% Text title : Muktichintamani Gayatri Kavacham % File name : muktichintAmaNigAyatrIkavacham.itx % Category : devii, ShaTchakrashakti, kavacha, gAyatrI % Location : doc\_devii % Proofread by : Aruna Narayanan % Latest update : December 24, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Muktichintamani Gayatri Kavacham ..}## \itxtitle{.. muktichintAmaNi gAyatrIkavacham ..}##\endtitles ## श्रीदेव्युवाच \- भगवन् सर्वलोकेश, वेदतत्त्वाधिसागर । सर्वज्ञ भैरवेशान, जगन्नाथ कृपानिधे ॥ 1॥ कवचं देव गायत्र्याः, सर्वतत्त्वमयं परम् । मुक्तिचिन्तामणिं नाम, त्वया मे प्राङ्निवेदितम् ॥ 2॥ मन्त्रगर्भं सुरैः पूज्यं, सर्वापत्तारणं विभो! | ब्रह्मवेधमयं ब्रूहि, यद्यहं तव वल्लभा ॥ 3॥ श्रीभैरव उवाच \-\- शृणु देवि ! प्रवक्ष्यामि, तव स्नेहाद् रहस्यकम् । कवचं तत्त्वभूतं ते, सर्वमन्त्रैक\-विग्रहम् ॥ 4॥ मुक्तिचिन्तामणिं नाम, गायत्रीमन्त्र\-विग्रहम् । मातृकाबीजनिलयं, व्याहृतिब्रह्मसम्मितम् ॥ 5॥ सर्वशक्तिमयं देवि ! सर्वारिष्टविमर्दनम् । महापातकविघ्नौघ\-ब्रह्महत्यादिनाशनम् ॥ 6॥ विनियोगः\- OM अस्य श्रीकवचस्यापि, ऋषिः प्रोक्तः सदाशिवः । गायत्रीदेवता देवि, बीजं प्रणव ईरितः ॥ 7॥ लक्ष्मीशक्तिः शिवा भीमा कीलकं समुदाहृतम् । धर्मार्थकाममोक्षार्थे, विनियोगस्तु धारणे ॥ 8॥ एवं विनियुज्य\- OM अं शिरो मेऽवताद्देवी, गायत्री परमार्थदा । OM AM सौः मेऽवताद्देवी भालं वेदार्थसुन्दरी ॥ 1॥ OM इं हसौः भ्रुवौ पातु, मम तन्त्रार्थसुन्दरी । OM IM सौः नयने पातु मम व्याहृतिसुन्दरी ॥ 2॥ OM उं ऐं मेऽवतात् कर्णौ, सदा भूर्लोकसुन्दरी । OM UM क्लीं मेऽवताद् गण्डौ श्रीभुवोलोकसुन्दरी ॥ 3॥ OM ऋं श्रीं मेऽवताद् नासां सा स्वर्लोकैकसुन्दरी । OM ऋं ह्रीं मेऽवतादोष्ठौ महर्लोकैकसुन्दरी ॥ 4॥ OM लृं क्लीं मेऽवताद्दन्ताञ्जनलोकैकसुन्दरी । OM लृं ग्लौं मेऽवताज्जिह्वां तपोलोकैकसुन्दरी ॥ 5॥ OM एं गां पातु मे वक्त्रं सत्यलोकैकसुन्दरी । OM ऐं यं पातु मे कण्ठं सदाभुवनसुन्दरी ॥ 6॥ OM OM त्रीं पातु मे स्कन्धौ, सदा ब्रह्माण्डसुन्दरी । OM औं श्रीं पातु मे बाहू सदा सर्वाङ्गसुन्दरी ॥ 7॥ OM अं श्रीं पातु मे हस्तौ, सदा सर्वार्थसुन्दरी । OM अः ह्रीं पातु मे वक्षः सदा देवेन्द्रसुन्दरी ॥ 8॥ OM कं श्रीं पातु मे पृष्ठं, सदा दानवसुन्दरी । OM खं श्रीं पातु मे पार्श्वौः श्रीविद्याधरसुन्दरी ॥ 9॥ OM गं ह्रीं पातु मे कुक्षी, अप्सरोलोकसुन्दरी । OM घं ऐं पातु मे नाभिं यक्षलोकैकसुन्दरी ॥ 10॥ OM ङ प्रिं मेऽवतान्मेढ्रं, रक्षोलोकैकसुन्दरी । OM चं स्त्रीं मेऽवताच्छिश्नं सदा गन्धर्वसुन्दरी ॥ 11॥ OM छं हां पातु मे ऊरू, सदा गुह्यकसुन्दरी । OM जं स्वा पातु मे जानू सिद्धलोकैकसुन्दरी ॥ 12॥ OM झं ह्रीं पातु मे तत्र पृथुलं मांस\-सञ्चयम् । OM ञं ऐं पातु मे तत्र दृढमस्थिचयं सदा ॥ 13॥ OM टं स्त्रीं पातु मे जङ्घे भूतलोकैकसुन्दरी । OM ठं प्रिं पातु मे गुल्फो नागलोकैकसुन्दरी ॥ 14॥ OM डं ऐं पातु मे पादौ मर्त्यलोकैकसुन्दरी । विस्मारितं च तत्स्थानं यत्स्थानं नामवर्जितम् ॥ 15॥ OM ढं ह्रीं पातु तत्सर्वं वपुस्त्रिपुरसुन्दरी । OM णं ह्रीं पूर्व इन्द्रोऽव्यात् OM तं श्रीं अग्निरग्रतः ॥ 16॥ OM थं ह्रीं दक्षिणे धर्मो, OM दं श्रीं नैऋत्यां स्वतः । OM धं श्रीं श्री वरुणः पातु पश्चिमे मां जलेश्वरः ॥ 17॥ OM नं श्रीं वायुतो वायुर्वायव्वे मां सदाऽवतु । OM पं श्रीं मामुदरे पातु कुबेरोयक्षराट् सदा ॥ 18॥ OM फं यं मामीश्वरः पातु स्वयमीशाननायकः । OM बं गां ऊर्ध्वमात्मभूर्भगवान् सर्वदाऽवतु ॥ 19॥ OM भं ग्लौं पातु मां विष्णुरधस्तात् सर्वदा हरिः । OM मं भै मे गुरुः प्रातः OM यं श्रीं मां मध्यवासरे ॥ 20॥ OM रं ह्रीं मेऽवतात् सायं परात्पर\-गुरुस्तथा । OM लं क्लीं मां निशीथेऽव्यात् परमेष्ठि गुरुः सदा ॥ 21॥ OM वं ऐं मां निशीथान्ते पातु साधक\-नायकी । OM शं श्रीं मां भगवती ब्रह्मरूपा दिनेऽवतु ॥ 22॥ OM षं ह्रीं मां जगन्माता विष्णुरूपा सदाऽवतु । OM सं ऐं मां वेदमाता शिवरूपा सदाऽवतु ॥ 23॥ OM ह्रं श्रीं मां चक्रतः पातु गायत्री चक्रनायकी । OM (मूलं) लं क्ष रूपं मां पायात् सदा सद्ब्रह्मनायकी ॥ 24॥ लक्ष्मीर्लक्ष्मीं सदा पातु, कीर्तिं कीर्तिः सदाऽवतु । धृतिं\-धैर्यं सदा पातु धन्या भाग्यं ममाऽवतु ॥ 25॥ स्थितं स्थिता सदा पातु, शान्तिः शान्तिं प्रयच्छतु । विभा दीप्तिं सदा पातु मतिर्बुद्धिं ममाऽवतु ॥ 26॥ गतिर्गतिं च मे पातु, भ्रान्तिर्भ्रान्तिं सदाऽवतु । नतिर्नतिं च मे पातु वाणी वाणीं प्रयच्छतु ॥ 27॥ सेना सेनाधिपत्यं मे, शोभा शोभां प्रयच्छतु । क्रियादेवी क्रियासिद्धिं नुतिर्नुतिं प्रयच्छतु ॥ 28॥ एताः षोडशपत्रस्थाः, पान्तु मां सर्वतोभयात् । ब्राह्मी पूर्वदले पातु वह्नौ नारायणी तथा ॥ 29॥ दक्षिणे पातु मां चण्डी, नैऋते शाम्भवी तथा । पश्चिमेऽपराजिताऽव्यात्कौमारीवायुकोणतः ॥ 30॥ वाराही चोत्तरे पातु, ईशाने नारसिंहिका । रुरुः सङ्ग्रामतः पातु चण्डो भूपभयात् सदा ॥ 31॥ करालोऽव्यात् श्मशाने\-मां संहारोऽव्यात् समुद्रतः । भीषणः पातु दुर्भिक्षात् कालाग्निः कालपाशतः ॥ 32॥ उन्मत्तः पातु मां चौरात् क्रोधोऽव्यान्मां विपत्तितः । एते सशक्तिकाः पान्तु वसुपत्रेषु भैरवाः ॥ 33॥ सरस्वती गिरं पातु, सती सत्यं सदाऽवतु । दुर्गा दुर्गतितो रक्षेत् सावित्री वसु रक्षतु ॥ 34॥ श्रीब्रह्मवादिनी ज्ञानं श्रीमतीं श्रियमुत्तमाम् । कुब्जिका च कुलं क्षिप्रं पाशं संसारबन्धनात् ॥ 35॥ तारिणी चारितो रक्षेद् ध्रुवं मां विश्वमङ्गला । बहिर्दशार\-चक्रस्था पातु मां सर्वतः सदा ॥ 36॥ त्रिपुरा पातु मां नित्यं, कालिकाऽवतु मां सदा । तारा मां पातु सततं सखी च सर्वदाऽवतु ॥ 