नवदुर्गास्तुतिः

नवदुर्गास्तुतिः

शैले वसन्ती परमेश्वरस्य प्रिया शिवानी गिरिराजपुत्री । विद्या प्रशस्ता जगदम्बिका सा चाद्या नमस्ते खलु शैलपुत्री ॥ १॥ शङ्खेन्दुकुन्दसङ्काशां कमण्डलुधरां शिवाम् । चाक्षमालाधरां वन्दे ब्रह्मचारिणीमातरम् ॥ २॥ तप्तकाञ्चनवर्णाभां पूर्णचन्द्राननत्रयाम् । चन्द्रघण्टामहं वन्दे क्रूरदृष्टिसमन्विताम् ॥ ३॥ सुराकुम्भधरां रौद्रीमष्टबाहुसमन्विताम् । हरसिद्धामहं वन्दे शत्रुसंहारकारिणीम् ॥ ४॥ पद्मपुष्पधरां गौरीं महासिंहोपरिस्थिताम् । स्वाङ्के स्कन्दधरां वन्दे शर्वाणीं स्कन्दमातरम् ॥ ५॥ कात्यायनीमहादेवीं शार्दूलोपरिसंस्थिताम् । महाखड्गधरां वन्दे चारुनेत्रत्रयान्विताम् ॥ ६॥ कृष्णां दिगम्बरीं वन्दे गर्दभोपरिसंस्थिताम् । चतुर्भुजां त्रिनेत्रां च कालरात्रीं भयङ्करीम् ॥ ७॥ वृषारूढां महागौरीं त्रिशूलाभयधारिणीम् । कटाक्षविशिखोपेतां वन्दे कल्याणकारिणीम् ॥ ८॥ सिद्धिदात्रीं त्रिनेत्रां च पद्मस्थां किरीटोज्ज्वलाम् । शङ्खचक्रगदापद्मधरां वन्दे यशस्विनीम् ॥ ९॥ इति नन्दप्रदीप्तकुमारविरचिता नवदुर्गास्तुतिः समाप्ता । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : navadurgAstutiH 2
% File name             : navadurgAstutiH2.itx
% itxtitle              : navadurgAstutiH 2
% engtitle              : navadurgAstutiH 2
% Category              : devii, devI, durgA, pradIptakumArananda, nava
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : September 24, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org