चान्नदा सर्वास्त्वं मधुराम्बिके विजयसे ते सुप्रभातं शिवम् ॥ 15॥ कामानामथ पूरणैकसुविधौ त्वं कामधेनुः शुभे भक्तैश्चिन्तितसर्वदानसुविधौ चिन्तामणिस्त्वं हि नः । काङ्क्षापूरणचातुरी सुमहितः श्रीकल्पवृक्षः स्वयं मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ 16॥ सर्वाश्चर्यमयैकचित्रचरिते विस्मापनीयोऽद्य मे विश्वारातिविनाशनैकनिपुणे विद्यावयोवर्धिनि । वेदान्तप्रतिपाद्यमानविभवे विश्वैकजीवातुके मातः श्रीमधुराम्बिके भयहरे ते सुप्रभातं शिवम् ॥ 17॥ सौमङ्गल्य\-सुभर्तृपुत्रसुखदे सौवासिनीपूजिते सौन्दर्यैकनिधे सुरेन्द्रविनुते सौभाग्यसंवर्धिनि । सौशील्यादिगुणप्रदे च नमतां सत्सौमनस्यप्रदे मातः श्रीमधुराम्बिके श्रुतिनुते ते सुप्रभातं शिवम् ॥ 18॥ वीणा\-वेणु\-मृदङ्ग\-नाट्यमुदिते वीणामुनीन्द्रस्तुते श्रीदुर्गापरसूक्तमन्त्रसुलभे वाणी\-रमा\-वीजिते । दुर्गा\-लक्ष्मि\-सरस्वतीति विनुते कामेशवामाङ्गके मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ 19॥ दीपं दीपयतीह यच्च समये श्रीसोमवारे पुनः तत् शुक्रावधि जाज्ज्वलत्यतितरां चैतन्महत्वं तव । तल्लिप्तं च सुचन्दनं सुकुसुमं यच्चार्चितं पादयोः नैव क्लाम्यति सर्वशक्तिभरिते ते सुप्रभातं शिवम् ॥ 20॥ सम्प्राप्तास्तव सन्निधिं हि कृपया सम्प्राप्नुवन्ति ध्रुवं चेतोहारि सुसुन्दरं निजपतिं विद्यावयोभास्वरम् । सौमगल्यसमृद्धिमाशु ललना विद्यां च बाला धनं सर्वत्रैव जयं सदा सुमधुरे ते सुप्रभातं शिवम् ॥ 21॥ किं वा दुष्करमम्बिके तव पदद्वन्द्वैकसक्तात्मनां किं वा दुर्लभमस्ति तावकमनुं जप्तुः सदा ध्यायिनाम् । किं वा दुर्जयमस्ति रक्तकुसुमैर्नित्यार्चनां कुर्वतां मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ 22॥ दात्री त्वं निखिलानि चैहिकसुखान्यातृप्ति वन्दारुके दास्यन्ती सकलं मनोरथफलं चामुष्मिकं देहिनाम् । सालोक्यादिचतुष्टयं च सहसा दत्वाऽनुगृह्णासि नः मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ 23॥ सूर्याचन्द्रमसौ तथा कुजबुधौ जीवश्च शुक्रश्शनिः राहुः केतुरभीष्टनित्यवरदा योगाश्च तारागणाः । श्रीकालीचरणारविन्दपतितं नो पीडयन्ति ध्रुवं श्रीनिःश्रेयसदायिके सुमधुरे ते सुप्रभातं शिवम् ॥ 24॥ सर्वेषां च मनःप्रशान्तिमधुना दत्वाऽनुगृह्णीष्व नः मायामोहितजन्तुजातमधुना विज्ञानपूर्णं कुरु । सर्वत्रैव चकास्तु भारततले शान्तिः प्रशान्तिः सुखं मातः श्रीमधुराम्बिके सुवरदे ते सुप्रभातं शिवम् ॥ 25॥ ज्वालामालिनि चण्डिके सुमधुरे सान्द्रान्तरङ्गे सदा अज्ञानात् कृतमन्तुजालमधुना त्वं वै क्षमस्वाम्बिके । नावा सिन्धुमिवाद्य तारय जनं संसारवारान्निधेः मातः श्रीमधुराम्बिके सकरुणे ते सुप्रभातं शिवम् ॥ 26॥ साम्राज्ञीपुर(सिरुवाच्चूर्)वासिनी भगवती श्रीमाधुरी कालिका सुप्रातः प्रपठेदुषस्यपि मुदा यो वा नरः प्रत्यहम् । तं वै रक्षति सान्द्रनैजहृदया मातेव वात्सल्यतः मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ 27॥ देवि त्वां शरणं गतोऽस्मि सततं नान्या गतिस्त्वां विना त्वं मातासि पिता तथैव सहजो बन्धुश्च पुत्री सुतः । सर्वस्वं हि मम त्वमेव सिरुवाच्चूर् राज्ञि रक्षेक्षणे पाह्यस्मान् सकुटुम्बकान् सुमधुरे ते सुप्रभातं शिवम् ॥ 28॥ सप्तविंशतिसङ्ख्याक\-सुप्रातकमलैश्शुभैः । त्वामर्चयामि मधुरे प्रसीद वरदा भव ॥ 29॥ इति सिरुवाच्चूर् श्रीमधुरकालिकाम्बासुप्रभातं सम्पूर्णम् । ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}