श्रीमहालक्ष्मीस्तवः

श्रीमहालक्ष्मीस्तवः

मयि कुरु मङ्गलमम्बुजवासिनि मङ्गलदायिनि मञ्जुगते मतिमलहारिणि मञ्जुळभाषिणि मन्मथतातविनोदरते । मुनिजनपालिनि मौक्तिकमालिनि सद्गुणवर्षिणि साधुनुते जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १॥ कलिमलहारिणि कामितदायिनि कान्तविधायिनि कान्तहिते कमलदलोपम कम्रपदद्वय शिञ्जितनूपुर नादयुते । कमलसुमालिनि काञ्चनहारिणि लोकसुखैषिणि कामिनुते जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ २॥ कुवलयमोचकनेत्रकृपापरिपालित संश्रितभक्तकुले गुरुवर शङ्करसन्नुतितुष्टिसुवृष्टसुहेममयामलके । रविकुलवारिधिचन्द्रसमादरमन्त्रगृहीतसुपाणितले जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ३॥ कुलललनाकुललाळितलोलविलोचनपूर्णकृपाकमले चलदळकावलिवारिदमध्यगचन्द्रसुनिर्मलफालतले । मणिमयभासुरकर्णविभूषणकान्तिपरिष्कृतगण्डतले जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ४॥ सुरगणदानवमण्डललोहितसागरसम्भवदिव्यतनो सकलसुरासुरदेवमुनीनतिहाय च दोषदृशाहि रमे । गुणगणवारिधिनाथमहोरसिदत्तसुमावलिजातमुदे जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ५॥ कनकघटोपमकुङ्कुमशोभित हारसुरञ्जित दिव्यकुचे कमलजपूजित कुङ्कुमपङ्गिल कान्तपदद्वयतामरसे । करधृतकञ्जसुमे कटिवीतदूकुलमनोहरकान्तिवृते जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ६॥ सुरपतिपूजनदत्तमनोहरचन्दनकुङ्कुमसंवलिते सुरयुवतीकृतवादननर्तनवीजनवन्दनसम्मुदिते । निजरमणारुणपादसरोरुहमर्दनकल्पनतोषयुते जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ७॥ दिनमणिसन्निभदीपसुदीपित रत्नसमावृतदिव्यगृहे सुतधनधान्यमुखाभिधलक्ष्म्यभिसंवृतकान्तगृहीतकरे । निजवनपूजन दिव्यसुमार्चन वन्दनकल्पितभर्तृमुदे जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ८॥ मम हृदिवास पराभवतापमपाकुरु देहि मुदं हि रमे मयि करुणां कुरु सादरवीक्षणमर्थिजने दिश चारुतनो । सकृतभिवीक्षणजातमहोदयशक्रमुखाखिलदेवगणे जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ९॥ सुतधनमौक्तिकहैमनिवेशितरत्नसुभूषण दानरते रथगजवाजिसमावृतमन्दिरराज्यसुकल्पनकल्पलते । कुसुमसुचन्दनवस्त्रमनोहररूपकलारतिपोषरते जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १०॥ धिमि धिमि धिन्धिमि धिन्धिमि धिन्धिमि दुन्दुभिनादसुपूर्णदिशे घुम घुम घुङ्घुम घुङ्घुम घुङ्घुम शङ्खनिनादसुतुष्टिवशे । नटनकलापटुदेवनटीकुलचङ्क्रमनर्तनदत्तदृशे जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ११॥ हरिहरपूजनमद्भुतभाषणमष्टसुसिद्धिमुपानय मे मधुकृतपायसमुद्गकृतौदनभक्ष्यनिवेदनतुष्टमते । सकलसुमार्पणपूजनसम्भ्रमदेववधूकुलसंवलिते जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १२॥ अनवधिमङ्गलमार्तिविनाशनमच्युतसेवनमम्ब रमे निखिलकलामतिमास्तिकसङ्गममिन्द्रियपाटवमर्पय मे । अमितमहोदयमिष्टसमागममष्टसुसम्पदमाशु मम जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १३॥ करधृतशुक्लसुमावलिनिर्मितहारगजीवृतपार्श्वतले कमलनिवासिनि शोकविनाशिनि दैवसुवासिनि लक्ष्म्यभिदे । निजरमणारुणचन्दनचर्चितचम्पकहारसुचारुगले जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १४॥ अनघमनन्तपदान्वितरामसुदीक्षितसत्कृतपद्यमिदं पठति श‍ृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते । द्विजवरदेशिकसन्नुतितुष्टरमे परिपालय लोकमिमं जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १५॥ इति श्री अनन्तरामदीक्षितेन विरचितः श्रीमहालक्ष्मीस्तवः सम्पूर्णः । Encoded by Aruna Narayanan Proofread by Aruna Narayanan, D.K.M. Kartha
% Text title            : Mahalakshmi Stavah
% File name             : mahAlakShmistavaH.itx
% itxtitle              : mahAlakShmIstavaH (anantarAmadIkShitena virachitaH)
% engtitle              : mahAlakShmIstavaH
% Category              : devii, lakShmI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Author                : Anantaram Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan
% Proofread by          : Aruna Narayanan, D.K.M. Kartha
% Source                : Sri Jayamangala Stotram
% Latest update         : October 10, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org