महालक्ष्मीचतुर्विंशतिनामस्तोत्रम्

महालक्ष्मीचतुर्विंशतिनामस्तोत्रम्

नमःश्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः । नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥ प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः । नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥ विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः । पक्वबिल्वफलापीनतुङ्गस्तन्यै नमो नमः ॥ सुरक्तपद्मपत्राभकरपादतले शुभे । सरत्नाङ्गदकेयूरकाङ्चीनूपुरशोभिते ॥ यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले । माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ॥ ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे । पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ॥ ऋग्यजुस्सामरूपायै विद्यायै ते नमो नमः । प्रसीदास्मान् कृपादृष्टिपातैरालोकयाब्धिजे ॥ ये स्थानहीनाः स्वस्थानात् श्रुत्वा स्थानमवाप्नुयुः । इति श्रीवेङ्कटेशमहिषी महालक्ष्मीचतुर्विंशतिनामस्तोत्रम् ॥ Encoded and proofread by Subrahmanyam Yvs yvspmp at gmail.com Proofread by Subrahmanyam Yvs, Malleswara Rao Yellapragada
% Text title            : mahAlakShmIchaturviMshatinAmastotram
% File name             : mahAlakShmIchaturviMshatinAmastotram.itx
% itxtitle              : mahAlakShmIchaturviMshatinAmastotram
% engtitle              : mahAlakShmIchaturviMshatinAmastotram
% Category              : devii, lakShmI, devI, chaturviMshati
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Subrahmanyam Yvs yvspmp at gmail.com
% Proofread by          : Subrahmanyam Yvs, Malleswara Rao Yellapragada
% Source                : Venkatesha KavyakalApa
% Indexextra            : (book Venkatesha KavyakalApa)
% Latest update         : July 21, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org