% Text title : Narmada Kavacham % File name : narmadAkavacham.itx % Category : devii, devI, nadI % Location : doc\_devii % Transliterated by : NA % Proofread by : NA % Latest update : July 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Narmada Kavacham ..}## \itxtitle{.. shrInarmadAkavacham ..}##\endtitles ## श्रीगणेशाय नमः । श्रीपार्वती उवाच । OM लोकसाक्षि जगन्नाथ ! संसारार्णवतारणम् । नर्मदाकवचं ब्रूहि सर्वसिद्धिकरं सदा ॥ 1॥ श्रीशिव उवाच । साधु ते प्रभुतायै त्वां त्रिषु लोकेषु दुर्लभम् । नर्मदाकवचं देवि ! सर्वरक्षाकरं परम् ॥ 2॥ नर्मदाकवचस्यास्य महेशस्तु ऋषिस्मृतः । छन्दो विराट् सुविज्ञेयो विनियोगश्चतुर्विधे ॥ 3॥ OM अस्य श्रीनर्मदाकवचस्य महेश्वर ऋषिः । विराट् छन्दः । नर्मदा देवता । ह्राँ बीजम् । नमः शक्तिः । नर्मदायै कीलकम् । मोक्षार्थे जपे विनियोगः ॥ अथ करन्यासः \- OM ह्रां अङ्गुष्ठाभ्यां नमः । OM ह्रीं तर्जनीभ्यां नमः । OM ह्रूं मध्यमाभ्यां नमः । OM ह्रैं अनामिकाभ्यां नमः । OM ह्रौं कनिष्ठिकाभ्यां नमः । OM ह्रः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः \- OM ह्रां हृदयाय नमः । OM ह्रीं शिरसे स्वाहा । OM ह्रूं शिखायै वषट् । OM ह्रैं कवचाय हुम् । OM ह्रौं नेत्रत्रयाय वौषट् । OM ह्रः अस्त्राय फट । OM भूर्भुवस्स्वरोमिति दिग्बन्धः ॥ अथ ध्यानम् । OM नर्मदायै नमः प्रातर्नर्मदायै नमो निशि । नमस्ते नर्मद देवि त्राहि मां भवसागरात् ॥ आदौ ब्रह्माण्डखण्डे त्रिभुवनविवरे कल्पदा सा कुमारी मध्याह्ने शुद्धरेवा वहति सुरनदी वेदकण्ठोपकण्ठैः । श्रीकण्ठे कन्यारूपा ललितशिवजटाशङ्करी ब्रह्मशान्तिः सा देवी वेदगङ्गा ऋषिकुलतरिणी नर्मदा मां पुनातु ॥ इति ध्यात्वाऽष्टोत्तरशतवारं मूलमन्त्रं जपेत् । OM ह्रां ह्रीं ह्रूँ ह्रैं ह्रौं ह्रः नर्मदायै नमः इति मन्त्रः । अथ नर्मदागायत्री \- OM रुद्रदेहायै विद्महे मेकलकन्यकायै धीमहि तन्नो रेवा प्रचोदयात् ॥ OM नर्मदाय नमः साहम् । इति मन्त्रः । OM ह्रीं श्रीं नर्मदायै स्वाहा ॥ अथ कवचम् । OM पूर्वे तु नर्मदा पातु आग्नेयां गिरिकन्यका । दक्षिणे चन्द्रतनया नैरृत्यां मेकलात्मजा ॥ 1॥ रेवा तु पश्चिमे पातु वायव्ये हरवल्लभा । उत्तरे मेरुतनया ईशान्ये चतुरङ्गिणी ॥ 2॥ ऊर्ध्वं सोमोद्भवा पातु अधो गिरिवरात्मजा । गिरिजा पातु मे शिरसि मस्तके शैलवासिनी ॥ 3॥ ऊर्ध्वगा नासिकां पातु भृकुटी जलवाहिनी । कर्णयोः कामदा पातु कपाले चामरेश्वरी ॥ 