महामायाष्टकम्

महामायाष्टकम्

सत्स्वन्येष्वपि दैवतेषु बहुषु प्रायो जना भूतले यामेकां जननीति सन्ततममी जल्पन्ति तादृग्विधा । भक्तस्तोमभयप्रणाशनचणा भव्याय दीव्यत्वसौ देवी स्फोटविपाटनैकचतुरा माता महामायिका ॥ १॥ मातेत्याह्वय एव जल्पति महद् वात्सल्यमस्मासु ते कारुण्ये तव शीतलेति यदिदं नामैव साक्षीयते । इत्थं वत्सलतादयानिधिरिति ख्याता त्वमस्मानिमान् मातः कातरतां निवार्य नितरामानन्दितानातनु ॥ २॥ प्रत्यक्षेतरवैभवैः किमितैरैर्देवव्रजैस्तादृशै- र्निन्दायामपि च स्तुतावपि फलं किञ्चिन्न ये तन्वते । या निन्दास्तवयोः फलं भगवती दत्सेऽनुरूपं क्षणा- न्नूनं तादृशवैभवा विजयसे देवि त्वमेका भुवि ॥ ३॥ वृत्तान्तं विविधप्रकारमयि ते जल्पन्ति लोके जना- स्तत्त्वं नोपलभे तथैव न विधिं जाने त्वदाराधने । तस्मादम्ब कथं पुनः कलयितुं शक्तास्मि ते पूजनं नूनं वच्मि दयानिधेऽवतु जडानस्मान् भवत्यादरात् ॥ ४॥ रोदंरोदमुदीर्णबाष्पलहरीक्लिन्नानने ते शिशा - वस्मिन् तप्यति किञ्चिदत्र करुणादृष्टिं विधत्से न चेत् । पातुं स्फोटगदात् पटुत्वमिव ते कस्यास्ति मातर्वद क्वायं गच्छतु कस्य पश्यतु मुखं का वा गतिर्लभ्यताम् ॥ ५॥ धर्म्यानुच्चरतां पथः कलयतां दोषांस्तथा चात्मनः स्वैरं निन्दनमातनोतु सततं द्वेष्येपथे तिष्ठतु । एतावत्यपि वत्सके किल शुचं याते मनाक् तत्क्षणं तत्त्राणे जननी प्रयास्यति हि तन्मातस्त्वमस्मानव ॥ ६॥ आबालस्थविरं प्रसिद्धमयि ते मातेति यन्नाम तद् गोप्तुं नैव हि शक्यमम्ब तदसौ तादृग्विधा त्वं यदि । अस्मिन् खिद्यति वत्सके न तनुषे मातुर्गुणं चेत्तदा नूनं स्यादपवादपात्रमयि तन्मातस्त्वमस्मानव ॥ ७॥ मुक्ताहारमनोहरद्युतियुतां मूर्तिं नरास्तावकीं ये ध्यायन्ति मृणालतन्तुसदृशीं नाभीहृदोरन्तरे । ते घोरज्वरभारजातविषमस्फोटस्फुटद्धुः सह- क्लेदोद्यत्कटुपूतिगन्धमयि नो जानन्त्यमी जात्वपि ॥ ८॥ कारुण्याम्बुधिशीतलापदपयोजातद्वयीभावना- जातस्फीतहृद(म्बुजा)मितसुधानिर्यासरूपामिमाम् । ये मर्त्या स्तुतिमादराद् गणपतेर्वक्त्राम्बुजान्निःसृतां विश्वासेन पठन्ति ते न दधते स्फोटव्यथां जातुचित् ॥ ९॥ इति (पैङ्गनाडु) गणपतिशास्त्रिकृतं श्रीमहामायाष्टकं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (९५) Painnanadu Ganapatisastrin is a recent author (A.D. 1871-1913) and a reputed scholar, being a disciple of Mm. Mannargudi Rajusastrin ( alias Tyagarajamakhin) belonging to Appayadiksita’s family. Mahamayasiaka (95) is probably on some local deity who is described as the protector against the sphota (boils; perhaps some kind of epidemic like smallpox is meant). Proofread by Rajesh Thyagarajan
% Text title            : Mahamaya Ashtakam
% File name             : mahAmAyAShTakam.itx
% itxtitle              : mahAmAyAShTakam ((paiNganADu) gaNapatishAstrikRitaM)
% engtitle              : mahAmAyAShTakam
% Category              : devii, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% Author                : (paiNganADu) gaNapatishAstri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org