श्रीनवदुर्गावन्दनम्

श्रीनवदुर्गावन्दनम्

जगद्-वन्द्या नवदुर्गा देव्यः सुदिव्य-मातरः । आद्यं नुमः शैलपुत्रीं द्वितीयं ब्रह्मचारिणीम् ॥ १॥ चन्द्रघण्टां तृतीयं च कुष्माण्डां चतुर्थं तथा । पञ्चमं स्कन्दमातरं षष्ठं कात्यायनीं नुमः ॥ २॥ कालरात्रिं सप्तमं च महागौरीं नुमोऽष्टमम् । नवमं सिद्धिदात्रीं च सुभक्त्या प्रणता वयम् ॥ ३॥ प्रयच्छन्तु शुभं देव्यः सम्पदां चानुकम्पया । यातु दुर्भावनास्माकं भातु चाध्यात्मिकं बलम् ॥ ४॥ तमो विनश्यतु चित्ते दत्त मोदं हे मातरः ! युष्माकं चरणाम्बुजे सप्रणामं भजामहे ॥ ५॥ आदिशक्ते ! भक्तप्रिये ! देवि दुर्गे ! नमो नमः । एकमेव स्वरूपं ते नवधा परिकीर्त्तितम् ॥ ६॥ शम्भोरर्द्धाङ्गिनी त्वं वै मङ्गला सिद्धिदायिनी । प्रसादैस्ते श्रीसमृद्धिः सुखं शान्तिः प्रवर्द्धताम् ॥ ७॥ क्षमस्व नः सर्वदोषं दुष्टदैत्य-निपातिनि ! तव स्नेह-दृष्टिपातः कष्टं हरतु सर्वदा ॥ ८॥ यातु नाशं पापताप-दुःखशोक-रुजादिकम् । महायुधे ! महामाये ! स्वस्तिं देहि नमोस्स्तु ते ॥ ९॥ नवदुर्गा-वन्दनेयं महादेव्या मुदावहा । कल्याणं तनुतां लोके हरतां कलि-कल्मषम् ॥ १०॥ -- रचयिता : हरेकृष्ण-मेहेरः Copyright Dr.Harekrishna Meher
% Text title            : Navadurga Vandanam
% File name             : navadurgAvandanam.itx
% itxtitle              : navadurgAvandanam (harekRiShNameheravirachitam)
% engtitle              : navadurgAvandanam
% Category              : devii, durgA, nava, hkmeher
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : Stavarchana-Stavakam (Sanskrit Stotra-Kavya)
% Indexextra            : (Text, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : October 16, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org