श्रीनर्मदासहस्रनामावली

श्रीनर्मदासहस्रनामावली

श्री गुरुभ्यो नमः । ॐ श्री गणेशाय नमः । श्री नर्मदायै नमः । विनियोगः अस्य श्रीनर्मदासहस्रनामस्तोत्रमालामन्त्रस्य रुद्र ऋषिर्विराट्छन्दः श्रीनर्मदादेवता ह्रीं बीजं श्रीशक्तिः स्वाहाकीलकं श्रीनर्मदाप्रसादसिद्ध्यर्थे पठने पूजने सहस्रार्चने च विनियोगः । ऋष्यादि न्यासः रुद्रऋषये नमः । शिरसि विराट्छन्दसे नमः । मुखे श्रीनर्मदादेवतायै नमः । हृदये ह्रीं बीजायै नमः । गुह्ये श्री शक्तये नमः । पादयोः स्वाहा कीलकाय नमः । नाभौ श्रीनर्मदाप्रसादसिद्धयर्थे विनियोगाय नमः । सर्वाङ्गे कराङ्गन्यासः ॐ ह्रीं श्रीं नर्मदायै स्वाहा इति नवार्णमन्त्रणे । अथवा ॐ नमः अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ह्रीं नमः तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ नमः मध्यमाभ्यां नमः । शिखायै वषट् । नर्मदायै नमः अनामिकाभ्यां नमः । कवचाय हुम् । स्वाहा नमः कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ ह्रीं श्रीं नर्मदायै स्वाहा करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । मूलेन त्रिर्व्यापकम् । ध्यानम् ध्याये श्री सिद्धनाथां गणवहसरितां नर्मदां शर्म्मदात्रीं श्यामां बालेव नीलाम्बरमुखनयनाम्भोजयुग्मैकमिन्दुम् । चूडाञ्चाभीतिमालां वरजलकरकां हस्तयुग्मे दधानां तीर्थस्थां छत्रहस्तां झषवरनृपगां देशिकस्यासनाग्रे ॥ १॥ नर्मदे हरसम्भूते हरलिङ्गार्चनप्रिये । हरलिङ्गाञ्चिततटे जयाघं हर नर्मदे ॥ २॥ इति ध्यात्वा यन्त्रेऽथवा प्रवाहे मानसोपचारैः सम्पूज्य नामावली पाठं प्रत्येक नाममन्त्रेण पूजनं वा समाचरेत्, यन्त्रस्वरूपं यथा अथ सहस्रनामावलिः । ॐ ह्रीं श्रीं नर्मदायै नमः । ॐ ह्रीं श्रीं नमनीयायै नमः । ॐ ह्रीं श्रीं नगेज्यायै नमः । ॐ ह्रीं श्रीं नगरेश्वर्यै नमः । ॐ ह्रीं श्रीं नगमालावृततटायै नमः । ॐ ह्रीं श्रीं नगेन्द्रोदरसंसृतायै नमः ॥ १॥ ॐ ह्रीं श्रीं नदीशसङ्गतायै नमः । ॐ ह्रीं श्रीं नन्दायै नमः । ॐ ह्रीं श्रीं नन्दिवाहनसन्नतायै नमः । ॐ ह्रीं श्रीं नरेन्द्रमालिन्यै नमः । १० ॐ ह्रीं श्रीं नव्यायै नमः । ॐ ह्रीं श्रीं नक्रास्यायै नमः । ॐ ह्रीं श्रीं नर्मभाषिण्यै नमः ॥ २॥ ॐ ह्रीं श्रीं नरार्तिघ्नायै नमः । ॐ ह्रीं श्रीं नरेशान्यै नमः । ॐ ह्रीं श्रीं नरान्तकभयापहायै नमः । ॐ ह्रीं श्रीं नरकासुरहन्त्र्यै नमः । ॐ ह्रीं श्रीं नक्रवाहनशोभनायै नमः ॥ ३॥ ॐ ह्रीं श्रीं नरप्रियायै नमः । ॐ ह्रीं श्रीं नरेन्द्राण्यै नमः । २० ॐ ह्रीं श्रीं नरसौख्यविवर्धिन्यै नमः । ॐ ह्रीं श्रीं नमोरूपायै नमः । ॐ ह्रीं श्रीं नक्रेश्यै नमः । ॐ ह्रीं श्रीं नगजायै नमः । ॐ ह्रीं श्रीं नटनप्रियायै नमः ॥ ४॥ ॐ ह्रीं श्रीं नन्दिकेश्वरसम्मान्यायै नमः । ॐ ह्रीं श्रीं नन्दिकेशानमोहिन्यै नमः । ॐ ह्रीं श्रीं नारायण्यै नमः । ॐ ह्रीं श्रीं नागकन्यायै नमः । ॐ ह्रीं श्रीं नारायणपरायणायै नमः ॥ ५॥ ३० ॐ ह्रीं श्रीं नागसन्धारिण्यै नमः । ॐ ह्रीं श्रीं नार्यै नमः । ॐ ह्रीं श्रीं नागास्यायै नमः । ॐ ह्रीं श्रीं नागवल्लभायै नमः । ॐ ह्रीं श्रीं नाकिन्यै नमः । ॐ ह्रीं श्रीं नाकगमनायै नमः । ॐ ह्रीं श्रीं नारिकेलफलप्रियायै नमः ॥ ६॥ ॐ ह्रीं श्रीं नादेयजलसंवासायै नमः । ॐ ह्रीं श्रीं नाविकैरभिसंश्रितायै नमः । ॐ ह्रीं श्रीं निराकारायै नमः । ४० ॐ ह्रीं श्रीं निरालम्बायै नमः । ॐ ह्रीं श्रीं निरीहायै नमः । ॐ ह्रीं श्रीं निरञ्जनायै नमः ॥ ७॥ ॐ ह्रीं श्रीं नित्यानन्दायै नमः । ॐ ह्रीं श्रीं निर्विकारायै नमः । ॐ ह्रीं श्रीं निःशङ्कायै नमः । ॐ ह्रीं श्रीं निश्रयात्मिकायै नमः । ॐ ह्रीं श्रीं नित्यरूपायै नमः । ॐ ह्रीं श्रीं निःस्पृहायै नमः । ॐ ह्रीं श्रीं निर्लोभायै नमः । ५० ॐ ह्रीं श्रीं निष्कलेश्वर्यै नमः ॥ ८॥ ॐ ह्रीं श्रीं निर्लेपायै नमः । ॐ ह्रीं श्रीं निश्चलायै नमः । ॐ ह्रीं श्रीं नित्यायै नमः । ॐ ह्रीं श्रीं निर्धूताननुमोदिन्यै नमः । ॐ ह्रीं श्रीं निर्मलायै नमः । ॐ ह्रीं श्रीं निर्मलगत्यै नमः । ॐ ह्रीं श्रीं निरामयसुवारिण्यै नमः ॥ ९॥ ॐ ह्रीं श्रीं नितम्बिन्यै नमः । ॐ ह्रीं श्रीं निर्दंष्ट्रायै नमः । ६० ॐ ह्रीं श्रीं निर्धनत्वनिवारिण्यै नमः । ॐ ह्रीं श्रीं निर्विकारायै नमः । ॐ ह्रीं श्रीं निश्चयिन्यै नमः । ॐ ह्रीं श्रीं निर्भ्रमायै नमः । ॐ ह्रीं श्रीं निर्जरार्थदायै नमः ॥ १०॥ ॐ ह्रीं श्रीं निष्कलङ्कायै नमः । ॐ ह्रीं श्रीं निर्जरायै नमः । ॐ ह्रीं श्रीं निर्दोषायै नमः । ॐ ह्रीं श्रीं निर्झरायै नमः । ॐ ह्रीं श्रीं निजायै नमः । ७० ॐ ह्रीं श्रीं निशुम्भशुम्भदमन्यै नमः । ॐ ह्रीं श्रीं निघ्ननिग्रहकारिण्यै नमः ॥ ११॥ ॐ ह्रीं श्रीं नीपप्रियायै नमः । ॐ ह्रीं श्रीं नीपरतायै नमः । ॐ ह्रीं श्रीं नीचाचरणनिर्दयायै नमः । ॐ ह्रीं श्रीं नीलक्रान्तायै नमः । ॐ ह्रीं श्रीं नीरवाहायै नमः । ॐ ह्रीं श्रीं नीलालकविलासिन्यै नमः ॥ १२॥ ॐ ह्रीं श्रीं नुतिपात्रायै नमः । ॐ ह्रीं श्रीं नुतिप्रियायै नमः । ८० ॐ ह्रीं श्रीं नुतपापनिवारिण्यै नमः । ॐ ह्रीं श्रीं नूतनालङ्कारसन्धात्र्यै नमः । ॐ ह्रीं श्रीं नूपुराभरणप्रियायै नमः ॥ १३॥ ॐ ह्रीं श्रीं नेपथ्यरञ्जितायै नमः । ॐ ह्रीं श्रीं नेत्र्यै नमः । ॐ ह्रीं श्रीं नेदीयःस्वरभाजिन्यै नमः । ॐ ह्रीं श्रीं नैसर्गिकानन्ददात्र्यै नमः । ॐ ह्रीं श्रीं नैरुज्यकारिवारिण्यै नमः ॥ १४॥ ॐ ह्रीं श्रीं नन्दवर्धिन्यै नमः । ॐ ह्रीं श्रीं नन्दयित्र्यै नमः । ९० ॐ ह्रीं श्रीं नन्दक्यै नमः । ॐ ह्रीं श्रीं नन्दरूपिण्यै नमः । ॐ ह्रीं श्रीं परमायै नमः । ॐ ह्रीं श्रीं परमेशानायै नमः । ॐ ह्रीं श्रीं पराधारायै नमः । ॐ ह्रीं श्रीं परमेश्वर्यै नमः ॥ १५॥ ॐ ह्रीं श्रीं पद्माभायै नमः । ॐ ह्रीं श्रीं पद्यनयनायै नमः । ॐ ह्रीं श्रीं पद्मायै नमः । ॐ ह्रीं श्रीं पद्मदलप्रियायै नमः । १०० ॐ ह्रीं श्रीं पद्माक्ष्यै नमः । ॐ ह्रीं श्रीं पद्मवदनायै नमः । ॐ ह्रीं श्रीं पद्ममालाविमूषिण्यै नमः ॥ १६॥ ॐ ह्रीं श्रीं पक्षाधारायै नमः । ॐ ह्रीं श्रीं पक्षिण्यै नमः । ॐ ह्रीं श्रीं पक्षेज्यायै नमः । ॐ ह्रीं श्रीं परमेश्वर्यै नमः । ॐ ह्रीं श्रीं पशुप्रियायै नमः । ॐ ह्रीं श्रीं पशुरतायै नमः । ॐ ह्रीं श्रीं पयःसम्मोहकारिण्यै नमः ॥ १७॥ ११० ॐ ह्रीं श्रीं पथिप्रियायै नमः । ॐ ह्रीं श्रीं पथिरतायै नमः । ॐ ह्रीं श्रीं पथिन्यै नमः । ॐ ह्रीं श्रीं पथिरक्षिण्यै नमः । ॐ ह्रीं श्रीं पङ्ककर्करकूलायै नमः । ॐ ह्रीं श्रीं पङ्कग्राहसुसंयुतायै नमः ॥ १८॥ ॐ ह्रीं श्रीं प्रभावत्यै नमः । ॐ ह्रीं श्रीं प्रगल्भायै नमः । ॐ ह्रीं श्रीं प्रभाजितजगत्तमायै नमः । ॐ ह्रीं श्रीं अकृत्रिमप्रभारूपायै नमः । १२० ॐ ह्रीं श्रीं परब्रह्मस्वरूपिण्यै नमः ॥ १९॥ ॐ ह्रीं श्रीं पापात्मानां पावयित्र्यै नमः । ॐ ह्रीं श्रीं पापजालनिवारिण्यै नमः । ॐ ह्रीं श्रीं पाकशासनवन्द्यायै नमः । ॐ ह्रीं श्रीं पापसन्तापहारिण्यै नमः ॥ २०॥ ॐ ह्रीं श्रीं पिकरूपायै नमः । ॐ ह्रीं श्रीं पिकेश्यै नमः । ॐ ह्रीं श्रीं पिकवाचे पिकवाण्यै च नमः । ॐ ह्रीं श्रीं पिकवल्लभायै नमः । ॐ ह्रीं श्रीं पीयूषाढ्यप्रपानीयायै नमः । १३० ॐ ह्रीं श्रीं पीतश्वेतादिवर्णिन्यै नमः ॥ २१॥ ॐ ह्रीं श्रीं पुरन्दर्यै नमः । ॐ ह्रीं श्रीं पुण्ड्रधारिण्यै नमः । ॐ ह्रीं श्रीं पुरुहूताभिवन्दितायै नमः । ॐ ह्रीं श्रीं पुण्डरीकविशालाक्ष्यै नमः । ॐ ह्रीं श्रीं पुरुषार्थप्रदायिन्यै नमः ॥ २२॥ ॐ ह्रीं श्रीं पूतायै नमः । ॐ ह्रीं श्रीं पूतोदकायै नमः । ॐ ह्रीं श्रीं पूर्णायै नमः । ॐ ह्रीं श्रीं पूर्वगङ्गायै नमः । १४० ॐ ह्रीं श्रीं पूरितायै नमः । ॐ ह्रीं श्रीं पञ्चम्यै नमः । ॐ ह्रीं श्रीं पञ्चप्रेमायै नमः । ॐ ह्रीं श्रीं पण्डितायै नमः । ॐ ह्रीं श्रीं पङ्कजेश्वर्यै नमः ॥ २३॥ ॐ ह्रीं श्रीं फलदायै नमः । ॐ ह्रीं श्रीं फलरूपायै नमः । ॐ ह्रीं श्रीं फलेज्यायै नमः । ॐ ह्रीं श्रीं फलवर्धिन्यै नमः । ॐ ह्रीं श्रीं फणिपालायै नमः । १५० ॐ ह्रीं श्रीं फलेश्यै नमः । ॐ ह्रीं श्रीं फलावर्ज्यायै नमः । ॐ ह्रीं श्रीं फणिप्रियायै नमः ॥ २४॥ ॐ ह्रीं श्रीं बलायै नमः । ॐ ह्रीं श्रीं बालायै नमः । ॐ ह्रीं श्रीं ब्रह्मरूपायै नमः । ॐ ह्रीं श्रीं ब्रह्मविष्णुशिवात्मिकायै नमः । ॐ ह्रीं श्रीं बदरीफलसन्दोहसंस्थितायै नमः । ॐ ह्रीं श्रीं बदरीप्रियायै नमः ॥ २५॥ ॐ ह्रीं श्रीं बदर्याश्रमसंस्थायै नमः । १६० ॐ ह्रीं श्रीं बकदाल्भ्यप्रपूजितायै नमः । ॐ ह्रीं श्रीं बदरीफलसंस्नेहायै नमः । ॐ ह्रीं श्रीं बदरीफलतोषिण्यै नमः ॥ २६॥ ॐ ह्रीं श्रीं बदरीफलसम्पूज्यायै नमः । ॐ ह्रीं श्रीं बदरीफलभावितायै नमः । ॐ ह्रीं श्रीं बर्हिभीरञ्जितायै नमः । ॐ ह्रीं श्रीं बहुलायै नमः । ॐ ह्रीं श्रीं बहुमार्गगायै नमः ॥ २७॥ ॐ ह्रीं श्रीं बाहुदण्डविलासिन्यै नमः । ॐ ह्रीं श्रीं ब्राह्म्यै नमः । १७० ॐ ह्रीं श्रीं बुद्धिविवर्धिन्यै नमः । ॐ ह्रीं श्रीं भवान्यै नमः । ॐ ह्रीं श्रीं भयहर्त्र्यै नमः । ॐ ह्रीं श्रीं भवपाशविमोचिन्यै नमः ॥ २८॥ ॐ ह्रीं श्रीं भस्मचन्दनसंयुक्तायै नमः । ॐ ह्रीं श्रीं भयशोकविनाशिन्यै नमः । ॐ ह्रीं श्रीं भगायै नमः । ॐ ह्रीं श्रीं भगवत्यै नमः । ॐ ह्रीं श्रीं भव्यायै नमः । ॐ ह्रीं श्रीं भगेज्यायै नमः । १८० ॐ ह्रीं श्रीं भगपूजितायै नमः ॥ २९॥ ॐ ह्रीं श्रीं भावुकायै नमः । ॐ ह्रीं श्रीं भास्वत्यै नमः । ॐ ह्रीं श्रीं भामायै नमः । ॐ ह्रीं श्रीं भ्रामर्यै नमः । ॐ ह्रीं श्रीं भासकारिण्यै नमः । ॐ ह्रीं श्रीं भारद्वाजर्षिसम्पूज्यायै नमः । ॐ ह्रीं श्रीं भासुरायै नमः । ॐ ह्रीं श्रीं भानुपूजितायै नमः ॥ ३०॥ ॐ ह्रीं श्रीं भालिन्यै नमः । १९० ॐ ह्रीं श्रीं भार्गव्यै नमः । ॐ ह्रीं श्रीं भासायै नमः । ॐ ह्रीं श्रीं भास्करानन्ददायिन्यै नमः । ॐ ह्रीं श्रीं भिक्षुप्रियायै नमः । ॐ ह्रीं श्रीं भिक्षुपालायै नमः । ॐ ह्रीं श्रीं भिक्षुवृन्दसुवन्दितायै नमः ॥ ३१॥ ॐ ह्रीं श्रीं भीषणायै नमः । ॐ ह्रीं श्रीं भीमशौर्यायै नमः । ॐ ह्रीं श्रीं भीतिदायै नमः । ॐ ह्रीं श्रीं भीतिहारिण्यै नमः । २०० ॐ ह्रीं श्रीं भुजगेन्द्रशयप्रीतायै नमः । ॐ ह्रीं श्रीं भुविष्ठायै नमः । ॐ ह्रीं श्रीं भुवनेश्वर्यै नमः ॥ ३२॥ ॐ ह्रीं श्रीं भूतात्मिकायै नमः । ॐ ह्रीं श्रीं भूतपालायै नमः । ॐ ह्रीं श्रीं भूतिदायै नमः । ॐ ह्रीं श्रीं भूतलेश्वर्यै नमः । ॐ ह्रीं श्रीं भूतभव्यात्मिकायै नमः । ॐ ह्रीं श्रीं भूरिदायै नमः । ॐ ह्रीं श्रीं भूवे नमः । २१० ॐ ह्रीं श्रीं भूरिवारिण्यै नमः । ३३॥ ॐ ह्रीं श्रीं भूमिभोगरतायै नमः । ॐ ह्रीं श्रीं भूम्यै नमः । ॐ ह्रीं श्रीं भूमिस्थायै नमः । ॐ ह्रीं श्रीं भूधरात्मजायै नमः । ॐ ह्रीं श्रीं भूतनाथसदाप्रीतायै नमः । ॐ ह्रीं श्रीं भूतनाथसुपूजितायै नमः ॥ ३४॥ ॐ ह्रीं श्रीं भूदेवार्चितपादाब्जायै नमः । ॐ ह्रीं श्रीं भूधरावृतसत्तटायै नमः । ॐ ह्रीं श्रीं भूतप्रियायै नमः । २२० ॐ ह्रीं श्रीं भूपश्रिये नमः । ॐ ह्रीं श्रीं भूपरक्षिण्यै नमः । ॐ ह्रीं श्रीं भूरिभूषणायै नमः ॥ ३५॥ ॐ ह्रीं श्रीं भृशप्रवाहायै नमः । ॐ ह्रीं श्रीं भृतिदायै नमः । ॐ ह्रीं श्रीं भृतकाशाप्रपूरितायै नमः । ॐ ह्रीं श्रीं भेदयित्र्यै नमः । ॐ ह्रीं श्रीं भेदकर्त्र्यै नमः । ॐ ह्रीं श्रीं भेदाभेदविवर्जितायै नमः ॥ ३६॥ ॐ ह्रीं श्रीं भैरवप्रीतिपात्र्यै नमः । २३० ॐ ह्रीं श्रीं भैरवानन्दवर्धिन्यै नमः । ॐ ह्रीं श्रीं भोगिन्यै नमः । ॐ ह्रीं श्रीं भोगदात्र्यै नमः । ॐ ह्रीं श्रीं भोगकृते नमः । ॐ ह्रीं श्रीं भोगवर्धिन्यै नमः ॥ ३७॥ ॐ ह्रीं श्रीं भौमप्राणिहिताकांक्षिण्यै नमः । ॐ ह्रीं श्रीं भौमौषधिविवर्धिन्यै नमः । ॐ ह्रीं श्रीं महामायायै नमः । ॐ ह्रीं श्रीं महादेव्यै नमः । ॐ ह्रीं श्रीं महिलायै नमः । २४० ॐ ह्रीं श्रीं महेश्वर्यै नमः ॥ ३८॥ ॐ ह्रीं श्रीं महामोहापहन्त्र्यै नमः । ॐ ह्रीं श्रीं महायोगपरायणायै नमः । ॐ ह्रीं श्रीं मखानुकूलायै नमः । ॐ ह्रीं श्रीं मखिन्यै नमः । ॐ ह्रीं श्रीं मखभूस्तरभूषणायै नमः ॥ ३९॥ ॐ ह्रीं श्रीं मनस्विन्यै नमः । ॐ ह्रीं श्रीं महाप्रज्ञायै नमः । ॐ ह्रीं श्रीं मनोज्ञायै नमः । ॐ ह्रीं श्रीं मनोमोहिन्यै नमः । २५० ॐ ह्रीं श्रीं मनश्चाञ्चल्यसंहर्त्र्यै नमः । ॐ ह्रीं श्रीं मनोमलविनाशिन्यै नमः ॥ ४०॥ ॐ ह्रीं श्रीं मदहन्त्र्यै नमः । ॐ ह्रीं श्रीं मधुमत्यै नमः । ॐ ह्रीं श्रीं मधुरायै नमः । ॐ ह्रीं श्रीं मदिरेक्षणायै नमः । ॐ ह्रीं श्रीं मणिप्रियायै मनीषिण्यै च नमः । ॐ ह्रीं श्रीं मनःसंस्थायै नमः । ॐ ह्रीं श्रीं मदनायुधरूपिण्यै नमः ॥ ४१॥ ॐ ह्रीं श्रीं मत्स्योदर्यै नमः । २६० ॐ ह्रीं श्रीं महागर्तायै नमः । ॐ ह्रीं श्रीं मकरावासरूपिण्यै नमः । ॐ ह्रीं श्रीं मानिन्यै नमः । ॐ ह्रीं श्रीं मानदायै नमः । ॐ ह्रीं श्रीं मान्यायै नमः । ॐ ह्रीं श्रीं मानैक्यायै नमः । ॐ ह्रीं श्रीं मानमानिन्यै नमः ॥ ४२॥ ॐ ह्रीं श्रीं मार्गदायै नमः । ॐ ह्रीं श्रीं मार्जनरतायै नमः । ॐ ह्रीं श्रीं मार्गिण्यै नमः । २७० ॐ ह्रीं श्रीं मार्गणप्रियायै नमः । ॐ ह्रीं श्रीं मितामितस्वरूपिण्यै नमः । ॐ ह्रीं श्रीं मिहिकायै नमः । ॐ ह्रीं श्रीं मिहिरप्रियायै नमः ॥ ४३॥ ॐ ह्रीं श्रीं मीढुष्टमस्तुतपदायै नमः । ॐ ह्रीं श्रीं मीढुष्टायै नमः । ॐ ह्रीं श्रीं मीरगामिन्यै नमः । ॐ ह्रीं श्रीं मुक्तप्रवाहायै नमः । ॐ ह्रीं श्रीं मुखरायै नमः । ॐ ह्रीं श्रीं मुक्तिदायै नमः । २८० ॐ ह्रीं श्रीं मुनिसेबितायै नमः ॥ ४४॥ ॐ ह्रीं श्रीं मूल्यवद्वस्तुगर्भायै नमः । ॐ ह्रीं श्रीं मूलिकायै नमः । ॐ ह्रीं श्रीं मूर्तरूपिण्यै नमः । ॐ ह्रीं श्रीं मृगदृष्ट्यै नमः । ॐ ह्रीं श्रीं मृदुरवायै नमः । ॐ ह्रीं श्रीं मृतसञ्जीववारिण्यै नमः ॥ ४५॥ ॐ ह्रीं श्रीं मेधाविन्यै नमः । ॐ ह्रीं श्रीं मेघपुष्ट्यै नमः । ॐ ह्रीं श्रीं मेघमानातिगामिन्यै नमः । २९० ॐ ह्रीं श्रीं मोहिन्यै नमः । ॐ ह्रीं श्रीं मोहहन्त्र्यै नमः । ॐ ह्रीं श्रीं मोदिन्यै नमः । ॐ ह्रीं श्रीं मोक्षदायिन्यै नमः ॥ ४६॥ ॐ ह्रीं श्रीं मन्त्ररूपायै नमः । ॐ ह्रीं श्रीं मन्त्रगर्भायै नमः । ॐ ह्रीं श्रीं मन्त्रविज्जनसेवितायै नमः । ॐ ह्रीं श्रीं यक्षिण्यै नमः । ॐ ह्रीं श्रीं यक्षपालायै नमः । ॐ ह्रीं श्रीं यक्षप्रीतिविवर्द्धिन्यै नमः ॥ ४७॥ ३०० ॐ ह्रीं श्रीं यक्षवारणदक्षायै नमः । ॐ ह्रीं श्रीं यक्षसम्मोहकारिण्यै नमः । ॐ ह्रीं श्रीं यशोधरायै नमः । ॐ ह्रीं श्रीं यशोदायै नमः । ॐ ह्रीं श्रीं यदुनाथविमोहिन्यै नमः ॥ ४८॥ ॐ ह्रीं श्रीं यज्ञानुकूलायै नमः । ॐ ह्रीं श्रीं यज्ञाङ्गायै नमः । ॐ ह्रीं श्रीं यज्ञेज्यायै नमः । ॐ ह्रीं श्रीं यज्ञवर्धिन्यै नमः । ॐ ह्रीं श्रीं याज्यौषधिसुसम्पन्नायै नमः । ३१० ॐ ह्रीं श्रीं यायजूकजनैःश्रितायै नमः ॥ ४९॥ ॐ ह्रीं श्रीं यात्राप्रियायै नमः । ॐ ह्रीं श्रीं यात्रिकैःसंव्याप्तभुवे नमः । ॐ ह्रीं श्रीं यात्रिकार्थदायै नमः । ॐ ह्रीं श्रीं युवत्यै नमः । ॐ ह्रीं श्रीं युक्तपदव्यै नमः । ॐ ह्रीं श्रीं युवतीजनसन्नुतायै नमः ॥ ५०॥ ॐ ह्रीं श्रीं योगमायायै नमः । ॐ ह्रीं श्रीं योगसिद्धायै नमः । ॐ ह्रीं श्रीं योगिन्यै नमः । ३२० ॐ ह्रीं श्रीं योगवर्धिन्यै नमः । ॐ ह्रीं श्रीं योगिसंश्रितकूलायै नमः । ॐ ह्रीं श्रीं योगिनां गतिदायिन्यै नमः ॥ ५१॥ ॐ ह्रीं श्रीं यन्त्रतन्त्रज्ञसञ्जुष्टायै नमः । ॐ ह्रीं श्रीं यन्त्रिण्यै नमः । ॐ ह्रीं श्रीं यन्त्ररूपिण्यै नमः । ॐ ह्रीं श्रीं रमारूपायै नमः । ॐ ह्रीं श्रीं रमण्यै नमः । ॐ ह्रीं श्रीं रतिगर्वविभञ्जिन्यै नमः ॥ ५२॥ ॐ ह्रीं श्रीं रतिपूज्यायै नमः । ३३० ॐ ह्रीं श्रीं रक्षिकायै नमः । ॐ ह्रीं श्रीं रक्षोगणविमोहिन्यै नमः । ॐ ह्रीं श्रीं रमणीयविशालाङ्गायै नमः । ॐ ह्रीं श्रीं रङ्गिण्यै नमः । ॐ ह्रीं श्रीं रभसोगमायै नमः ॥ ५३॥ ॐ ह्रीं श्रीं रघुराजार्चितपदायै नमः । ॐ ह्रीं श्रीं रघुवंशविवर्धिन्यै नमः । ॐ ह्रीं श्रीं राकेशवदनायै नमः । ॐ ह्रीं श्रीं राज्ञ्यै नमः । ॐ ह्रीं श्रीं राजभोगविलासिन्यै नमः ॥ ५४॥ ३४० ॐ ह्रीं श्रीं राजकेलिसमाक्रान्तायै नमः । ॐ ह्रीं श्रीं रागिण्यै नमः । ॐ ह्रीं श्रीं राजतप्रभायै नमः । ॐ ह्रीं श्रीं रासप्रियायै नमः । ॐ ह्रीं श्रीं रासकेलिवर्धिन्यै नमः । ॐ ह्रीं श्रीं रासरञ्जिन्यै नमः ॥ ५५॥ ॐ ह्रीं श्रीं रिक्थरेणुकणाकीर्णायै नमः । ॐ ह्रीं श्रीं रञ्जिन्यै नमः । ॐ ह्रीं श्रीं रतिगामिन्यै नमः । ॐ ह्रीं श्रीं रुचिराङ्गायै नमः । ३५० ॐ ह्रीं श्रीं रुच्यनीरायै नमः । ॐ ह्रीं श्रीं रुक्माभरणमूषितायै नमः ॥ ५६॥ ॐ ह्रीं श्रीं रूपातिसुन्दरायै नमः । ॐ ह्रीं श्रीं रेवायै नमः । ॐ ह्रीं श्रीं रैःप्रदायिन्यै नमः । ॐ ह्रीं श्रीं रैणव्यै नमः । ॐ ह्रीं श्रीं रोचिष्मत्यै नमः । ॐ ह्रीं श्रीं रोगहर्त्र्यै नमः । ॐ ह्रीं श्रीं रोगिणाममृतोपमायै नमः ॥ ५७॥ ॐ ह्रीं श्रीं रौक्ष्यहर्त्र्यै नमः । ३६० ॐ ह्रीं श्रीं रौद्ररूपायै नमः । ॐ ह्रीं श्रीं रंहगायै नमः । ॐ ह्रीं श्रीं रंहणप्रियायै नमः । ॐ ह्रीं श्रीं लक्ष्मणायै नमः । ॐ ह्रीं श्रीं लक्षिण्यै नमः । ॐ ह्रीं श्रीं लक्ष्म्यै नमः । ॐ ह्रीं श्रीं लक्षणायै नमः । ॐ ह्रीं श्रीं ललिताम्बिकायै नमः ॥ ५८॥ ॐ ह्रीं श्रीं ललितालापसङ्गीतायै नमः । ॐ ह्रीं श्रीं लवणाम्बुधिसङ्गतायै नमः । ३७० ॐ ह्रीं श्रीं लाक्षारुणपदायै नमः । ॐ ह्रीं श्रीं लास्यायै नमः । ॐ ह्रीं श्रीं लावण्यपूर्णरूपिण्यै नमः ॥ ५९॥ ॐ ह्रीं श्रीं लालसाधिकचार्वङ्ग्यै नमः । ॐ ह्रीं श्रीं लालित्यान्वितभाषिण्यै नमः । ॐ ह्रीं श्रीं लिप्सापूर्णकरायै नमः । ॐ ह्रीं श्रीं लिप्सुवरदायै नमः । ॐ ह्रीं श्रीं लिपिप्रियायै नमः ॥ ६०॥ ॐ ह्रीं श्रीं लीलावपुर्धरायै नमः । ॐ ह्रीं श्रीं लीलायै नमः । ३८० ॐ ह्रीं श्रीं लीलालास्यविहारिण्यै नमः । ॐ ह्रीं श्रीं ललिताद्रिशिरःपङ्क्त्यै नमः । ॐ ह्रीं श्रीं लूतादिहारिवारिण्यै नमः ॥ ६१॥ ॐ ह्रीं श्रीं लेखाप्रियायै नमः । ॐ ह्रीं श्रीं लेखनिकायै नमः । ॐ ह्रीं श्रीं लेख्यचारित्रमण्डितायै नमः । ॐ ह्रीं श्रीं लोकमाते नमः । ॐ ह्रीं श्रीं लोकरक्षाकारिण्यै नमः । ॐ ह्रीं श्रीं लोकसङ्ग्रहकारिण्यै नमः ॥ ६२॥ ॐ ह्रीं श्रीं लोलेक्षणायै नमः । ३९० ॐ ह्रीं श्रीं लोलाङ्गायै नमः । ॐ ह्रीं श्रीं लोकपालाभिपूजितायै नमः । ॐ ह्रीं श्रीं लोभनीयस्वरूपायै नमः । ॐ ह्रीं श्रीं लोभमोहनिवारिण्यै नमः ॥ ६३। ॐ ह्रीं श्रीं लोकेशमुख्यवन्द्यायै नमः । ॐ ह्रीं श्रीं लोकबन्धुप्रहर्षिण्यै नमः । ॐ ह्रीं श्रीं वपुष्मद्वररूपायै नमः । ॐ ह्रीं श्रीं वत्सलायै नमः । ॐ ह्रीं श्रीं वरदायिन्यै नमः ॥ ६४॥ ॐ ह्रीं श्रीं वर्धिष्णुवारिनिवहायै नमः । ४०० ॐ ह्रीं श्रीं वक्रावक्रस्वरूपिण्यै नमः । ॐ ह्रीं श्रीं वरण्डकसुपात्रायै नमः । ॐ ह्रीं श्रीं वनौषधिविवर्धिन्यै नमः ॥ ६५॥ ॐ ह्रीं श्रीं वज्रगर्भायै नमः । ॐ ह्रीं श्रीं वज्रधरायै नमः । ॐ ह्रीं श्रीं वशिष्ठादिमुनिस्तुतायै नमः । ॐ ह्रीं श्रीं वामायै नमः । ॐ ह्रीं श्रीं वाचस्पतिनुतायै नमः । ॐ ह्रीं श्रीं वाग्मिन्यै नमः । ॐ ह्रीं श्रीं वग्विकासिन्यै नमः ॥ ६६॥ ४१० ॐ ह्रीं श्रीं वाद्यप्रियायै नमः । ॐ ह्रीं श्रीं वाराह्यै नमः । ॐ ह्रीं श्रीं वाग्यतप्रियकूलिन्यै नमः । ॐ ह्रीं श्रीं वाद्यवर्धनपानीयायै नमः । ॐ ह्रीं श्रीं वाटिकावर्धिनीतटायै नमः ॥ ६७॥ ॐ ह्रीं श्रीं वानप्रस्थजनावासायै नमः । ॐ ह्रीं श्रीं वार्वटश्रेणिरञ्जितायै नमः । ॐ ह्रीं श्रीं विक्रयायै नमः । ॐ ह्रीं श्रीं विकसद्वक्त्रायै नमः । ॐ ह्रीं श्रीं विकटायै नमः । ४२० ॐ ह्रीं श्रीं विलक्षणायै नमः ॥ ६८॥ ॐ ह्रीं श्रीं विद्यायै नमः । ॐ ह्रीं श्रीं विष्णुप्रियायै नमः । ॐ ह्रीं श्रीं विश्वम्भरायै नमः । ॐ ह्रीं श्रीं विश्वविमोहिन्यै नमः । ॐ ह्रीं श्रीं विश्वामित्रसमाराध्यायै नमः । ॐ ह्रीं श्रीं विभीषणवरप्रदायै नमः ॥ ६९॥ ॐ ह्रीं श्रीं विन्ध्याचलोद्भवायै नमः । ॐ ह्रीं श्रीं विष्टिकर्त्र्यै नमः । ॐ ह्रीं श्रीं विबुधस्तुतायै नमः । ४३० ॐ ह्रीं श्रीं वीणास्यवर्णितयशसे नमः । ॐ ह्रीं श्रीं वीचिमालाविलोलितायै नमः ॥ ७०॥ ॐ ह्रीं श्रीं वीरव्रतरतायै नमः । ॐ ह्रीं श्रीं वीरायै नमः । ॐ ह्रीं श्रीं वीतरागिजनैर्नुतायै नमः । ॐ ह्रीं श्रीं वेदिन्यै नमः । ॐ ह्रीं श्रीं वेदवन्द्यायै नमः । ॐ ह्रीं श्रीं वेदवादिजनैः स्तुतायै नमः ॥ ७१॥ ॐ ह्रीं श्रीं वेणुवेलासमाकीर्णायै नमः । ॐ ह्रीं श्रीं वेणुसंवादनप्रियायै नमः । ४४० ॐ ह्रीं श्रीं वैकुण्ठपतिसम्प्रीतायै नमः । ॐ ह्रीं श्रीं वैकुण्ठलग्नवामिकायै नमः ॥ ७२॥ ॐ ह्रीं श्रीं वैज्ञानिकधियोर्लक्ष्यायै नमः । ॐ ह्रीं श्रीं वैतृष्ण्यकारिवारिण्यै नमः । ॐ ह्रीं श्रीं वैधात्रनुतपादाब्जायै नमः । ॐ ह्रीं श्रीं वैविध्यप्रियमानसायै नमः ॥ ७३॥ ॐ ह्रीं श्रीं शर्वर्यै नमः । ॐ ह्रीं श्रीं शवरीप्रीतायै नमः । ॐ ह्रीं श्रीं शयालवे नमः । ॐ ह्रीं श्रीं शयनप्रियायै नमः । ४५० ॐ ह्रीं श्रीं शत्रुसम्मोहिन्यै नमः । ॐ ह्रीं श्रीं शत्रुबुद्धिघ्न्यै नमः । ॐ ह्रीं श्रीं शत्रुघातिन्यै नमः ॥ ७४॥ ॐ ह्रीं श्रीं शाम्भव्यै नमः । ॐ ह्रीं श्रीं श्यामलायै नमः । ॐ ह्रीं श्रीं श्यामायै नमः । ॐ ह्रीं श्रीं शारदाम्बायै नमः । ॐ ह्रीं श्रीं शार्ङ्गिण्यै नमः । ॐ ह्रीं श्रीं शिवायै नमः । ॐ ह्रीं श्रीं शिवप्रियायै नमः । ४६० ॐ ह्रीं श्रीं शिष्टायै नमः । ॐ ह्रीं श्रीं शिष्टाचारानुमोदिन्यै नमः ॥ ७५॥ ॐ ह्रीं श्रीं शीघ्रायै नमः । ॐ ह्रीं श्रीं शीतलायै नमः । ॐ ह्रीं श्रीं शीतगन्धपुष्पादिमण्डितायै नमः । ॐ ह्रीं श्रीं शुभान्वितजनैर्लभ्यायै नमः । ॐ ह्रीं श्रीं शुनासीरादिसेवितायै नमः ॥ ७६॥ ॐ ह्रीं श्रीं शूलिन्यै नमः । ॐ ह्रीं श्रीं शूलघृक्पूज्यायै नमः । ॐ ह्रीं श्रीं शूलादिहरवारिण्यै नमः । ४७० ॐ ह्रीं श्रीं श‍ृङ्गाररञ्जिताङ्गायै नमः । ॐ ह्रीं श्रीं श‍ृङ्गारप्रियनिम्नगायै नमः ॥ ७७॥ ॐ ह्रीं श्रीं शैवलिन्यै नमः । ॐ ह्रीं श्रीं शेषरूपायै नमः । ॐ ह्रीं श्रीं शेषशाय्यभिपूजितायै नमः । ॐ ह्रीं श्रीं शोभनायै नमः । ॐ ह्रीं श्रीं शोभनाङ्गायै नमः । ॐ ह्रीं श्रीं शोकमोहनिवारिण्यै नमः ॥ ७८॥ ॐ ह्रीं श्रीं शौचप्रियायै नमः । ॐ ह्रीं श्रीं शौरिमायायै नमः । ४८० ॐ ह्रीं श्रीं शौनकादिमुनिस्तुतायै नमः । ॐ ह्रीं श्रीं शंसाप्रियायै नमः । ॐ ह्रीं श्रीं शङ्कर्यै नमः । ॐ ह्रीं श्रीं शङ्कराचार्यादिसेवितायै नमः ॥ ७२॥ ॐ ह्रीं श्रीं शंवर्धिन्यै नमः । ॐ ह्रीं श्रीं षडारातिनिहन्त्र्यै नमः । ॐ ह्रीं श्रीं षट्कर्मिसंश्रयायै नमः । ॐ ह्रीं श्रीं सर्वदायै नमः । ॐ ह्रीं श्रीं सहजायै नमः । ॐ ह्रीं श्रीं सन्ध्यायै नमः । ४९० ॐ ह्रीं श्रीं सगुणायै नमः । ॐ ह्रीं श्रीं सर्वपालिकायै नमः ॥ ८०॥ ॐ ह्रीं श्रीं सर्वस्वरूपायै नमः । ॐ ह्रीं श्रीं सर्वेज्यायै नमः । ॐ ह्रीं श्रीं सर्वमान्यायै नमः । ॐ ह्रीं श्रीं सदाशिवायै नमः । ॐ ह्रीं श्रीं सर्वकर्त्र्यै नमः । ॐ ह्रीं श्रीं सर्वपात्र्यै नमः । ॐ ह्रीं श्रीं सर्वस्थायै नमः । ॐ ह्रीं श्रीं सर्वधारिण्यै नमः ॥ ८१॥ ५०० ॐ ह्रीं श्रीं सर्वधर्मसुसन्धात्र्यै नमः । ॐ ह्रीं श्रीं सर्ववन्द्यपदाम्बुजायै नमः । ॐ ह्रीं श्रीं सर्वकिल्बिषहन्त्र्यै नमः । ॐ ह्रीं श्रीं सर्वभीतिनिवारिण्यै नमः ॥ ८२॥ ॐ ह्रीं श्रीं सावित्र्यै नमः । ॐ ह्रीं श्रीं सात्त्विकायै नमः । ॐ ह्रीं श्रीं साध्व्यै नमः । ॐ ह्रीं श्रीं साधुशीलायै नमः । ॐ ह्रीं श्रीं साक्षिण्यै नमः । ॐ ह्रीं श्रीं सिताश्मरप्रतीरायै नमः । ५१० ॐ ह्रीं श्रीं सितकैरवमण्डितायै नमः ॥ ८३॥ ॐ ह्रीं श्रीं सीमान्वितायै नमः । ॐ ह्रीं श्रीं सीकराम्भःसीत्काराश्रयकूलिन्यै नमः । ॐ ह्रीं श्रीं सुन्दर्यै नमः । ॐ ह्रीं श्रीं सुगमायै नमः । ॐ ह्रीं श्रीं सुस्थायै नमः । ॐ ह्रीं श्रीं सुशीलायै नमः । ॐ ह्रीं श्रीं सुलोचनायै नमः ॥ ८४॥ ॐ ह्रीं श्रीं सुकेश्यै नमः । ॐ ह्रीं श्रीं सुखदात्र्यै नमः । ५२० ॐ ह्रीं श्रीं सुलभायै नमः । ॐ ह्रीं श्रीं सुस्थलायै नमः । ॐ ह्रीं श्रीं सुधायै नमः । ॐ ह्रीं श्रीं सुवाचिन्यै नमः । ॐ ह्रीं श्रीं सुमायायै नमः । ॐ ह्रीं श्रीं सुमुखायै नमः । ॐ ह्रीं श्रीं सुव्रतायै नमः । ॐ ह्रीं श्रीं सुरायै नमः ॥ ८५॥ ॐ ह्रीं श्रीं सुधार्णवस्वरूपायै नमः । ॐ ह्रीं श्रीं सुधापूर्णायै नमः । ५३० ॐ ह्रीं श्रीं सुदर्शनायै नमः । ॐ ह्रीं श्रीं सूक्ष्माम्बरधरायै नमः । ॐ ह्रीं श्रीं सूतवर्णितायै नमः । ॐ ह्रीं श्रीं सूरिपूजितायै नमः ॥ ८६॥ ॐ ह्रीं श्रीं सृष्टिवर्धिन्यै नमः । ॐ ह्रीं श्रीं सृष्टिकर्तृभिः परिपूजितायै नमः । ॐ ह्रीं श्रीं सेवाप्रियायै नमः । ॐ ह्रीं श्रीं सेवधिन्यै नमः । ॐ ह्रीं श्रीं सेतुबन्धादिमण्डितायै नमः ॥ ८७॥ ॐ ह्रीं श्रीं सैकतक्षोणिकूलायै नमः । ५४० ॐ ह्रीं श्रीं सैरिभादिसुखप्रियायै नमः । ॐ ह्रीं श्रीं सोमरूपायै नमः । ॐ ह्रीं श्रीं सोमदात्र्यै नमः । ॐ ह्रीं श्रीं सोमशेखरमानितायै नमः ॥ ८८॥ ॐ ह्रीं श्रीं सौरस्यपूर्णसलिलायै नमः । ॐ ह्रीं श्रीं सौमेधिकजनाश्रयायै नमः । ॐ ह्रीं श्रीं सौशील्यमण्डितायै नमः । ॐ ह्रीं श्रीं सौम्यायै नमः । ॐ ह्रीं श्रीं सौराज्यसुखदायिन्यै नमः ॥ ८९॥ ॐ ह्रीं श्रीं सौजन्ययुक्तसुलभायै नमः । ५५० ॐ ह्रीं श्रीं सौमङ्गल्यादिवर्धिन्यै नमः । ॐ ह्रीं श्रीं सौभाग्यदाननिपुणायै नमः । ॐ ह्रीं श्रीं सौख्यसिन्धुविहारिण्यै नमः ॥ ९०॥ ॐ ह्रीं श्रीं संविधानपरायै नमः । ॐ ह्रीं श्रीं संविदे नमः । ॐ ह्रीं श्रीं सम्भाव्यपददायिन्यै नमः । ॐ ह्रीं श्रीं संश्लिष्टाम्बुधिसर्वाङ्गायै नमः । ॐ ह्रीं श्रीं सन्निधेयजलाश्रयायै नमः ॥ ९१॥ ॐ ह्रीं श्रीं हरिप्रियायै नमः । ॐ ह्रीं श्रीं हंसरूपायै नमः । ५६० ॐ ह्रीं श्रीं हर्वसंवर्धिन्यै नमः । ॐ ह्रीं श्रीं हरायै नमः । ॐ ह्रीं श्रीं हनुमत्प्रीतिमापन्नायै नमः । ॐ ह्रीं श्रीं हरिद्भूमिविराजितायै नमः ॥ ९२॥ ॐ ह्रीं श्रीं हाटकालङ्कारभूषायै नमः । ॐ ह्रीं श्रीं हार्यसद्गुणमण्डितायै नमः । ॐ ह्रीं श्रीं हितसंस्पर्शसलिलायै नमः । ॐ ह्रीं श्रीं हिमांशुप्रतिबिम्बितायै नमः ॥ ९३॥ ॐ ह्रीं श्रीं हीरकद्युतियुक्तायै नमः । ॐ ह्रीं श्रीं हीनकर्मविगर्हितायै नमः । ५७० ॐ ह्रीं श्रीं हुतिकर्तृद्विजाधारायै नमः । ॐ ह्रीं श्रीं हूश्छर्दनक्षयकारिण्यै नमः ॥ ९४॥ ॐ ह्रीं श्रीं हृदयालुस्वभावायै नमः । ॐ ह्रीं श्रीं हृद्यसद्गुणमण्डितायै नमः । ॐ ह्रीं श्रीं हेमवर्णाभवसनायै नमः । ॐ ह्रीं श्रीं हेमकञ्चुकिधारिण्यै नमः ॥ ९५॥ ॐ ह्रीं श्रीं होतृणां प्रियकूलायै नमः । ॐ ह्रीं श्रीं होम्यद्रव्यसुगर्भितायै नमः । ॐ ह्रीं श्रीं हंसायै नमः । ॐ ह्रीं श्रीं हंसस्वरूपायै नमः । ५८० ॐ ह्रीं श्रीं हंसिकायै नमः । ॐ ह्रीं श्रीं हंसगामिन्यै नमः ॥ ९६॥ ॐ ह्रीं श्रीं क्षमारूपायै नमः । ॐ ह्रीं श्रीं क्षमापूज्यायै नमः । ॐ ह्रीं श्रीं क्षमापृष्ठप्रवाहिन्यै नमः । ॐ ह्रीं श्रीं क्षमाकर्त्र्यै नमः । ॐ ह्रीं श्रीं क्षमोद्धर्त्र्यै नमः । ॐ ह्रीं श्रीं क्षमादिगुणमण्डितायै नमः ॥ ९७॥ ॐ ह्रीं श्रीं क्षररूपायै नमः । ॐ ह्रीं श्रीं क्षरायै नमः । ५९० ॐ ह्रीं श्रीं क्षरवस्त्वाश्रयायै नमः । ॐ ह्रीं श्रीं क्षपाकरकरोल्लासिन्यै नमः । ॐ ह्रीं श्रीं क्षपाचरहारिण्यै नमः ॥ ९८॥ ॐ ह्रीं श्रीं क्षान्तायै नमः । ॐ ह्रीं श्रीं क्षान्तिगुणोपेतायै नमः । ॐ ह्रीं श्रीं क्षामादिपरिहारिण्यै नमः । ॐ ह्रीं श्रीं क्षिप्रगायै नमः । ॐ ह्रीं श्रीं क्षित्यलङ्कारायै नमः । ॐ ह्रीं श्रीं क्षितिपालसमाहितायै नमः ॥ ९९॥ ॐ ह्रीं श्रीं क्षीणायुर्जनपीयूषायै नमः । ६०० ॐ ह्रीं श्रीं क्षीणकिल्बिषसेवितायै नमः । ॐ ह्रीं श्रीं क्षेत्रियादिनियन्त्र्यै नमः । ॐ ह्रीं श्रीं क्षेमकार्यसुतत्परायै नमः ॥ १००॥ ॐ ह्रीं श्रीं क्षेत्रसंवर्धिन्यै नमः । ॐ ह्रीं श्रीं क्षेत्रैकजीवनाश्रयायै नमः । ॐ ह्रीं श्रीं क्षोणीभृदावृतपदायै नमः । ॐ ह्रीं श्रीं क्षौमाम्बरविभूषितायै नमः ॥ १०१॥ ॐ ह्रीं श्रीं क्षन्तव्यगुणगम्भीरायै नमः । ॐ ह्रीं श्रीं क्षन्तुकर्मैकतत्परायै नमः । ॐ ह्रीं श्रीं ज्ञप्तिवर्धनशीलायै नमः । ६१० ॐ ह्रीं श्रीं ज्ञस्वरूपायै नमः । ॐ ह्रीं श्रीं ज्ञमातृकायै नमः ॥ १०२॥ ॐ ह्रीं श्रीं ज्ञानस्वरूपव्यक्तायै नमः । ॐ ह्रीं श्रीं ज्ञातृसंवर्धिन्यै नमः । ॐ ह्रीं श्रीं अम्बायै नमः । ॐ ह्रीं श्रीं अशोकायै नमः । ॐ ह्रीं श्रीं अञ्जनायै नमः । ॐ ह्रीं श्रीं अनिरुद्धायै नमः । ॐ ह्रीं श्रीं अग्निस्वरूपिण्यै नमः ॥ १०३॥ ॐ ह्रीं श्रीं अनेकात्मस्वरूपायै नमः । ॐ ह्रीं श्रीं अमरेश्वरसुपूजितायै नमः । ॐ ह्रीं श्रीं अव्ययायै नमः । ॐ ह्रीं श्रीं अक्षररूपायै नमः । ६२० ॐ ह्रीं श्रीं अपारायै नमः । ॐ ह्रीं श्रीं अगाधस्वरूपिण्यै नमः ॥ १०४॥ ॐ ह्रीं श्रीं अव्याहतप्रवाहायै नमः । ॐ ह्रीं श्रीं अविश्रान्तक्रियात्मिकायै नमः । ॐ ह्रीं श्रीं आदिशक्त्यै नमः । ॐ ह्रीं श्रीं आदिमायायै नमः । ॐ ह्रीं श्रीं आकीर्णनिजरूपिण्यै नमः ॥ १०५॥ ॐ ह्रीं श्रीं आदृतात्मस्वरूपायै नमः । ॐ ह्रीं श्रीं आमोदपूर्णवपुष्मत्यै नमः । ॐ ह्रीं श्रीं आसमन्तादार्षपादायै नमः । ६३० ॐ ह्रीं श्रीं आमोदनसुपूर्णभुवे नमः ॥ १०६॥ ॐ ह्रीं श्रीं आतङ्कदारणगत्यै नमः । ॐ ह्रीं श्रीं आलस्यवाहनस्थितायै नमः । ॐ ह्रीं श्रीं इष्टदानमहोदारायै नमः । ॐ ह्रीं श्रीं इष्टयोग्यसुभूस्तुतायै नमः ॥ १०७॥ ॐ ह्रीं श्रीं इन्दिरारमणाराध्यायै नमः । ॐ ह्रीं श्रीं इन्दुधृक्पूजनारतायै नमः । ॐ ह्रीं श्रीं इन्द्राद्यमरवन्द्याङ्घ्र्यै नमः । ॐ ह्रीं श्रीं इङ्गितार्थप्रदायिन्यै नमः ॥ १०८॥ ॐ ह्रीं श्रीं ईश्वर्यै नमः । ६४० ॐ ह्रीं श्रीं ईतिहन्त्र्यै नमः । ॐ ह्रीं श्रीं ईतिभीतिनिवारिण्यै नमः । ॐ ह्रीं श्रीं ईप्सूनां कल्पवल्लर्यै नमः । ॐ ह्रीं श्रीं उक्थशीलवत्यै नमः ॥ १०९॥ ॐ ह्रीं श्रीं उच्चायै नमः । ॐ ह्रीं श्रीं उच्चावचपदापगायै नमः । ॐ ह्रीं श्रीं उत्तानगतिवहायै नमः । ॐ ह्रीं श्रीं उत्साहिजनसंसेव्यायै नमः । ॐ ह्रीं श्रीं उत्फुल्लतरुकूलिन्यै नमः ॥ ११०॥ ॐ ह्रीं श्रीं ऊर्जस्विन्यै नमः । ६५० ॐ ह्रीं श्रीं ऊर्जितायै नमः । ॐ ह्रीं श्रीं ऊर्ध्वलोकप्रदायिन्यै नमः । ॐ ह्रीं श्रीं ऋणहर्तृस्तोत्रतुष्टायै नमः । ॐ ह्रीं श्रीं ऋद्धितार्णनिवारिण्यै नमः ॥ १११॥ ॐ ह्रीं श्रीं ऐष्टव्यपदसन्धात्र्यै नमः । ॐ ह्रीं श्रीं ऐहिकामुष्मिकार्थदायै नमः । ॐ ह्रीं श्रीं ओजस्विन्यै नमः । ॐ ह्रीं श्रीं ओजोवत्यै नमः । ॐ ह्रीं श्रीं औदार्यगुणभाजिन्यै नमः ॥ ११२॥ ॐ ह्रीं श्रीं कल्याण्यै नमः । ६६० ॐ ह्रीं श्रीं कमलायै नमः । ॐ ह्रीं श्रीं कञ्जधारिण्यै नमः । ॐ ह्रीं श्रीं कमलावत्यै नमः । ॐ ह्रीं श्रीं कमनीयस्वरूपायै नमः । ॐ ह्रीं श्रीं कटकाभरणान्वितायै नमः ॥ ११३॥ ॐ ह्रीं श्रीं काश्यै नमः । ॐ ह्रीं श्रीं काञ्च्यै नमः । ॐ ह्रीं श्रीं कावेर्यै नमः । ॐ ह्रीं श्रीं कामदायै नमः । ॐ ह्रीं श्रीं कार्यवर्धिन्यै नमः । ६७० ॐ ह्रीं श्रीं कामाक्ष्यै नमः । ॐ ह्रीं श्रीं कामिन्यै नमः । ॐ ह्रीं श्रीं कान्त्यै नमः । ॐ ह्रीं श्रीं कामातिसुन्दराङ्गिकायै नमः ॥ ११४॥ ॐ ह्रीं श्रीं कार्तवीर्यक्रीडिताङ्गायै नमः । ॐ ह्रीं श्रीं कार्तवीर्यप्रबोधिन्यै नमः । ॐ ह्रीं श्रीं किरीटकुण्डलालङ्कारार्चितायै नमः । ॐ ह्रीं श्रीं किङ्करार्थदायै नमः ॥ ११५॥ ॐ ह्रीं श्रीं कीर्तनीयगुणागारायै नमः । ॐ ह्रीं श्रीं कीर्तनप्रियमानसायै नमः । ६८० ॐ ह्रीं श्रीं कुशावर्तनिवासायै नमः । ॐ ह्रीं श्रीं कुमार्यै नमः । ॐ ह्रीं श्रीं कुलपालिकायै नमः ॥ ११६॥ ॐ ह्रीं श्रीं कुरुकुल्लायै नमः । ॐ ह्रीं श्रीं कुण्डलिन्यै नमः । ॐ ह्रीं श्रीं कुम्भायै नमः । ॐ ह्रीं श्रीं कुम्भीरवाहिन्यै नमः । ॐ ह्रीं श्रीं कूपिकायै नमः । ॐ ह्रीं श्रीं कूर्दनवत्यै नमः । ॐ ह्रीं श्रीं कूपायै नमः । ६९० ॐ ह्रीं श्रीं कूपारसङ्गतायै नमः ॥ ११७॥ ॐ ह्रीं श्रीं कृतवीर्यविलासाढ्यायै नमः । ॐ ह्रीं श्रीं कृष्णायै नमः । ॐ ह्रीं श्रीं कृष्णगताश्रयायै नमः । ॐ ह्रीं श्रीं केदारावृतभूभागायै नमः । ॐ ह्रीं श्रीं केकीशुकपिकाश्रयायै नमः ॥ ११८॥ ॐ ह्रीं श्रीं कैलासनाथसन्धात्र्यै नमः । ॐ ह्रीं श्रीं कैवल्यदायै नमः । ॐ ह्रीं श्रीं कैटभायै नमः । ॐ ह्रीं श्रीं कोशलायै नमः । ७०० ॐ ह्रीं श्रीं कोविदनुतायै नमः । ॐ ह्रीं श्रीं कोमलायै नमः । ॐ ह्रीं श्रीं कोकिलस्वनायै नमः ॥ ११९॥ ॐ ह्रीं श्रीं कौशेय्यै नमः । ॐ ह्रीं श्रीं कौशिकप्रीतायै नमः । ॐ ह्रीं श्रीं कौशिकागारवासिन्यै नमः । ॐ ह्रीं श्रीं कञ्जाक्ष्यै नमः । ॐ ह्रीं श्रीं कञ्जवदनायै नमः । ॐ ह्रीं श्रीं कञ्जपुष्पसदाप्रियायै नमः ॥ १२०॥ ॐ ह्रीं श्रीं कञ्जकाननसञ्चार्यै नमः । ७१० ॐ ह्रीं श्रीं कञ्जमालासुसन्धृतायै नमः ॥ ॐ ह्रीं श्रीं खगासनप्रियायै नमः । ॐ ह्रीं श्रीं खड्गपाणिन्यै नमः । ॐ ह्रीं श्रीं खर्परायुधायै नमः ॥ १२१॥ ॐ ह्रीं श्रीं खलहन्त्र्यै नमः । ॐ ह्रीं श्रीं खट्वाङ्गधारिण्यै नमः । ॐ ह्रीं श्रीं खगगामिन्यै नमः । ॐ ह्रीं श्रीं खादिपञ्चमहाभूतरूपायै नमः । ॐ ह्रीं श्रीं खवर्धनक्षमायै नमः ॥ १२२॥ ॐ ह्रीं श्रीं गणतोषिण्यै नमः । ७२० ॐ ह्रीं श्रीं गम्भीरायै नमः । ॐ ह्रीं श्रीं गणमान्यायै नमः । ॐ ह्रीं श्रीं गणाधिपायै नमः । ॐ ह्रीं श्रीं गणसंरक्षणपरायै नमः । ॐ ह्रीं श्रीं गणस्थायै नमः । ॐ ह्रीं श्रीं गणयन्त्रिण्यै नमः ॥ १२३॥ ॐ ह्रीं श्रीं गण्डक्यै नमः । ॐ ह्रीं श्रीं गन्धसलिलायै नमः । ॐ ह्रीं श्रीं गङ्गायै नमः । ॐ ह्रीं श्रीं गरुडप्रियायै नमः । ७३० ॐ ह्रीं श्रीं गलगण्डापहर्त्र्यै नमः । ॐ ह्रीं श्रीं गदहारिसुवारिण्यै नमः ॥ १२४॥ ॐ ह्रीं श्रीं गायत्र्यै नमः । ॐ ह्रीं श्रीं गाधेयार्चितसत्पदायै नमः । ॐ ह्रीं श्रीं गाथाप्रियायै नमः । ॐ ह्रीं श्रीं गाढवहायै नमः । ॐ ह्रीं श्रीं गारुत्मततटाकिन्यै नमः ॥ १२५॥ ॐ ह्रीं श्रीं गिरिजायै नमः । ॐ ह्रीं श्रीं गिरीशतनयायै नमः । ॐ ह्रीं श्रीं गिरीशप्रेमवर्धिन्यै नमः । ७४० ॐ ह्रीं श्रीं गीर्वाण्यै नमः । ॐ ह्रीं श्रीं गीष्पतिनुतायै नमः । ॐ ह्रीं श्रीं गीतिकाप्रियमानसायै नमः ॥ १२६॥ ॐ ह्रीं श्रीं गुडाकेशार्चनपरायै नमः । ॐ ह्रीं श्रीं गुरूरहःप्रवाहिन्यै नमः । ॐ ह्रीं श्रीं गेहीसर्वार्थदात्र्यै नमः । ॐ ह्रीं श्रीं गेयोत्तमगुणान्यितायै नमः ॥ १२७॥ ॐ ह्रीं श्रीं गोधनायै नमः । ॐ ह्रीं श्रीं गोपनायै नमः । ॐ ह्रीं श्रीं गोप्यै नमः । ७५० ॐ ह्रीं श्रीं गोपालकसदाप्रियायै नमः । ॐ ह्रीं श्रीं गोत्रप्रियायै नमः । ॐ ह्रीं श्रीं गोपवृतायै नमः । ॐ ह्रीं श्रीं गोकुलावृतसत्तटायै नमः ॥ १२८॥ ॐ ह्रीं श्रीं गौर्यै नमः । ॐ ह्रीं श्रीं गौराङ्गिण्यै नमः । ॐ ह्रीं श्रीं गौरायै नमः । ॐ ह्रीं श्रीं गौतम्यै नमः । ॐ ह्रीं श्रीं गौतमप्रियायै नमः । ॐ ह्रीं श्रीं घनप्रियायै नमः । ७६० ॐ ह्रीं श्रीं घनरवायै नमः । ॐ ह्रीं श्रीं घनौघायै नमः । ॐ ह्रीं श्रीं घनवर्धिन्यै नमः ॥ १२९॥ ॐ ह्रीं श्रीं घनार्तिहर्त्र्यै नमः । ॐ ह्रीं श्रीं घनरुक्परिहर्त्र्यै नमः । ॐ ह्रीं श्रीं घनद्युतये नमः । ॐ ह्रीं श्रीं घनपापौघसंहर्त्र्यै नमः । ॐ ह्रीं श्रीं घनक्लेशनिवारिण्यै नमः ॥ १३०॥ ॐ ह्रीं श्रीं घनसारार्तिकप्रीतायै नमः । ॐ ह्रीं श्रीं घनसम्मोहहारिण्यै नमः । ७७० ॐ ह्रीं श्रीं घर्माम्बुपरिहर्त्र्यै नमः । ॐ ह्रीं श्रीं घर्मान्तघर्महारिण्यै नमः ॥ १३१॥ ॐ ह्रीं श्रीं घर्मान्तकालसङ्क्षीणायै नमः । ॐ ह्रीं श्रीं घनागमसुहर्षिण्यै नमः । ॐ ह्रीं श्रीं घट्टद्विपार्श्वानुगतायै नमः । ॐ ह्रीं श्रीं घट्टिन्यै नमः । ॐ ह्रीं श्रीं घट्टभूषितायै नमः ॥ १३२॥ ॐ ह्रीं श्रीं चतुरायै नमः । ॐ ह्रीं श्रीं चन्द्रवदनायै नमः । ॐ ह्रीं श्रीं चन्द्रिकोल्लासचञ्चलायै नमः । ७८० ॐ ह्रीं श्रीं चम्पकादर्शचार्वङ्ग्यै नमः । ॐ ह्रीं श्रीं चपलायै नमः । ॐ ह्रीं श्रीं चम्पकप्रियायै नमः ॥ १३३॥ ॐ ह्रीं श्रीं चलत्कुण्डलचिन्मौलिचक्षुष्यै नमः । ॐ ह्रीं श्रीं चन्दनप्रियायै नमः । ॐ ह्रीं श्रीं चण्डमुण्डनिहन्त्र्यै नमः । ॐ ह्रीं श्रीं चण्डिकायै नमः । ॐ ह्रीं श्रीं चण्डविक्रमायै नमः ॥ १३४॥ ॐ ह्रीं श्रीं चारुरूपायै नमः । ॐ ह्रीं श्रीं चारुगात्र्यै नमः । ७९० ॐ ह्रीं श्रीं चारुचन्द्रसमाननायै नमः । ॐ ह्रीं श्रीं चार्वीक्षणायै नमः । ॐ ह्रीं श्रीं चारुनासायै नमः । ॐ ह्रीं श्रीं चारुपट्टांशुकावृतायै नमः ॥ १३५॥ ॐ ह्रीं श्रीं चारुचन्दनलिप्ताङ्गायै नमः । ॐ ह्रीं श्रीं चार्वलङ्कारमण्डितायै नमः । ॐ ह्रीं श्रीं चामीकरसुशोभाढ्यायै नमः । ॐ ह्रीं श्रीं चापखर्परधारिण्यै नमः ॥ १३६॥ ॐ ह्रीं श्रीं चारुनक्रवरस्थायै नमः । ॐ ह्रीं श्रीं चातुराश्रम्यजीवन्यै नमः । ८०० ॐ ह्रीं श्रीं चित्रिताम्बरसम्भूषायै चित्रायै च नमः । ॐ ह्रीं श्रीं चित्रकलाप्रियायै नमः ॥ १३७॥ ॐ ह्रीं श्रीं चीनकार्तिक्यसम्प्रीतायै नमः । ॐ ह्रीं श्रीं चीर्णचारित्र्यमण्डनायै नमः । ॐ ह्रीं श्रीं चुलुम्पकरणासक्तायै नमः । ॐ ह्रीं श्रीं चुम्बनास्वादतत्परायै नमः ॥ १३८॥ ॐ ह्रीं श्रीं चूडामणिसुशोभाढ्यायै नमः । ॐ ह्रीं श्रीं चूडालङ्कृतपाणिन्यै नमः । ॐ ह्रीं श्रीं चूलकादिसुभक्ष्यायै नमः । ॐ ह्रीं श्रीं चूष्यास्वादनतत्परायै नमः ॥ १३९॥ ८१० ॐ ह्रीं श्रीं चेतोहरस्वरूपायै नमः । ॐ ह्रीं श्रीं चेतोविस्मयकारिण्यै नमः । ॐ ह्रीं श्रीं चेतसां मोदयित्र्यै नमः । ॐ ह्रीं श्रीं चेतसामतिपारगायै नमः ॥ १४०॥ ॐ ह्रीं श्रीं चैतन्यघटिताङ्गायै नमः । ॐ ह्रीं श्रीं चैतन्यलीनभाविन्यै नमः । ॐ ह्रीं श्रीं चोक्ष्यव्यवहारवत्यै नमः । ॐ ह्रीं श्रीं चोद्यप्रकृतिरूपिण्यै नमः ॥ १४१॥ ॐ ह्रीं श्रीं चोक्ष्यस्वरूपायै नमः । ॐ ह्रीं श्रीं चोक्ष्याङ्ग्यै नमः । ८२० ॐ ह्रीं श्रीं चोक्ष्यात्मनां समीपिन्यै नमः । ॐ ह्रीं श्रीं छत्ररूपायै नमः । ॐ ह्रीं श्रीं छटाकारायै नमः । ॐ ह्रीं श्रीं छर्दिन्यै नमः । ॐ ह्रीं श्रीं छत्रकान्वितायै नमः ॥ १४२॥ ॐ ह्रीं श्रीं छत्रप्रियायै नमः । ॐ ह्रीं श्रीं छन्नमुख्यै नमः । ॐ ह्रीं श्रीं छन्दोनुतयशस्विन्यै नमः । ॐ ह्रीं श्रीं छान्दसाश्रितसत्कूलायै नमः । ॐ ह्रीं श्रीं छायाग्राह्यायै नमः । ८३० ॐ ह्रीं श्रीं छिद्रात्मिकायै नमः ॥ १४३॥ var चिदात्मिकायै ॐ ह्रीं श्रीं जनयित्र्यै नमः । ॐ ह्रीं श्रीं जनन्यै नमः । ॐ ह्रीं श्रीं जगन्मात्रे नमः । ॐ ह्रीं श्रीं जनार्तिहायै नमः । ॐ ह्रीं श्रीं जयरूपायै नमः । ॐ ह्रीं श्रीं जगद्धात्र्यै नमः । ॐ ह्रीं श्रीं जवनायै नमः । ॐ ह्रीं श्रीं जनरञ्जनायै नमः ॥ १४४॥ ॐ ह्रीं श्रीं जगज्जेत्र्यै नमः । ८४० ॐ ह्रीं श्रीं जगदानन्दिन्यै नमः । ॐ ह्रीं श्रीं जगदम्बिकायै नमः । ॐ ह्रीं श्रीं जनशोकहरायै नमः । ॐ ह्रीं श्रीं जन्तुजीविन्यै नमः । ॐ ह्रीं श्रीं जलदायिन्यै नमः ॥ १४५॥ ॐ ह्रीं श्रीं जडताघप्रशमन्यै नमः । ॐ ह्रीं श्रीं जगच्छान्तिविधायिन्यै नमः । ॐ ह्रीं श्रीं जनेश्वरनिवासिन्यै नमः । ॐ ह्रीं श्रीं जलेन्धनसमन्वितायै नमः ॥ १४६॥ ॐ ह्रीं श्रीं जलकण्टकसंयुक्तायै नमः । ८५० ॐ ह्रीं श्रीं जलसङ्क्षोभकारिण्यै नमः । ॐ ह्रीं श्रीं जलशायिप्रियायै नमः । ॐ ह्रीं श्रीं जन्मपाविन्यै नमः । ॐ ह्रीं श्रीं जलमूर्तिन्यै नमः ॥ १४७॥ ॐ ह्रीं श्रीं जलायुतप्रपातायै नमः । ॐ ह्रीं श्रीं जगत्पालनतत्परायै नमः । ॐ ह्रीं श्रीं जानक्यै नमः । ॐ ह्रीं श्रीं जाह्नव्यै नमः । ॐ ह्रीं श्रीं जाड्यहन्त्र्यै नमः । ॐ ह्रीं श्रीं जानपदाश्रयायै नमः ॥ १४८॥ ८६० ॐ ह्रीं श्रीं जिज्ञासुजनजिज्ञास्यायै नमः । ॐ ह्रीं श्रीं जितेन्द्रियसुगोचरायै नमः । ॐ ह्रीं श्रीं जीवानां जन्महेतवे नमः । ॐ ह्रीं श्रीं जीवनाधाररूपिण्यै नमः ॥ १४९॥ ॐ ह्रीं श्रीं झषसङ्ख्याकुलाधान्यै नमः । ॐ ह्रीं श्रीं झषराजायुताकुलायै नमः । ॐ ह्रीं श्रीं झञ्झनध्यनिप्रीतायै नमः । ॐ ह्रीं श्रीं झञ्झानिलसमर्दितायै नमः ॥ १५०॥ ॐ ह्रीं श्रीं टट्टरश्रवणप्रीतायै नमः । ॐ ह्रीं श्रीं ठक्कुरश्रवणप्रियायै नमः । ८७० ॐ ह्रीं श्रीं डयनारोहसञ्चार्यै नमः । ॐ ह्रीं श्रीं डमरीवाद्यसत्प्रियायै नमः ॥ १५१॥ ॐ ह्रीं श्रीं डाङ्कृतध्वनिसम्प्रीतायै नमः । ॐ ह्रीं श्रीं डिम्बिकाग्रहणोद्यतायै नमः । ॐ ह्रीं श्रीं ढुण्ढिराजप्रियकरायै नमः । ॐ ह्रीं श्रीं ढुण्ढिराजप्रपूजितायै नमः ॥ १५२॥ ॐ ह्रीं श्रीं तन्तुवाद्यप्रियायै नमः । ॐ ह्रीं श्रीं तन्त्र्यै नमः । ॐ ह्रीं श्रीं तन्त्रिण्यै नमः । ॐ ह्रीं श्रीं तपमानिन्यै नमः । ८८० ॐ ह्रीं श्रीं तरङ्गिण्यै नमः । ॐ ह्रीं श्रीं तटिन्यै नमः । ॐ ह्रीं श्रीं तरुण्यै नमः । ॐ ह्रीं श्रीं तपस्विन्यै नमः ॥ १५३॥ ॐ ह्रीं श्रीं तपिन्यै नमः । ॐ ह्रीं श्रीं तमोहन्त्र्यै नमः । ॐ ह्रीं श्रीं तपत्यै नमः । ॐ ह्रीं श्रीं तत्त्ववेदिन्यै नमः । ॐ ह्रीं श्रीं तत्त्वप्रियायै नमः । ॐ ह्रीं श्रीं तन्वङ्ग्यै नमः । ८९० ॐ ह्रीं श्रीं तपोऽर्थीयसुभूमिकायै नमः ॥ १५४॥ ॐ ह्रीं श्रीं तपश्चर्यावतां त्रात्र्यै नमः । ॐ ह्रीं श्रीं तपिष्णुजनवारिण्यै नमः । ॐ ह्रीं श्रीं तन्द्रादिविघ्नसहर्त्र्यै नमः । ॐ ह्रीं श्रीं तमोजालनिवारिण्यै नमः ॥ १५५॥ ॐ ह्रीं श्रीं तापत्रितयसंहर्त्र्यै नमः । ॐ ह्रीं श्रीं तापापहारिवारिण्यै नमः । ॐ ह्रीं श्रीं तितिक्षुजनसंवासायै नमः । ॐ ह्रीं श्रीं तितिक्षावृत्तिवर्धिन्यै नमः ॥ १५६॥ ॐ ह्रीं श्रीं तीव्रस्पन्दायै नमः । ९०० ॐ ह्रीं श्रीं तीव्रगायै नमः । ॐ ह्रीं श्रीं तीर्थभूवे नमः । ॐ ह्रीं श्रीं तीर्थिकाश्रयायै नमः । ॐ ह्रीं श्रीं तुङ्गकेशरकूलाढ्यायै नमः । ॐ ह्रीं श्रीं तुरासाहादिभिर्नुतायै नमः ॥ १५७॥ ॐ ह्रीं श्रीं तुर्यार्थदाननिपुणायै नमः । ॐ ह्रीं श्रीं तूर्णिन्यै नमः । ॐ ह्रीं श्रीं तूर्णरंहिण्यै नमः । ॐ ह्रीं श्रीं तेजोमय्यै नमः । ॐ ह्रीं श्रीं तेजसोऽब्धये नमः ॥ १५८॥ ९१० ॐ ह्रीं श्रीं तैजसानामधिष्ठात्र्यै नमः । ॐ ह्रीं श्रीं तैतिक्षूणां सहायिकायै नमः । ॐ ह्रीं श्रीं तोषवार्धये नमः । ॐ ह्रीं श्रीं तोषैकगुणिन्यै नमः । ॐ ह्रीं श्रीं तोषभाजिन्यै नमः ॥ १५९॥ ॐ ह्रीं श्रीं तोषिकान्वितभूयुक्तपृष्ठिन्यै नमः । ॐ ह्रीं श्रीं दत्तहस्तायै नमः । ॐ ह्रीं श्रीं दर्पहरायै नमः । ॐ ह्रीं श्रीं दमयन्त्यै नमः । ॐ ह्रीं श्रीं दयार्णवायै नमः ॥ १६०॥ ९२० ॐ ह्रीं श्रीं दर्शनीयायै नमः । ॐ ह्रीं श्रीं दर्शयित्र्यै नमः । ॐ ह्रीं श्रीं दक्षिणोत्तरकूलिन्यै नमः । ॐ ह्रीं श्रीं दस्युहन्त्र्यै नमः । ॐ ह्रीं श्रीं दुर्भरिण्यै नमः । ॐ ह्रीं श्रीं दयादक्षायै नमः । ॐ ह्रीं श्रीं दर्शिन्यै नमः ॥ १६१॥ ॐ ह्रीं श्रीं दानपूज्यायै नमः । ॐ ह्रीं श्रीं दानमानसुतोषितायै नमः । ॐ ह्रीं श्रीं दारकौघवत्यै नमः । ९३० ॐ ह्रीं श्रीं दात्र्यै नमः । ॐ ह्रीं श्रीं दारुणार्तिनिवारिण्यै नमः ॥ १६२॥ ॐ ह्रीं श्रीं दारिद्र्यदुःखसंहर्त्र्यै नमः । ॐ ह्रीं श्रीं दानवानीकनाशिन्यै नमः । ॐ ह्रीं श्रीं दिण्डीरस्वनसन्तुष्टायै नमः । ॐ ह्रीं श्रीं दिवौकससमर्चितायै नमः ॥ १६३॥ ॐ ह्रीं श्रीं दीनानां धनसन्दात्र्यै नमः । ॐ ह्रीं श्रीं दीनदैन्यनिवारिण्यै नमः । ॐ ह्रीं श्रीं दीप्तदीपोल्लासवत्यै नमः । ॐ ह्रीं श्रीं दीपाराधनसत्प्रियायै नमः ॥ १६४॥ ९४० ॐ ह्रीं श्रीं दुरारातिहरायै नमः । ॐ ह्रीं श्रीं दुःखहन्त्र्यै नमः । ॐ ह्रीं श्रीं दुर्वासःसन्नुतायै नमः । ॐ ह्रीं श्रीं दुर्लभायै नमः । ॐ ह्रीं श्रीं दुर्गतिहरायै नमः । ॐ ह्रीं श्रीं दुःखार्तिविनिवारिण्यै नमः ॥ १६५॥ ॐ ह्रीं श्रीं दुर्वारवारिनिवहायै नमः । ॐ ह्रीं श्रीं दुर्गायै नमः । ॐ ह्रीं श्रीं दुर्भिक्षहारिण्यै नमः । ॐ ह्रीं श्रीं दुर्गरूपायै नमः । ९५० ॐ ह्रीं श्रीं दुरन्तदूरायै नमः । ॐ ह्रीं श्रीं दुष्कृतिहारिण्यै नमः ॥ १६६॥ ॐ ह्रीं श्रीं दूनदुःखनिहन्त्र्यै नमः । ॐ ह्रीं श्रीं दूरदर्शिनिषेवितायै नमः । ॐ ह्रीं श्रीं धन्यायै नमः । ॐ ह्रीं श्रीं धनेशमान्यायै नमः । ॐ ह्रीं श्रीं धनदायै नमः । ॐ ह्रीं श्रीं धनवर्धिन्यै नमः ॥ १६७॥ ॐ ह्रीं श्रीं धरणीधरमान्यायै नमः । ॐ ह्रीं श्रीं धर्मकर्मसुवर्धिन्यै नमः । ९६० ॐ ह्रीं श्रीं धामिन्यै नमः । ॐ ह्रीं श्रीं धामपूज्यायै नमः । ॐ ह्रीं श्रीं धारिण्यै नमः । ॐ ह्रीं श्रीं धातुजीविन्यै नमः ॥ १६८॥ ॐ ह्रीं श्रीं धाराधर्यै नमः । ॐ ह्रीं श्रीं धावकायै नमः । ॐ ह्रीं श्रीं धार्मिकायै नमः । ॐ ह्रीं श्रीं धातुवर्धिन्यै नमः । ॐ ह्रीं श्रीं धात्र्यै नमः । ॐ ह्रीं श्रीं धारणारूपायै नमः । ९७० ॐ ह्रीं श्रीं धावल्यपूर्णवारिण्यै नमः ॥ १६९॥ ॐ ह्रीं श्रीं धिप्सुकापट्यहन्त्र्यै नमः । ॐ ह्रीं श्रीं धिषणेन सुपूजितायै नमः । ॐ ह्रीं श्रीं धिष्ण्यवत्यै नमः । ॐ ह्रीं श्रीं धिक्कृतांहसे नमः । ॐ ह्रीं श्रीं धिक्कृताततकर्दमायै नमः ॥ १७०॥ ॐ ह्रीं श्रीं धीरायै नमः । ॐ ह्रीं श्रीं धीमत्यै नमः । ॐ ह्रीं श्रीं धीदायै नमः । ॐ ह्रीं श्रीं धीरोदात्तगुणान्तितायै नमः । ९८० ॐ ह्रीं श्रीं धुतकल्मषजालायै नमः । ॐ ह्रीं श्रीं धुरीणायै नमः । ॐ ह्रीं श्रीं धुर्वहायै नमः । ॐ ह्रीं श्रीं धुन्यै नमः ॥ १७१॥ ॐ ह्रीं श्रीं धूर्तकैतवहारिण्यै नमः । ॐ ह्रीं श्रीं धूलिव्यूहप्रवाहिन्यै नमः । ॐ ह्रीं श्रीं धूम्राक्षहारिण्यै नमः । ॐ ह्रीं श्रीं धूमायै नमः । ॐ ह्रीं श्रीं धृष्टगर्वापहायै नमः । ॐ ह्रीं श्रीं धृत्यै नमः ॥ १७२॥ ९९० ॐ ह्रीं श्रीं धृतात्मन्यै नमः । ॐ ह्रीं श्रीं धृतिमत्यै नमः । ॐ ह्रीं श्रीं धृतिपूज्यशिवोदरायै नमः । ॐ ह्रीं श्रीं धेनुसङ्गतसर्वाङ्गायै नमः । ॐ ह्रीं श्रीं ध्येयायै नमः । ॐ ह्रीं श्रीं धेनुकजीविन्यै नमः ॥ १७३॥ ॐ ह्रीं श्रीं नानारूपवत्यै नमः । ॐ ह्रीं श्रीं नानाधर्मकर्मस्वरूपिण्यै नमः । ॐ ह्रीं श्रीं नानार्थपूर्णावतारायै नमः । ॐ ह्रीं श्रीं सर्वनामस्वरूपिण्यै नमः ॥ १७४॥ १००० ॥ ॐ श्रीनर्मदार्पणमस्तु ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : shrI narmadA sahasranAmAmAvalI
% File name             : narmadAsahasranAmAvalI.itx
% itxtitle              : narmadAsahasranAmAvalI
% engtitle              : narmadAsahasranAmAvalI
% Category              : sahasranAmAvalI, devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Subcategory
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : June 13, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org