मनसादेवी स्तोत्रम्

मनसादेवी स्तोत्रम्

महेन्द्र उवाच । देवीं त्वां स्तोतुमिच्छामि साध्विनीं प्रवरां पराम् । परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ १॥ स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् । न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ २॥ शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता । न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ ३॥ त्वं मया पूजिता साध्वि जननी च यथाऽदितिः । दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ ४॥ त्वया मे रक्षिताः प्राणाः पुत्रद्वाराः सुरेश्वरि । अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ ५॥ नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके । तथाऽपि तव पूजां वै वर्धयामि पुनः पुनः ॥ ६॥ ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः । पञ्चम्यां मनसाऽऽख्यायां मासान्ते वा दिने दिने ॥ ७॥ पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च । यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ॥ ८॥ ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः । लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥ ९॥ त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमला कला । नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ १०॥ तपसा तेजसा त्वां च मनसा ससृजे पिता । अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ ११॥ मनसा वेदितुं शक्ता चाऽऽत्मना सिद्धयोगिनी । तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥ १२॥ यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् । तेन त्वं मनसादेवी प्रवदन्ति पुराविदः ॥ १३॥ सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया । यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ १४॥ इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । var तस्यवंशे भवेच्च यः विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ॥ १५॥ पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोऽपि निश्चितं सर्ववाहनः ॥ १६॥ इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे मनसोपाख्याने श्रीमनसादेवी स्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Manasa Devi Stotram
% File name             : manasAdevIstotramBVP.itx
% itxtitle              : manasAdevIstotram (brahmavaivartapurANAntargatam)
% engtitle              : manasAdevIstotram
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : shrIbrahmavaivarte mahApurANe dvitIye prakRitikhaNDe manasopAkhyAne
% Acknowledge-Permission: http://kshetrayaatra.blogspot.com
% Latest update         : July 27, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org