% Text title : Shri Mahavidya Vaishnavi Kavachastotram % File name : mahAvidyAvaiShNavIkavachastotram.itx % Category : devii, dashamahAvidyA, kavacha % Location : doc\_devii % Latest update : August 10, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahavidya Vaishnavi Kavachastotram ..}## \itxtitle{.. श्रीमहाविद्या वैष्णवी कवचस्तोत्रम् ..}##\endtitles ## श्रीभगवानुवाच\- अस्य मन्त्रस्य कवचं शृणु वेतालभैरव । वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः ॥ 1॥ तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् । वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः ॥ 2॥ चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः । शक्तिः स्वयं पकारश्च महामाया जगन्मयी ॥ 3॥ यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वती । योगिनी पूर्ववर्णस्य शैलपुत्री प्रकीर्तिता ॥ 4॥ द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता । चण्डघण्टा तृतीयस्य कूष्माण्डा तत्परस्य च ॥ 5॥ स्कन्दमाता तकारस्य पस्य कात्यायनी स्वयम् । कालरात्रिः सप्तमस्य महादेवीति संस्थिता ॥ 6॥ प्रथमं वर्णकवचं योगिनीकवचं तथा । देवौघकवचं पश्चाद्देवीदिक्कवचं तथा ॥ 7॥ ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च । कवचं तु ततः पश्चात् षड्वर्णकवचं तथा ॥ 8॥ अभेद्यकवचं चेति सर्वत्राणपरायणम् । इमानि कवचान्यष्टौ यो जानाति नरोत्तमः । सोऽहमेव महादेवो देवीरूपश्च शक्तिमान् ॥ 9॥ OM अस्य श्रीवैष्णवीकवचस्तोत्रमहामन्त्रस्य नारायण ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविद्या वैष्णवीकात्यायनी देवता । सर्वार्थसाधने जपे विनियोगः ॥ अः पातु पूर्वकाष्ठायामाग्नेय्यां पातु कः सदा । पातु चो यमकाष्ठायाण्टो नैरृत्यां च सर्वदा ॥ 10॥ मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता । मूर्ध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः । मां वामबाहौ च पातु हृदि तो मां सदावतु ॥ 11॥ तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु । यः पातु दक्षिणे पादे शो मां वामपदे तथा ॥ 12॥ शैलपुत्री तु पूर्वस्यांआग्नेय्यां पातु चण्डिका । चण्डाघण्टा पातु याम्यां यमभीतिविमर्दिनी ॥ 13॥ नैरृत्ये त्वथ कूष्माण्डा पातु मां जगतां प्रसूः । स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि ॥ 14॥ कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा । कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् ॥ 15॥ महागौरी तथेशान्यां सततं पातु पावनी । नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः ॥ 16॥ ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः । नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः ॥ 17॥ गजवक्त्रः स्तन्ययुग्मे पातु नित्यं हरात्मजः । वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः ॥ 18॥ महामाया स्वयं नाभौ मां पातु परमेश्वरी । महालक्ष्मीः पातु गुह्ये जानुनी तु सरस्वती ॥ 19॥ महामाया पूर्वभागे नित्यं रक्षतु मांशुभा । अग्निज्वाला तथाग्नेय्यां पायान्नित्यं वरासनी ॥ 20॥ रुद्राणी पातु मां याम्यां नैरृत्यां चण्डनायिका । उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी ॥ 21॥ प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी । ईश्वरी च तथैशान्यां पातु नित्यं सनातनी ॥ 22॥ ऊर्ध्वे पातु महामाया पात्वधः परमेश्वरी । अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा ॥ 23॥ ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना । कौमारी पर्वते पातु वाराही सलिले च माम् ॥ 24॥ नारसिंही दंष्ट्रिभये पातु मां विपिनेषु च । ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले ॥ 25॥ सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः । देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः ॥ 26॥ हा पातु मां तथैर्वोर्वोर्माया रक्षतु जङ्घयोः । सर्वेन्द्रियाणि मे पातु रोमकूपेषु सर्वदा ॥ 27॥ त्वचि मां वै सदा पातु मांशम्भुः पातु सर्वदा । नखदन्तकरोष्ठादौ यो मां पातु सदैव हि ॥ 28॥ देवादिः पातु मां हस्तौ देवान्तः स्तनकक्षयोः । एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः ॥ 29॥ आज्ञाचक्रे सुषुम्नायांषट्चक्रे हृदिसन्धिषु । आदिषोडशचक्रे च ललाटाकाश एव च ॥ 30॥ वैष्णवीतन्त्रमन्त्रश्च मां नित्यं रक्षतात्सदा । कर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च ॥ 31॥ रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु । द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः ॥ 32॥ रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः । षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा ॥ 33॥ नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी । सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी ॥ 34॥ श्रोत्रयोर्हुं फडित्येवं नित्यं रक्षतु कालिका । नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु रक्षितुम् ॥ 35॥ OM ऐं ह्रीं ह्रौं नासिकायां रक्षन्ती चास्तु चण्डिका । OM ह्रीं ह्रूं मां सदा तारा जिह्वमूले तु तिष्ठतु ॥ 36॥ हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् । OM क्षौं फट् च महामारी पातु मां सर्वतः सदा ॥ 37॥ OM जूं सः कौशिकी मां प्राणन् रक्षतु रक्षिता । OM ह्रीं ह्रूं मां भर्गदयिता देहशून्येषु पातु माम् ॥ 38॥ OM मः सदाशैलपुत्री सर्वानोग्रान् प्रमृज्यताम् । OM ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् ॥ 