37॥ बगला पातु मां नित्यं, बाला मां पातु सर्वतः । बैखरी पातु मां नित्यं, देवी तुर्या सदाऽवतु । छिन्नशीर्षावतान्नित्यं, पातु मां भुवनेश्वरी । अन्तर्दशारचक्रस्था देवता पातु मां सदा ॥ 39॥ गङ्गा मां पावनं पातु, यमुना पातु सर्वदा । सरस्वती च मां पातु त्रिकोणस्थाश्च देवताः ॥ 40॥ मूलविद्या च मां पातु, गायत्री त्रिपदास्तवा । चतुर्मुखः शिवः पातु पातु पद्मासनः प्रभुः ॥ 41॥ अक्षसूत्रं च मां पातु, पद्मं पातु शिवप्रियः । त्रिशूलं सर्वदा पातु लगुडं पातु सर्वदा ॥ 42॥ मूलं च सर्वदा पातु चतुर्विंशाक्षरात्मकम् । सर्वत्र सर्वदा पातु परमार्थाधिदेवता ॥ 43॥ इति मन्त्रमयं दिव्यं कवचं देव\-दुर्लभम् । गायत्र्यास्त्रिपदा देव्या लयाङ्गनिलयं परम् ॥ 44॥ मूलविद्यामयं ब्रह्म, विद्यानिधिमयं परम् । सर्वदेवप्रियं मुक्तेः साधनं भुक्ति\-वर्धनम् ॥ 45॥ मुक्ति\-चिन्तामणिर्नाम गायत्री\-तत्त्वकारिणी । मारणं सर्व\-शत्रूणां वारणं सकलापदाम् ॥ 46॥ तारणं च भवाम्भोधेः सर्वैश्वर्यैककारणम् । र वौ यो ह्यष्टगन्धेन लिखेद् भूर्जे महेश्वरि ! ॥ 47॥ श्वेतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् । पञ्चगव्येन संशोध्य गायत्रीरूपेण स्मरेत् ॥ 48॥ तामर्चयेन्महादेवि ! विद्यया यन्त्रराजवत् । मकारैः पञ्चभिर्गोप्यर्महार्चनक्रमेश्वरः ॥ 49॥ यथार्थतस्तत् सम्पूज्य गुटिं भोगापवर्गदाम् । बध्नीयात् कण्ठदेशे तु सर्वसिद्धिः प्रजायते ॥ 50॥ शिरःस्था गुटिका देवि राजलोक\-वशङ्करी । भूतस्था गुटिका देवि ! रणे विजयदायिनी ॥ 51॥ कुक्षिस्था रोगशमनी, वक्षःस्था पुत्र\-पौत्रदा । कण्ठस्थैश्वर्यदा लोके सर्व\-सारस्वत\-प्रदा ॥ 52॥ इत्येवं कवचं देवि! गायत्रीतत्त्वमुत्तमम् । गुह्यं गोप्यतमं देवि! गोपनीयं स्वयोनिवत् ॥ 53॥ यह कवच अनेक महत्त्वपूर्ण तत्त्वों से परिपूर्ण है । इसमें समस्त शरीरावयवों की रक्षा के लिए गायत्री स्वरूप में ही व्याप्त महादेवियों और प्रमुख देवों के स्मरण के साथ\-साथ बहुत\-से बीज\-मन्त्रों का योग करके रक्षा की प्रार्थना की गई है । वस्तुतः साधना में आने वाले बाह्य\- विघ्नों और आन्तरिक आपदाओं से बचने के लिए यह अभेद्य मणिमय कवच है । इसका पुरश्चरण अथवा प्रमुख पर्व, ग्रहणादि के समय पाठ करके इसे अष्टगन्ध से भूर्जपत्र पर लिखे और श्वेत कच्चे सूत से उसे लपेट कर सोने के ताबीज में रखे । तदनन्तर पञ्चगव्य से स्नान कराये और साक्षात् गायत्री माता का स्वरूप मानकर उसकी यन्त्रार्चना के समान ही अर्चना करे । तदनन्तर शरीर के अवयव\-कण्ठ, भुजा, कटि आदि में धारण kare to use aishvarya, सारस्वत ज्ञान, पुत्र\-पौत्र और दीर्घायु प्राप्त होते हैं । इति श्रीरुद्रयामले तन्त्रे मुक्तिचिन्तामणि गायत्रीकवचं समाप्तम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}