नदी स्तोत्रम्

नदी स्तोत्रम्

नदी स्तोत्रं प्रवक्ष्यामि सर्वपापप्रणाशनम् । भागीरथी वारणासी यमुना च सरस्वती ॥ १॥ फल्गुनी शोणभद्रा च नर्मदा गण्डकी तथा । मणिकर्णिका गोमती प्रयागी च पुनः पुनी ॥ २॥ गोदावरी सिन्धुनदी सरयूर्वर्णिनी तथा । कृष्णवेणी भीमरथी खागिनी भवनाशिनी ॥ ३॥ तुङ्गभद्रा मलहरी वरदा च कुमुद्वती । कावेरी कपिला कुन्ती हेमावती हरिद्वती ॥ ४॥ नेत्रावती वेदवती सुद्योती कनकावती । ताम्रपर्णी भरद्वाजा श्वेता रामेश्वरी कुशा ॥ ५॥ मन्दरी तपती काली कालिन्दी जाह्नवी तथा । कौमोदकी कुरुक्षेत्रा गोविन्दा द्वारकी भवेत् ॥ ६॥ ब्राह्मी माहेश्वरी मात्रा इन्द्राणी अत्रिणी तथा । नलिनी नन्दिनी सीता मालती च मलापहा ॥ ७॥ सम्भूता वैष्णवी वेणी त्रिपथा भोगवती तथा । कमण्डलु धनुष्कोटी तपिनी गौतमी तथा ॥ ८॥ नारदी च नदी पूर्णा सर्वनद्यः प्रकीर्तिताः । प्रातःकाले पठेन्नित्यं स्नानकाले विशेषतः ॥ ९॥ कोटिजन्मार्जितं पापं स्मरणेन विनश्यति । इहलोके सुखी भूत्वा विष्णुलोकं सगच्छति ॥ १०॥ ॥ इति नारदीयपुराणे नदीस्तोत्रं सम्पूर्णम् ॥
% Text title            : nadIstotram
% File name             : nadIstotram.itx
% itxtitle              : nadIstotram (nAradIyapurANe)
% engtitle              : Nadi Stotram
% Category              : devii, devI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : December 30, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org