% Text title : Mahishamardini Kavacham % File name : mahiShamardinIkavacham.itx % Category : devii, kavacha, durgA % Location : doc\_devii % Transliterated by : Mohan Chettoor % Proofread by : Mohan Chettoor % Latest update : August 10, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahishamardini Kavacham ..}## \itxtitle{.. mahiShamardinI kavacham ..}##\endtitles ## atha वक्ष्ये महेशानि कवचं सर्वकामदम् । (महादेवी) यस्य प्रसादमासाद्य भवेत् साक्षात् सदाशिवः ॥ 1॥ ओंकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये । प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये ॥ 2॥ विनियोगः\- OM महिषमर्दिन्याः कवचस्य भगवान्महाकालऋषिः अनुष्टुप् छन्दः, आद्याशक्तिः, महिषमर्द्दिनी देवता, चतुर्वर्गफलाप्त्यर्थे विनियोगः ॥ क्लीं पातु मस्तके देवी कामिनी कामदायिनी । मकारे पातु मां देवी चक्षुर्युग्मं महेश्वरी ॥ 3॥ हिकारे पातु वदने हिङ्गुला\-सुर \-नायिका । शकारे पातु मां श्वेता जिह्वायां चापराजिता ॥ 4॥ त्वपराजिता) मकारे पातु मां देवी मर्दिनी सुरनायिका । दिकारे पातु मां देवी सावित्री फलदायीनी ॥ 5॥ (सावित्री कालनाशिनी) निकारे पातु मां नित्या हृदये वासपार्श्वयोः । नाभौ लिङ्गे गुदे कण्ठे कर्णयोस्पृष्टयोस्तथा ॥ 6॥ (कर्णयोः पार्श्वयोस्तथा) शिखायां कवचे पातु मुश्वजङ्घायुगे तथा । सर्वाङ्गे पातु मां स्वाहा सर्वशक्तिसमन्विता ॥ 7॥ कामाद्या पातु मां स्वाहा सर्वाङ्गे पातु मर्दिनी । दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्दिनी ॥ 8॥ मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा । राजस्थाने तथा दुर्गे सिंहव्याघ्रभयादिषु ॥ 9॥ श्मशाने प्रान्तरे दुर्गे नौकायां वह्निमध्यतः । दुर्गा पातु सदा देवी आर्या पातु सदाशिवा ॥ 10॥ प्रभा पातु महेशानी गगने पातु सर्वदा । (कनका पातु) नन्दिनी पातु सततं मुद्राः पातु सदा मम । कृत्तिका पातु सततमभया सर्वदाऽवतु ॥ 11॥ प्रभा पातु महामाया माया पातु सदा मम । नन्दिनी पातु सततं सुप्रभा सर्वदाऽवतु ॥ 12॥ विजया पातु सर्वत्र देव्यङ्गे नवशक्तयः । शक्तयः पातु सततं मुद्राः पातु सदा मम ॥ 13॥ जया पातु सदा सूक्ष्मा विशुद्धा पातु सर्वदा । (सदा लक्ष्मी) डाकिन्याः पातु सततं सिद्धाः पातु सदा मम ॥ 14॥ सर्वत्र सर्वदा पातु देवी महिषमर्दिनी । इति ते कवचं दिव्यं कथितं सर्वकामदम् ॥ 15॥ यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्ततः । गोपितं सर्वतन्त्रेषु विश्वसारे प्रकाशितम् ॥ 16॥ सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् ||| शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥ 17॥ न्यूनाङ्गे ह्यतिरिक्ताङ्गे क्रूरे मिथ्यातिभाषिणि । न स्तवं दर्शयेद्दिव्यं कवचं सुरदुर्लभम् ॥ 18॥ यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् । दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ॥ 19॥ मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् । अशुभं च भवेत्तस्य तस्माद्यत्नेन गोपयेत् ॥ 20॥ गोरोचना कुकुमेन भूर्जपत्रे महेश्वरि । लिखित्वा शुभयोगेन ब्राह्मैन्द्रे वैधृतौ तथा ॥ 21॥ आयुष्मत्सिद्धियोगे च बालवे कौलवेपि वा । वाणिजे श्रवणायां च रेवत्यां वा पुनर्वसौ ॥ 22॥ उत्तरात्रययोगेषु तथा पूर्वात्रयेषु च । अश्विन्यां वाऽथ रोहिण्यां तृतीया\-नवमीतिथौ ॥ 23॥ अष्टम्यां वा चतुर्दश्यां षष्ठ्यां वा पञ्चमीतिथौ । अमायां वा पूर्णिमायां निशायां प्रान्तरे तथा ॥ 24॥ एकलिङ्गे श्मशाने च शून्यागारे शिवालये । गुरुणां वैष्णवैर्वापि स्वयम्भू कुसुमैस्तथा ॥ 25॥ शुक्लैर्वा रक्तकुसुमैश्चन्दनै रक्तसंयुतैः । ( शवाङ्गारचितावस्त्रे लिखित्वा धारयेत्पुनः ॥ 26॥ तस्य सर्वार्थसिद्धिः स्याच्छङ्करेणैव भाषितम् । कुमारीं पूजयित्वा च देवीसूक्तं निवेद्य च ॥ 27॥ पठित्वा पूजयेद्विप्रान्धनवान्वेद पारगान् । आखेटकमुपाख्यानं कुमार्यैव दिनत्रयम् ॥ 28॥ तदा धरेन्महारक्षां कवचं सर्वकामदम् । (तदा भवेन्) नाधयो व्याधयस्तस्य दुःखशोकैर्भयं क्वचित् ॥ 29॥ वादी मूको भवेदृष्टवा राजा च सेवकायते । मासमेकं पठेद्यस्तु प्रत्यहं नियतः शुचिः ॥ 30॥ दिवा भवेद्धविष्याशी रात्रौ शक्तिः परायणः । षट्सहस्र प्रमाणेन प्रत्यहं प्रजपेत्सदा ॥ 31॥ षण्मासैर्वा त्रिभिर्मासैर्विद्वरो भवति ध्रुवम् । अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥ 32॥ अरोगी बलवांश्चैव राजा ता दासतामियात् । रजस्वलाभगे नित्यं जपेद्विद्यां समाहितः । एवं यः कुरुते धीमान्स एवं श्रीसदाशिवः ॥ 33॥ (आगमकल्पलता 15\-317)॥ इति विश्वसारतन्त्रे महिषमर्दिन्यां कवचं समाप्तम् ॥ ## Edited and proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}