श्रीमहालक्ष्मीसुप्रभातम्

श्रीमहालक्ष्मीसुप्रभातम्

श्रीमहालक्ष्मीसुप्रभातम् ॥ श्रीलक्ष्मि श्रीमहालक्ष्मि क्षीरसागरकन्यके उत्तिष्ठ हरिसम्प्रीते भक्तानां भाग्यदायिनि । उत्तिष्ठोत्तिष्ठ श्रीलक्ष्मि विष्णुवक्षस्थलालये उत्तिष्ठ करुणापूर्णे लोकानां शुभदायिनि ॥ १॥ श्रीपद्ममध्यवसिते वरपद्मनेत्रे श्रीपद्महस्तचिरपूजितपद्मपादे । श्रीपद्मजातजननि शुभपद्मवक्त्रे श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २॥ जाम्बूनदाभसमकान्तिविराजमाने तेजोस्वरूपिणि सुवर्णविभूषिताङ्गि । सौवर्णवस्त्रपरिवेष्टितदिव्यदेहे श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ३॥ सर्वार्थसिद्धिदे विष्णुमनोऽनुकूले सम्प्रार्थिताखिलजनावनदिव्यशीले । दारिद्र्यदुःखभयनाशिनि भक्तपाले श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ४॥ चन्द्रानुजे कमलकोमलगर्भजाते चन्द्रार्कवह्निनयने शुभचन्द्रवक्त्रे । हे चन्द्रिकासमसुशीतलमन्दहासे श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ५॥ श्रीआदिलक्ष्मि सकलेप्सितदानदक्षे श्रीभाग्यलक्ष्मि शरणागत दीनपक्षे । ऐश्वर्यलक्ष्मि चरणार्चितभक्तरक्षिन् श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ६॥ श्रीधैर्यलक्ष्मि निजभक्तहृदन्तरस्थे सन्तानलक्ष्मि निजभक्तकुलप्रवृद्धे । श्रीज्ञानलक्ष्मि सकलागमज्ञानदात्रि श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ७॥ सौभाग्यदात्रि शरणं गजलक्ष्मि पाहि दारिद्र्यध्वंसिनि नमो वरलक्ष्मि पाहि । सत्सौख्यदायिनि नमो धनलक्ष्मि पाहि श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ८॥ श्रीराज्यलक्ष्मि नृपवेश्मगते सुहासिन् श्रीयोगलक्ष्मि मुनिमानसपद्मवासिन् । श्रीधान्यलक्ष्मि सकलावनिक्षेमदात्रि श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ९॥ श्रीपार्वती त्वमसि श्रीकरि शैवशैले क्षीरोदधेस्त्वमसि पावनि सिन्धुकन्या । स्वर्गस्थले त्वमसि कोमले स्वर्गलक्ष्मी श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १०॥ गङ्गा त्वमेव जननी तुलसी त्वमेव कृष्णप्रिया त्वमसि भाण्डिरदिव्यक्षेत्रे । राजगृहे त्वमसि सुन्दरि राज्यलक्ष्मी श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ११॥ पद्मावती त्वमसि पद्मवने वरेण्ये श्रीसुन्दरी त्वमसि श्रीशतश‍ृङ्गक्षेत्रे । त्वं भूतलेऽसि शुभदायिनि मर्त्यलक्ष्मी श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १२॥ चन्द्रा त्वमेव वरचन्दनकाननेषु देवि कदम्बविपिनेऽसि कदम्बमाला । त्वं देवि कुन्दवनवासिनि कुन्ददन्ती श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १३॥ श्रीविष्णुपत्नि वरदायिनि सिद्धलक्ष्मि सन्मार्गदर्शिनि शुभङ्करि मोक्षलक्ष्मि । श्रीदेवदेवि करुणागुणसारमूर्ते श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १४॥ अष्टोत्तरार्चनप्रिये सकलेष्टदात्रि हे विश्वधात्रि सुरसेवितपादपद्मे । सङ्कष्टनाशिनि सुखङ्करि सुप्रसन्ने श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १५॥ आद्यन्तरहिते वरवर्णिनि सर्वसेव्ये सूक्ष्मातिसूक्ष्मतररूपिणि स्थूलरूपे । सौन्दर्यलक्ष्मि मधुसूदनमोहनाङ्गि श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १६॥ सौख्यप्रदे प्रणतमानसशोकहन्त्रि अम्बे प्रसीद करुणासुधयाऽऽर्द्रदृष्ट्या । सौवर्णहारमणिनूपुरशोभिताङ्गि श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १७॥ नित्यं पठामि जननि तव नाम स्तोत्रं नित्यं करोमि तव नामजपं विशुद्धे । नित्यं श‍ृणोमि भजनं तव लोकमातः श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १८॥ माता त्वमेव जननी जनकस्त्वमेव देवि त्वमेव मम भाग्यनिधिस्त्वमेव । सद्भाग्यदायिनि त्वमेव शुभप्रदात्री श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १९॥ वैकुण्ठधामनिलये कलिकल्मषघ्ने नाकाधिनाथविनुते अभयप्रदात्रि । सद्भक्तरक्षणपरे हरिचित्तवासिन् श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २०॥ निर्व्याजपूर्णकरुणारससुप्रवाहे राकेन्दुबिम्बवदने त्रिदशाभिवन्द्ये । आब्रह्मकीटपरिपोषिणि दानहस्ते श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २१॥ लक्ष्मीति पद्मनिलयेति दयापरेति भाग्यप्रदेति शरणागतवत्सलेति । ध्यायामि देवि परिपालय मां प्रसन्ने श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २२॥ श्रीपद्मनेत्ररमणीवरे नीरजाक्षि श्रीपद्मनाभदयिते सुरसेव्यमाने । श्रीपद्मयुग्मधृतनीरजहस्तयुग्मे श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २३॥ इत्थं त्वदीयकरुणात्कृतसुप्रभातं ये मानवाः प्रतिदिनं प्रपठन्ति भक्त्या । तेषां प्रसन्नहृदये कुरु मङ्गलानि श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २४॥ जलधीशसुते जलजाक्षवृते जलजोद्भवसन्नुते दिव्यमते । जलजान्तरनित्यनिवासरते शरणं शरणं वरलक्ष्मि नमः ॥ २५॥ प्रणताखिलदेवपदाब्जयुगे भुवनाखिलपोषण श्रीविभवे । नवपङ्कजहारविराजगले शरणं शरणं गजलक्ष्मि नमः ॥ २६॥ घनभीकरकष्टविनाशकरि निजभक्तदरिद्रप्रणाशकरि । ऋणमोचनि पावनि सौख्यकरि शरणं शरणं धनलक्ष्मि नमः ॥ २७॥ अतिभीकरक्षामविनाशकरि जगदेकशुभङ्करि धान्यप्रदे । सुखदायिनि श्रीफलदानकरि शरणं शरणं शुभलक्ष्मि नमः ॥ २८॥ सुरसङ्घशुभङ्करि ज्ञानप्रदे मुनिसङ्घप्रियङ्करि मोक्षप्रदे । नरसङ्घजयङ्करि भाग्यप्रदे शरणं शरणं जयलक्ष्मि नमः ॥ २९॥ परिसेवितभक्तकुलोद्धरिणि परिभावितदासजनोद्धरिणि । मधुसूदनमोहिनि श्रीरमणि शरणं शरणं तव लक्ष्मि नमः ॥ २८॥ शुभदायिनि वैभवलक्ष्मि नमो वरदायिनि श्रीहरिलक्ष्मि नमः । सुखदायिनि मङ्गललक्ष्मि नमो शरणं शरणं सततं शरणम् ॥ २९॥ वरलक्ष्मि नमो धनलक्ष्मि नमो जयलक्ष्मि नमो गजलक्ष्मि नमः । जय षोडशलक्ष्मि नमोऽस्तु नमो शरणं शरणं सततं शरणम् ॥ ३०॥ नमो आदिलक्ष्मि नमो ज्ञानलक्ष्मि नमो धान्यलक्ष्मि नमो भाग्यलक्ष्मि । महालक्ष्मि सन्तानलक्ष्मि प्रसीद नमस्ते नमस्ते नमो शान्तलक्ष्मि ॥ ३०॥ नमो सिद्धिलक्ष्मि नमो मोक्षलक्ष्मि नमो योगलक्ष्मि नमो भोगलक्ष्मि । नमो धैर्यलक्ष्मि नमो वीरलक्ष्मि नमस्ते नमस्ते नमो शान्तलक्ष्मि ॥ ३१॥ अज्ञानिना मया दोषानशेषान्विहितान् रमे । क्षमस्व त्वं क्षमस्व त्वं अष्टलक्ष्मि नमोऽस्तुते ॥ ३२॥ देवि विष्णुविलासिनि शुभकरि दीनार्तिविच्छेदिनि सर्वैश्वर्यप्रदायिनि सुखकरि दारिद्र्यविध्वंसिनि । नानाभूषितभूषणाङ्गि जननि क्षीराब्धिकन्यामणि देवि भक्तसुपोषिणि वरप्रदे लक्ष्मि सदा पाहि नः ॥ ३३॥ माम् सद्यःप्रफुल्लसरसीरुहपत्रनेत्रे हारिद्रलेपितसुकोमलश्रीकपोले । पूर्णेन्दुबिम्बवदने कमलान्तरस्थे लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३४॥ भक्तान्तरङ्गगतभावविधे नमस्ते रक्ताम्बुजातनिलये स्वजनानुरक्ते । मुक्तावलीसहितभूषणभूषिताङ्गि लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३५॥ क्षामादितापहारिणि नवधान्यरूपे अज्ञानघोरतिमिरापहज्ञानरूपे । दारिद्र्यदुःखपरिमर्दितभाग्यरूपे लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३६॥ चम्पालताभदरहासविराजवक्त्रे बिम्बाधरेषु कपिकाञ्चितमञ्जुवाणि । श्रीस्वर्णकुम्भपरिशोभितदिव्यहस्ते लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३७॥ स्वर्गापवर्गपदविप्रदे सौम्यभावे सर्वागमादिविनुते शुभलक्षणाङ्गि । नित्यार्चिताङ्घ्रियुगले महिमाचरित्रे लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३८॥ जाज्ज्वल्यकुण्डलविराजितकर्णयुग्मे सौवर्णकङ्कणसुशोभितहस्तपद्मे । मञ्जीरशिञ्जितसुकोमलपावनाङ्घ्रे लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३९॥ सर्वापराधशमनि सकलार्थदात्रि पर्वेन्दुसोदरि सुपर्वगणाभिरक्षिन् । दुर्वारशोकमयभक्तगणावनेष्टे लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४०॥ बीजाक्षरत्रयविराजितमन्त्रयुक्ते आद्यन्तवर्णमयशोभितशब्दरूपे । ब्रह्माण्डभाण्डजननि कमलायताक्षि लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४१॥ श्रीदेवि बिल्वनिलये जय विश्वमातः var वसुदायिनि आह्लाददात्रि धनधान्यसुखप्रदात्रि । श्रीवैष्णवि द्रविणरूपिणि दीर्घवेणि लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४२॥ आगच्छ तिष्ठ तव भक्तगणस्य गेहे सन्तुष्टपूर्णहृदयेन सुखानि देहि । आरोग्यभाग्यमकलङ्कयशांसि देहि लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४३॥ श्रीआदिलक्ष्मि शरणं शरणं प्रपद्ये श्रीअष्टलक्ष्मि शरणं शरणं प्रपद्ये । श्रीविष्णुपत्नि शरणं शरणं प्रपद्ये लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४४॥ मङ्गलं करुणापूर्णे मङ्गलं भाग्यदायिनि । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४५॥ अष्टकष्टहरे देवि अष्टभाग्यविवर्धिनि । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४६॥ क्षीरोदधिसमुद्भूते विष्णुवक्षस्थलालये । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४७॥ धनलक्ष्मि धान्यलक्ष्मि विद्यालक्ष्मि यशस्करि । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४८॥ सिद्धलक्ष्मि मोक्षलक्ष्मि जयलक्ष्मि शुभङ्करि । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४९॥ सन्तानलक्ष्मि श्रीलक्ष्मि गजलक्ष्मि हरिप्रिये । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५०॥ दारिद्र्यनाशिनि देवि कोल्हापुरनिवासिनि । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५१॥ वरलक्ष्मि धैर्यलक्ष्मि श्रीषोडशभाग्यङ्करि । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५२॥ मङ्गलं मङ्गलं नित्यं मङ्गलं जयमङ्गलम् । मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५३॥ इति श्रीमहालक्ष्मीसुप्रभातं सम्पूर्णम् । NA, PSA Easwaran Language and composition style of this stotra, although mimicks that of famous Venkatesha suprabhAtam, is awkward at some places. Some changes have been made at a few places from grammatical point of view. For example, nIreja is an incorrect and unfound use of the word nIraja, the sentence ending namo is changed to namaH.
% Text title            : mahAlakShmIsuprabhAtam
% File name             : mahAlakShmIsuprabhAtam.itx
% itxtitle              : mahAlakShmIsuprabhAtam
% engtitle              : Shri Mahalaxmi SuprabhAtam
% Category              : suprabhAta, devii, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, PSA Easwaran
% Indexextra            : (Video1, 2, 3)
% Latest update         : April 6, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org