नवाष्टकम्

नवाष्टकम्

गौरीं गोष्ठवनेश्वरीं गिरिधरप्रानाधिकप्रेयसीं स्वीयप्राणपरार्धपुष्पपटलीनिर्मञ्छ्यतत्पद्धतिम् । प्रेम्णा प्रानवयस्यया ललितया संलालितां नर्मभिः सिक्तां सुष्ठु विशाखया भज मनो राधामगाधां रसैः ॥ १॥ स्वीयप्रेष्ठसरोवरान्तिकवलत्कुञ्जान्तरे सौरभो- त्फुल्लत्पुष्पमरन्दलुब्धमधुपश्रेणीध्वनिभ्राजिते । माद्यन्मन्मथराज्यकार्यमसकृद्सम्भालयन्तीं स्मरा- मात्यश्रीहरिणा समं भज मनो राधामगाधां रसैः ॥ २॥ कृष्णापङ्गतरङ्गतुङ्गिततरानङ्गासुरङ्गां गिरं भङ्ग्या लङ्गिमसङ्गरे विदधतीं भङ्गं नु तद्रङ्गिणः । फुल्लत्स्मेरसखीनिकायनिहितस्वाशीःसुधास्वादन लब्धोन्मादधुरोद्धुरां भज मनो राधामगाधां रसैः ॥ ३॥ जित्वा पाशककेलिसङ्गरतरे निर्वादबिम्बाधरं स्मित्वा द्विः पणितं धयत्यघहरे सानन्दगर्वोद्धुरे । ईषाछोणदृगन्तकोणमुदयद्रोमञ्चकम्पस्मितं निघ्नन्तीं कमलेन तं भज मनो राधामगाधां रसैः ॥ ४॥ अंसे न्यस्य करं परं बकरिपोर्बाढं सुसख्योन्मदां पश्यन्तीं नवकाननश्रियमिमामुद्यद्वसन्तोद्भवाम् । प्रीत्या तत्र विशाखया किशलयं नव्यं विकीर्णं प्रिय- श्रोत्रे द्राग्दधतीं मुदा भज मनो राधामगाधां रसैः ॥ ५॥ मिथ्यास्वापमनल्पपुष्पशयने गोवर्धनाद्रेर्गुहा- मध्ये प्राग्दधतो हरेर्मुरलिकां हृत्वा हरन्तीं स्रजम् । स्मित्वा तेन गृहीतकण्ठनिकटां भीत्यापसारोत्सुकां हस्ताभ्यां दमितस्तनीं भज मनो राधामगाधां रसैः ॥ ६॥ तूर्णं गाः पुरतो विधाय सखिभिः पूर्णं विशन्तं व्रजे घूर्णद्यौवतकाङ्क्षिताक्षिनटनैः पश्यन्तमस्या मुखम् । श्यामं श्यामदृगन्तविभ्रमभरैरान्दोलयन्तीतरां पद्माम्लानिकरोदयां भज मनो राधामगाधां रसैः ॥ ७॥ प्रोद्यत्कान्तिभरेण बल्लववधूताराः परार्धात्पराः कुर्वाणां मलिनः सदोज्ज्वलरसे रासे लसन्तीरपि । गोष्ठारण्यवरेण्यधन्यगगने गत्यानुराधाश्रितां गोविन्देन्दुविराजितां भज मनो राधामगाधां रसैः ॥ ८॥ प्रीत्या सुष्ठु नवाष्टकं पटुमतिर्भूमौ निपत्य स्फुटं काक्वा गद्गदनिस्वनेन नियतं पूर्णं पठेद्यः कृती । घूर्णन्मत्तमुकुन्दभृङ्गविलसद्राधासुधावल्लरीं सेवोद्रेकरसेण गोष्ठविपिने प्रेम्णा स तां सिञ्चति ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां नवाष्टकं सम्पूर्णम् ।
% Text title            : navAShTakam
% File name             : navAShTakam.itx
% itxtitle              : navAShTakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : navAShTakam
% Category              : devii, rAdhA, raghunAthadAsagosvAmin, stavAvalI, aShTaka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org