4॥ नेत्रे मन्दाकिनी रक्षेत् पवित्रा चाधरोष्टके । दशनान् केशवी रक्षेत् जिह्वां मे वाग्विलासिनी ॥ 5॥ चिबूके पङ्कजाक्षी च घण्टिका धनवर्धिनी । पुत्रदा बाहुमूले च ईश्वरी बाहुयुग्मके ॥ 6॥ अङ्गुलीः कामदा पातु चोदरे जगदम्बिका । हृदयं च महालक्ष्मी कटितटे वराश्रमा ॥ 7॥ मोहिनी जङ्घयोः पातु जठरे च उरःस्थले । सहजा पादयोः पातु मन्दला पादपृष्ठके ॥ 8॥ धाराधरी धनं रक्षेत् पशून् मे भुवनेश्वरी । बुद्धि मे मदना पातु मनस्विनी मनो मम ॥ 9॥ अभर्णे अम्बिका पातु वस्तिं मे जगदीश्चरी । वाचां मे कौतकी रक्षेत् कौमारी च कुमारके ॥ 10॥ जले श्रीयन्त्रणे पातु मन्त्रणे मनमोहिनी । तन्त्रणे कुरुगर्भां च मोहने मदनावली ॥ 11॥ स्तम्भे वै स्तम्भिनी रक्षेद्विसृष्टा सृष्टिगामिनी । श्रेष्ठा चौरे सदा रक्षेत् विद्वेषे वृष्टिधारिणी ॥ 12॥ राजद्वारे महामाया मोहिनी शत्रुसङ्गमे । क्षोभणी पातु सङ्ग्रामे उद्भटे भटमर्दिनी ॥ 13॥ मोहिनी मदने पातु क्रीडायां च विलासिनी । शयने पातु बिम्बोष्ठी निद्रायां जगवन्दिता ॥ 14॥ पूजायां सततं रक्षेत् बलावद् ब्रह्मचारिणी । विद्यायां शारदा पातु वार्तायां च कुलेश्वरी ॥ 15॥ श्रियं मे श्रीधरी पातु दिशायां विदिशा तथा । सर्वदा सर्वभावेन रक्षेद्वै परमेश्वरी ॥ 16॥ इतीदं कवचं गुह्यं कस्यचिन्न प्रकाशितम् । सम्प्रत्येव मया प्रोक्तं नर्मदाकवचं यदि ॥ 17॥ ये पठन्ति महाप्राज्ञास्त्रिकालं नर्मदातटे । ते लभन्ते परं स्थानं यत् सुरैरपि दुर्लभम् ॥ 18॥ गुह्याद् गुह्यतरं देवि रेवायाः कवचं शुभम् । धनदं मोक्षदं ज्ञानं सबुद्धिमचलां श्रियम् ॥ 19॥ महापुण्यात्मका लोके भवन्ति कवचात्मके । एकादश्यां निराहारो ब्रतस्थो नर्मदातटे ॥ 20॥ सायाह्ने योगसिद्धिः स्यात् मनः सृष्टार्धरात्रके । सप्तावृत्तिं पठेद्विदान् ज्ञानोदयं समालभेत् ॥ 21॥ भौमार्के रविवारे तु अर्धरात्रे चतुष्पथे । सप्तावृत्तिं पठेद् देवि, स लभेद् बलकामकम् ॥ 22॥ प्रभाते ज्ञानसम्पत्ति मध्याह्ने शत्रुसङ्कटे । शतावृत्तिविशेषेण मासमेकं च लभ्यते ॥ 23॥ शत्रुभीते राजभङ्गे अश्वत्थे नर्मदातटे । सहस्त्रावृत्तिपाठेन संस्थितिर्वै भविष्यति ॥ 24॥ नान्या देवि नान्या देवि नान्या देवि महीतले । न नर्मदासमा पुण्या वसुधायां वरानने ॥ 25॥ यं यं वाञ्छयति कामं यः पठेत् कवचं शुभम् । तं तं प्राप्नोति वै सर्वं नर्मदायाः प्रसादतः ॥ 26॥ इति श्रीभवानीतन्त्रे हरगौरीसंवादे श्रीनर्मदाकवचं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}