39॥ शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु । OM ह्रां ह्रीं सः चण्डघण्टा कर्णछिद्रेषु पातु माम् ॥ 40॥ OM ह्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु । OM AM हूं फट् उग्रचण्डा रिपून् विघ्नान् विमर्दताम् ॥ 41॥ OM AM लां पातु मां नित्यं वैष्णवी जगदीश्वरी । OM कं ब्रह्माणी पातु चक्रात् OM चं रुद्राणी तु शक्तितः ॥ 42॥ OM टं कौमारी पातु वज्रात् OM तं वाराही तु काण्डतः । OM पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः ॥ 43॥ शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः । चण्डिका मां सदा पातु OM यं सं देव्यै नमो नमः ॥ 44॥ विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः । OM नमो महामायायै OM वैष्णव्यै नमो नमः । रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरी ॥ 45॥ आधारे वायुमार्गे हृदि कमलदले चन्द्रवत्स्मेरसूर्ये हस्तौ वह्नौ समिद्धे विशतु वरदयामन्त्रमष्टाक्षरं तत् । यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं तन्मां पातु प्रधानं निखिलमतिशयम्प्रद्मगर्भाभबीजम् ॥ 46॥ आद्याः शेषाः स्वरौघैर्नमयबलवरैरस्वरेणापि युक्तैः सानुस्वारा विसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् । मन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे तन्मां पायात्पवित्रं परमवरमजम्भूतलव्योमभागे ॥ 47॥ अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि प्रोक्तान्यष्टौ तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव । अष्टावष्टाष्टसङ्ख्या जगति रतिकलाः क्षिप्रकाष्टाङ्गयोगा मय्यष्टावक्षराणि क्षरतु सहिगणो यद्धृदोयस्त्वमूषाम् ॥ 48॥ फलश्रुतिः \- इति तत्कवचं प्रोक्तं धर्मकामार्थसाधकम् । इदं रहस्यं परममिदं सर्वार्थसाधकम् ॥ 49॥ यः सकृच्छृणुयादेतत्कवचं यन्मयोदितम् । स सर्वान् लभते कामान् परत्र शिवरूपताम् ॥ 50॥ सकृद्यस्तु पठेदेतत् कवचं यन्मयोदितम् । स सर्वयज्ञस्य फलं लभते नात्र संशयः ॥ 51॥ सङ्ग्रामेषु जयेच्छत्रून् मतङ्गानिव केसरी । दहेत्तृणं यथा वह्निस्तथाशत्रून् दहेत्सदा ॥ 52॥ नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै । न तस्य जायते व्याधिर्न च दुःखं कदाचन ॥ 53॥ गुटिकाञ्जनपातालपादलेपरसाञ्जनम् । उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः ॥ 54॥ वायोरिव गतिस्तस्य भवेदन्यैरवारिता । दीर्घायुः कामभोगी च धनवानभिजायते ॥ 55॥ अष्टम्यां संयुतो भूत्वा नवम्यां विधिवच्छिवाम् । पूजयित्वा विधानेन विचिन्त्य मनसाशिवाम् ॥ 56॥ यो न्यसेत् कवचं देहे तस्य पुण्यफलंशृणु । जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा ॥ 57॥ धनरत्नौघसम्पूर्णो विद्यावान् स च जायते । नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च ॥ 58॥ न शोषयति तं वायुः क्रव्यात्तन्न हिनस्ति च । शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः ॥ 59॥ न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः । वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः ॥ 60॥ सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः । नित्यं पठति यो भक्त्या कवचं हरनिर्मितम् ॥ 61॥ सोऽहमेव महादेवो महामाया च मातृका । धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः ॥ 62॥ अन्यस्य वरदः सो वै नित्यं भवति पण्डितः । कवित्वं सत्यवादित्वं सततं तस्य जायते ॥ 63॥ वदेत् श्लोकसहस्राणि भवेत् श्रुतिधरस्तथा । लिखितं यस्य गेहे तु कवचं भैरवस्थितम् ॥ 64॥ न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् । ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः ॥ 65॥ यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः । सेतुर्देवः शक्तिबीजं पञ्चमो हायने नमः ॥ 66॥ वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् । सेतुर्देवोऽथ वैष्णव्यै षडक्षरमिदं स्मृतम् ॥ 67॥ एतद्द्वयं तु जिह्वाग्रे सततं यस्य वर्तते । तस्य देवी महामाया काये तिष्ठति वै सदा ॥ 68॥ मन्त्राणां प्रणवः सेतुः तत्सेतुः प्रणवः स्मृतः । क्षरत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥ 69॥ नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः । द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि ॥ 70॥ अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा ॥ 71॥ स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः । प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ॥ 72॥ चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः । स चानुस्वारचन्द्राभ्यांशूद्राणां सेतुरुच्यते ॥ 73॥ निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति । मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्ज्वनाम् ॥ 74॥ तस्मात्सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः । पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् ॥ 75॥ शूद्राणामादिसेतुर्वा द्विः सेतुर्वा यथेच्छतः । द्विः सेतवः समाख्याताः सर्वदैव द्विजातयः ॥ 76॥ और्व उवाचएतत्ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् । अभेद्यं कवचं तत्तु कवचाष्टकमुत्तमम् ॥ 77॥ महामायामन्त्रकल्पं कवचं मन्त्रसंयुतम् । षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् ॥ 78॥ एत्तत्वं नृपशार्दूल नित्यं भक्तियुतः पठन् । जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि ॥ 79॥ इति श्रीमहाविद्या वैष्णवी कवचस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}