मोहनकवचम्

मोहनकवचम्

ईश्वर उवाच - त्रिकालं गोपितं देवि कलिकाले प्रकाशितम् । न वक्तव्यं न द्रष्टव्यं तव स्नेहात् प्रकाश्यते ॥ १॥ काली दिगम्बरी देवि जगन्मोहनकारिणी । तच्छृणुष्व महादेवि त्रैलोक्यमोहनन्त्विदम् ॥ २॥ अस्य महाकालभैरव ऋषिः, अनुष्टुप्छन्दः, श्मशानकालिका देवता, सर्वमोहने विनियोगः । ऐं क्रीं क्रूं क्रः स्वाहा विवादे पातु मां सदा । क्लीं दक्षिणकालिकादेवतायै सभामध्ये जयप्रदा ॥ ३॥ क्रीं क्रीं श्यामाङ्गिन्यै शत्रु मारय मारय । ह्रीं क्रीं क्रीं क्लीं त्रैलोक्यं वशमानय ॥ ४॥ ह्रीं श्रीं क्री मां रक्ष रक्ष विवादे राजगोचरे । द्वाविंशत्यक्षरी ब्रह्म सर्वत्र रक्ष मां सदा ॥ ५॥ कवचे वर्जिते यत्र तत्र मां पातु कीलका । सर्वत्र रक्ष मां देवि श्यामा तूग्रस्वरूपिणी ॥ ६॥ एतेषां परमं मोहं भवद्भाग्ये प्रकाशितं सदा यस्तु पठेद्वापि त्रैलोक्यं वशमानयेत् ॥ ७॥ इदं कवचमज्ञात्वा पूजयेद्घोररूपिणीम् । सर्वदा स महाव्याधिपीडितो नात्र संशयः ॥ ८॥ अल्पायुः स भवेद्रोगी कथितं तव नारद । धारणं कवचस्यास्य भूर्जपत्रे विशेषतः ॥ ९॥ सयन्त्रं कवचं धृत्वा इच्छासिद्धिः प्रजायते । शुक्लाष्टम्यां लिखेन्मन्त्रं धारयेत् स्वर्णपत्रके ॥ १०॥ कवचस्यास्य माहात्म्यं नाहं वक्तुं महामुने । शिखायां धारयेद्योगी फलार्थी दक्षिणे भुजे ॥ ११॥ इदं कल्पद्रुमं देवि तव स्नेहात् प्रकाश्यते । गोपनीयं प्रयत्नेन पठनीयं महामुने ॥ १२॥ श्रीविष्णुरुवाच - इत्येवं कवचं नित्यं महालक्ष्मि प्रपठ्यताम् । अवश्यं वशमायाति त्रैलोक्यं सचराचरम् ॥ १३॥ शिवेन कथितं पूर्वं नारदे कलहास्पदे । तत्पाठान्नारदेनापि मोहितं सचराचरम् ॥ १४॥ इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मोहनकवचं समाप्तम् । चतुर्दशः पटलः Proofread by Divya KS
% Text title            : mohanakavacham
% File name             : mohanakavacham.itx
% itxtitle              : mohanakavacham  (kriyoDDIshatantrAntargatam)
% engtitle              : mohanakavacham
% Category              : devii, kavacha
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Divya KS
% Proofread by          : Divya KS
% Description/comments  : kriyoDDIshamahAtantra paTalaH 14
% Indexextra            : (Scan 1, 2, 3)
% Latest update         : April 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org