मुक्तिपुरस्थदेवीस्तोत्रम्

मुक्तिपुरस्थदेवीस्तोत्रम्

निखिलनिगमवेद्यं तावकानं चरित्रं निगदितुमसमर्थस्तत्त्वबोधस्वरूपे । भगवति तदपि त्वां भक्तिभाराकुलोऽहं कथमपि जगदीशे स्तोमि मुक्तिस्थलस्थे ॥ १॥ सततविनतभक्तव्रातचिताम्बुजार्ति- प्रशमनकुशलोद्यद्रागपादारविन्दे । अगतिरगसुतेऽहं त्वत्प्रसादाभिलाषी भगवति नियतं त्वां नौमि मुक्तिस्थलस्थे ॥ २॥ जननमरणघोरक्ष्वेलवाराकरान्तः- पतन विवशलोकत्राणदक्षान् कटाक्षान् । जननि तव दयार्द्रान् निन्दितेन्दीवराभा- ननुदिनमाय मह्यं देहि मुक्तिस्थलस्थे ॥ ३॥ विशिष्टपदपङ्कजस्रुतमरन्दससवन- प्रहृष्टधरणीसुरभ्रमरसञ्चयैरञ्चिते । त्रिविष्टपसमे गुणैर्महति मुक्तिगह स्थिता- मभिष्टुतकथामुमामनिशमाश्रये शाश्वतीम् ॥ ४॥ अतित्वरमुदित्वरप्रणयपेशलालोकन- प्रवृद्धकुतुकाकुलस्मरहराङ्गसङ्गोत्सुके । जगत्त्रितयभूषणं जननि मुक्तिगेहस्थिते पदद्वितयमन्वहं मयि निधेहि शलात्मजे ॥ ५॥ सरोजदळलोचनां सततलिप्तगोरोचनां विनोदितगजाननां विमलपूर्णचन्द्राननाम् । नमामि गिरिनन्दनां नतविरिञ्चसङ्क्रन्दनां विवेकिकृतभावनां विहितमुक्तिगेहावनाम् ॥ ६॥ सुरासुरनमस्कृते सुललिताङ्गदालङ्कृते मुनीन्द्रनिहारते मुदितभक्तलोकावृते । मनोहरतराकृते मदनवैरिसम्मानिते महेश्वरि नमोऽस्तु ते महितमुक्तिसद्मास्थिते ॥ ७॥ मनोज्ञनयनाञ्चलं मनसिजाहिते चञ्चलं कुचद्वयजिताचलं घृसृणरञ्जितोरस्स्थलम् । महत्तमदयाकुलं मनसि मे सदा निस्तुलं महः स्फुरतु निश्चलं महितमुक्तिगेहोज्ज्वलम् ॥ ८॥ मनोजन्मारातेर्महिषि महिषध्वंसिनि शिवे दुनोम्यापन्नोऽहं मरणमनुचिन्त्यातिभयदम् । मनोज्ञं ते पादद्वयमरुणपाथोजसदृशं विनोदाय स्यान्मे विलासिततना मुक्तिनिलये ॥ ९॥ भवाम्भोधिं घोरं विषयचयकल्लोलविषमं जवादुत्तीर्यार्तव्यसनशमनात्यन्तनिपुणे । भवानि त्वन्नेत्रप्रसृतगुरुकारुण्यजलधौ भवानि स्नातोऽहं दिवसमनु मुक्तिस्थलगते ॥ १०॥ विमोहाद्यैर्बद्धो विवशतरचित्तोऽहमनिशं प्रमादं ते लब्धं परमसुखसन्दायिनि शिवे । रमानाथाम्भोजासन हरिहयाद्यातगुण नमामि त्वां भक्त्या मुहुरपि च मुक्यालयगते ॥ ११॥ दुर्गा हतरिपुवर्गां दुर्गायितमुक्तिसदनसन्निहिताम् । भर्गाहतामुपासे सर्गावनहरणकर्तृभूतां ताम् ॥ १२॥ शम्बररिपुहरदयित तुम्बुरुभृगुनारदादिविनुतपदे । अम्बुरुहाक्षि सदा मामम्ब रमे पाहि मुक्तिगेहगते ॥ १३॥ स्मरशरनिकरविदारितपुरहरसुखवितरणातिनिपुणतनो । उरुतरदुरितमशेषं परिहर मम गौरि मुक्ति पुरलसिते ॥ १४॥ चण्डतराहितमण्डलखण्डनचण्डे नमोऽस्तु हतमुण्डे । कुण्डलमण्डितगण्डे चण्डहरे चण्डि मुक्तिगेहिनि ते ॥ १५॥ गिरितनये मयि रमतामरुणतरं चरणयुगलमनुदिवसम् । हरदयिते सुरमहिते वरमयि ते मुक्तिगेहपरिलसिते ॥ १६॥ अद्रीशनन्दिनि दयामृतवारिराशे विद्रावितारिनिवहे नतलोकबन्धो । भद्रार्थदे निजपदाब्जजुषां जनानां रुद्राणि मुक्तिनिलयाधिगते नमस्ते ॥ १७॥ कीनाशदण्डमनुचिन्त्य भयेन नित्यं स्नानासनादिषु च नोत्सुकमानसं माम् । मेनाशयातिसुखदायिनि पाहि बद्धं नानाशया जननि मुक्तिपुराधिवासे ॥ १८॥ सुभ्भादिघोरतरवीरसुरारिवृन्द- डभ्भापहे नतजनावनलोलबुद्धे । जभ्भारिवन्दितमुमे चरणद्वयं ते सम्भावयामि हृदि मुक्तिनिकेतनस्थे ॥ १९॥ हस्तालसत्त्रिशिखकृत्तलुलायशस्त- मस्तातिशोभितमनोज्ञपदारविन्दे । चित्ताम्बुजं मम पुनीहि समाश्रितानां हृत्तापहारिणि लसत्तनु मुक्तिगेहे ॥ २०॥ गर्वादिदोषरहिताशयसाधुलोक- निर्वाणदाननिपुणे करुणापयोधे । सर्वापराधमयि मे सततं क्षमस्व शर्वाणि मुक्तिपुरवासिनि शलकन्ये ॥ २१॥ शरणागतस्य करुणानिधे शिवे हर सारसाक्षि तरसा ममामयम् । चरणं त्वदीयमरुण हृदम्बुजे कलयामि मुक्तिनिलयाधिवासिनि ॥ २२॥ उरुमेहरोगपरिमोहितः शिवे करवै किमद्य पुरवैरिवल्लभे । विधिना हतं त्वमधुना सदैव मां परिपाहि मुक्तिपुरवासलालसे ॥ २३॥ चरितानि देवि दुरितापहानि ते परिकीर्तयानि सुरकीर्तितान्यहम् । अयि त महेशदयिते दया भवे- दवनाय मुक्तिभवनाधिवासिनि ॥ २४॥ सजलाम्बुदनीलबालभारे निजलावण्य विमोहिताङ्गजारे । अचलाधिपनन्दने मतिः स्यादचला मे त्वयि मुक्तिगेहवासे ॥ २५॥ मदनान्तकवल्लभे शिवे ते वदनाम्भोरुहमेव सर्वदा मे । वितनोतु सुखं समन्दहासं सुतनो मुक्तिनिकेतनाधिवासे ॥ २६॥ गळसीमनि लम्बमानशुम्भत्तुळसीदामलसद्भुजान्तराळम् । कळभाषिणि भासतां मदन्तः कळभामोदिनि मुक्तिगेहगे ते ॥ २७॥ गजकुम्भमदापहं त्वदाय कुचकुम्भद्वयमम्ब मानसे मे । रथडभ्भहरं नितम्बबिम्बं सततं भातु च मुक्तिसद्मसंस्थे ॥ २८॥ गजराजकरादृतोरु मोदादजराराधितपादपङ्कजे त्वम् । रुचिराङ्गि शिवे भवान्धकूपादचिरादुद्धर मुक्तिगेहगे माम् ॥ २९॥ शरणागतलोकपारिजातावरुणावाजिविधावपारिजाता । मरणाधिहरौ शिवे त्वदीयौ चरणौ मुक्तिपुरस्थिते भजेयम् ॥ ३०॥ ललितां पदशोभिनूपुरोद्यत्कळनादामृतशीतळीकृताशाम् । कळहंससमादृतां गतिं ते कलये चेतसि मुक्तिगेहगेऽहम् ॥ ३१॥ मुखचन्द्रविनिर्गतां स्मितार्द्रामघहन्त्रीममृतोपमां गिरं ते । सुखदां श‍ृणवान्यहं विहातुं निखिलार्तिं लसिताङ्गि मुक्तिगेहे ॥ ३२॥ नतमोहतमोपहे निजानां हितदे हे हतदेववैरिदेहे । अतिशोभितगात्रि मुक्तिगेहे सदयं मामवलोकयानुवेलम् ॥ ३३॥ चिकुरादिपदान्तमम्ब चेतोमुकुरान्तः सततं दिदृक्षुमनम् । अगराजसुते शिवे त्वमापन्निकरान्मामव मुक्तिगेहसंस्थे ॥ ३४॥ मन्मथारिदयिते दयानिधे सन्मनःकुमुदवृन्दचन्द्रिका । कल्मषावलिमुमे हराशु मे चिन्मयि त्वमयि मुक्तिगेहगे ॥ ३५॥ मुक्ति मन्दिरगते त्मजे भक्तलोककमनीयविग्रहे । मुक्तिदायिनि भवानि देहि मे भक्तिमेव तत्र पादपद्मयोः ॥ ३६॥ मृत्युतापहरणामृतं नृणामत्युदारमयि ते पदाम्बुजम् । नृत्यतादिह मदीयमानसे नित्यदा जननि मुक्तिगेहगे ॥ ३७॥ भुवनमङ्गलदीपसमुज्ज्वले भवावषानलदग्धाममं जनम् । तव कृपामृतवृष्टिभिरञ्जसा भवति जीवय मुक्तिपुरस्थिते ॥ ३८॥ गदसमूहमपोहितमम्ब त पदसरोजरजोनिचय मुदा । वितर मुक्तिनिकेतगते जवादितरदद्य न मे शरणं शिवे ॥ ३९॥ दुरितवारिधिसन्तरणाय ते चरितकीर्तनपोतमुपाश्रितम् । स्फुरितमुक्तिनिकेतनसङ्गते त्वरितमेनमुमे परिपाहि माम् ॥ ४०॥ मलयजालसितं शुभदं त्विषां निलयमम्ब तवाननपङ्कजम् । सुललितं नियतं हृदि भावये विलसिते वरमुक्तिनिकेतने ॥ ४१॥ जनिमृत्युविनाशिनि पादजुषां मुनिसत्तमसन्नुतसच्चरिते । मनसः स्थितिरस्तु ममाविरतं जननि त्वयि मुक्तिनिकेतगते ॥ ४२॥ उररीकृतभक्तजने शिवद गिरिराजसुते मम गारि शिवे कुरु रोगविनाशनमाशु शिवे गुरुरागिणि मुक्तिनिकेतगते ॥ ४३॥ वरमाल्यसमुज्ज्वलमुक्तिपुरे सुरमानवमानितपादयुगे । हरमानसमानसमाधिहरे हर मामकमामयमाशु शिवे ॥ ४४॥ इभगामिनि कामिनि कामरिपोः शुभदायिनि दानवनाशिनि माम् । परिपाहि कृपामृतवारिनिधे परमेश्वरि मुक्तिनिकेतगते ॥ ४५॥ उदाररूपे हितदानशीले पदारविन्दे परचिन्मये ते । मुदा रमेणाङ्कधरानुरक्ते सदा रमे मुक्तिपुराधिनाथे ॥ ४६॥ सरागयोस्ते पदयोर्महाजना निरागसः सन्ति परागसेवया । सरोगमेनं परिपाहि मां शिवे सुरागवन्मुक्तिपुरे विराजिते ॥ ४७॥ सुखावहं नित्यमघापहं शुभं मुखाम्बुजं देवि पदाम्बुजञ्च ते । सुखेषु दुःखेषु मदीयमानसे चकास्तु मुक्तिस्थलसंस्थिते शिवे ॥ ४८॥ प्रसीद विश्वेशि रमेशमाये प्रसीद शश्वत् परमेशजाये । प्रसीद भक्तप्रियदानशीले प्रसीद मुक्तिस्थलवासलोले ॥ ४९॥ नमोऽस्तु कारुण्यपयोनिधे ते नमोऽस्तु तारुण्यमनोहरे ते । नमोऽस्तु मृत्युञ्जयवल्लभे ते नमोऽस्तु मुक्तिस्थलसङ्गते ते ॥ ५०॥ नमो नमः पर्वतकन्यकायै नमो नमः शर्ववरप्रियायै । नमो नमो मुक्तिसुखप्रदायै नमो नमो मुक्तिपुरस्थितायै ॥ ५१॥ मातः स्तवं पठति मङ्गलदं य एतं प्रातः प्रबुद्धय भवतीमनुचिन्त्य नित्यम् । प्रीतः स मुक्तिपुरवासिनि भक्तियुक्तो याति क्षणेन तव पादसरोजमेव ॥ ५२॥ (This is a Stotra in praise of the goddess MuktipurA. Muktipura seems to be the sanskritised form of MUkkutala, a famous Mukkola temple in Malabar.) इति मुक्तिपुरस्थदेवीस्तोत्रं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Muktipurasthadevi Stotram
% File name             : muktipurasthadevIstotram.itx
% itxtitle              : muktipurasthadevIstotram
% engtitle              : muktipurasthadevIstotram
% Category              : devii, devI, stotra, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org