षट्त्रिंशन्नवमल्लिकास्तवः

षट्त्रिंशन्नवमल्लिकास्तवः

या माता सदसद्विलक्षणपरासंवित्स्वरूपा सदा जाग्रत्स्वप्नसुषुप्तिवृत्तिविलसत्स्फूर्तिः परा वैखरी । इच्छादित्रयधर्मिणी परगुहाहन्ताप्रकाशात्मिका तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १॥ यां मूलाम्बुजकर्णिकाप्रविलसत्कामाख्यपीठे परां सोमार्कानलदीप्तिमक्षरतनुं बालां विमर्शात्मिकाम् । ध्यायन्तः सहसा भजन्ति कवितापाण्डित्यमत्यद्भुतं तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २॥ यामम्भोजमृणालतन्तुसुतनुं विद्युत्सहस्रप्रभां कूजन्तीं कुलकुण्डखेलनपरां प्राणानिलोद्योजनीम् । ओड्याणे परिचिन्तयन्ति कृतिनः पीयूषवर्षाप्तये तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ३॥ यां स्मृत्वा मणिपूरके रविनिभे रौद्रे कृशान्वालये पश्यन्तीं पदवाक्यपद्यरचनापाण्डित्यसंवर्धिनीम् । वक्त्राम्भोरुहसौधनर्तननटीं पश्यन्ति शैवाः सदा तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ४॥ यां ध्यायन्ति विधूतपापहृदया हृत्पुण्डरीकाम्बरे निर्दोषारुणरत्नदीपतुलितां प्रज्ञानसीमन्तिनीम् । संलब्धुं सकलात्मिकां परमनःकायप्रवेशाक्रियां तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ५॥ यां जालन्धरबन्धनोर्ध्वगमनां चक्रे विशुद्धौ शर- ज्ज्योत्स्नाकाशनिभे स्वराक्षरलसद्द्व्यष्टाब्जपत्रान्विते । ध्यायन्त्यात्मसुखानुभूतिममलां लब्धुं चिरञ्जीवितां तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ६॥ यां पश्यन्ति पुराणपुण्यलसिकाः श्रीदेशिकाज्ञाधरा भ्रूमध्यद्विदलाम्बुजप्रविलसच्चान्द्रीकलां शाश्वतीम् । नित्यानन्दसुधासमुद्रलहरीक्रीडानुभूत्यै सदा तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ७॥ यां पार्श्वस्थितहंसवर्णविलसद्बिन्दौ त्रिवर्णात्मिकां प्रद्युम्नीयकलामयीं निजसुखोद्बोधप्रसादोदयाम् । सिद्धान्तार्थरता जितेन्द्रियकणा ध्यायन्त्यभेदाय वै तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ८॥ यामर्धेन्दुसरोरुहेऽर्धशशभृद्रूपे हिमांशुप्रभे पश्यन्त्यात्मसुखाय विस्वनमयीं तत्तन्त्रसङ्ख्यालवैः । हृल्लेखामनुपारगा नियमितप्राणादिसर्वेन्द्रियाः तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ९॥ रोधिन्यम्बुरुहे त्रिकोणरुचिरे ज्योत्स्नानिभे सर्वदा द्वात्रिंशल्लवमाननिस्वनवहां पश्यन्ति यां खेचरीम् । मायाक्रीडनपेशलानिजपदानन्दाप्तयेऽप्यद्भुतं तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १०॥ नादाब्जे वरपद्मरागमणियष्ट्या स्पर्धमानां परां गच्छन्तीं शिवधाम षोडशलवध्यानात्मिकां संविदा । तारानायकभानुसङ्गरसिकाः पश्यन्ति मुद्रान्विताः तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ११॥ नादान्तेऽष्टलवध्वनिप्रकटितां विद्युच्छटाभासुरां यां सव्यस्थितबिन्दुलाङ्गलमिवा स्वं रूपमाबिभ्रतीम् । यान्तीमूर्ध्वकुलं यमादिनिरताः पश्यन्त्यखण्डाप्तये तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १२॥ तिर्यग्बिन्दुयुगस्य वामविचरद्रेखामये निर्मले शक्त्यब्जे तरुणार्करोचिषि च यां पश्यन्ति लक्षेक्षणाः । स्वानन्दाय चतुर्लवस्वनमयीं श्रीपादुकागामिनीं तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १३॥ बिन्द्वाश्लिष्टकृशानुकोणतनुमत्यां व्यापिकायां सदा बालोष्णांशुरुचौ परां लवयुगध्यानात्मिकां संविदम् । यां पश्यन्ति मनीषिणः कुलवधूपादाब्जरेणूद्वहाः तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १४॥ ऊर्ध्वाधोविलसत्सुबिन्दुयुतरेखाम्भोरुहे निर्मले सूर्याभे समनेतिनाम्नि लवनिस्वानात्मिकां चेतनाम् । यां पश्यन्त्यमनस्कयोगविभवायान्तर्मुखाराधकाः तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १५॥ उन्मन्यम्बुरुहे द्विषडदिनमणिज्योतिर्मये चिन्मयीं बिन्द्वाधारसमुल्लसत्सरलसद्रेखामये योगिनः । यां पश्यन्त्यणिमादिविघ्नदलने धीधैर्यविज्ञानिनः तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १६॥ यां धात्रादिविहीनधामरसिकां ज्ञात्रादिविश्रान्तिकाम् आत्मारामपरायणश्रुतिशिरोमौनार्थरूपां शिवाम् । निर्द्वन्द्वात्मपरायणा अनुभवन्त्यानन्दसीमातिगाः तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १७॥ यामाबालबुधाज्ञगोपविदिताहंरूपिणीं सर्वदा सर्वोपप्लवमुक्तधामरमणीं स्वानन्दलीलावतीम् । निस्त्रैगुण्यपरापरेतररसाः स्वेनैव पश्यन्त्यहो तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १८॥ यां प्रज्ञेति वदन्ति केचिदितरे सद्रूपिणीत्यादिमां शून्यं केचिदजेति केचिदपरे जाड्यात्मिकेत्यद्भुतम् । जाड्याजाड्यमयीति केचिदितरे तद्ब्रह्म सर्वात्मकं तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ १९॥ या काष्ठा परमा गतिः परमभूदस्पन्दिनी स्पन्दिनी सृष्ट्वादौ निखिलं चराचरमिदं स्वस्मिन् प्रवेश्येच्छया । क्रीडत्येकरसात्मिकापि बहुधा भातीव या सर्वगा तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २०॥ याहम्प्रत्ययसाक्षिणी जगदुपादानं च निष्कारणं यावस्थात्रयवर्जितापि सकलावस्थात्मिका संविदा । या भोक्तृत्वविलक्षणापि सततं भोक्त्री प्रमोदान्निजात् तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २१॥ सर्वानुग्रहधर्मिणी स्वयमभूत् सादाख्यधर्मेण या लोकानां परमेश्वरी किल तिरोधानेन धर्मेण या । या नाशस्थितिसृष्टिधर्मविभवै रुद्रादिमूर्त्यात्मिका तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २२॥ या सोमार्कमहीजलाग्निमरुदाकाशात्मदेहैः सदा सर्वं विश्वमिदं दधत्यापि परं निर्देहलेपाद्भुतम् । या वेदागमशास्त्रमूलगुरुरप्यव्याजमौनात्मिका तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २३॥ सूक्ष्मात् सूक्ष्मतमा विभोर्विभुतमा या मध्यमा सर्वदा श्रोत्रादेः श्रवणादिरात्मनि चिदाभासो मतौ प्रेरिका । विश्वो जाग्रति तैजसः परमभूत् स्वप्ने सुषुप्तौ सुखं तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २४॥ निर्दोषा सकलान्तरङ्गरमणीयाप्यद्भुतं निष्क्रिया या सर्वेन्द्रियकर्मकर्त्र्यपि सतां पाशाष्टकच्छेदिनी । निर्लोभा निखिलप्रपञ्चममताहन्तात्मिकाप्यद्वयी तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २५॥ अध्वातीतचरित्रवत्यपि सतां सन्मार्गसन्दर्शिनी या पूजाविमुखी नृणां निजपदार्चायां नियन्त्री परम् । सर्वाहङ्कृतिरूपिणी नतजनाहङ्कारविच्छेदिनी तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २६॥ या पञ्चाननमञ्चमध्यविलसत्कामेश्वराङ्कस्थिता नित्या पूजितपादपद्मयुगला नित्योत्सवाह्लादिनी । सर्वानन्दगृहोज्ज्वला गुरुकृपापीयूषट्टग्गोचरा तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २७॥ नैष्कर्म्या स्वयमप्यहो निजकृपापात्रस्य यत् सञ्चितं प्रारब्धम् क्षपयत्यनन्यगतिकं तं याकरोद्देवताम् । निर्धर्मिण्यपि सर्वदा निजनतायानन्ददायिन्यहो तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २८॥ या ब्रह्माण्डजगत्प्रसूरपि सदा तारुण्यवत्यद्भुतं सर्वैश्वर्यरतापि गर्वमदमात्सर्यादिहीना परम् । त्रैलोक्येश्वरराज्ञ्यपि श्रितजनैर्दत्तं प्रगृह्णात्यहो तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ २९॥ या भक्तोत्तमचेतसश्चपलतां हन्त्री कुरङ्गेक्षणा चित्रं कामरिपोर्मनश्चपलतां दात्री स्वरूपेण च । मोहं हन्ति नतस्य मन्दहसितैर्मोहं विधत्ते विभोः तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ३०॥ यस्याः पद्मदलायताक्षिकरुणापात्राणि वाण्यादय- स्तत्तत्कार्यपरा भवन्ति कृतिनो ब्रह्मेन्द्ररुद्रादयः । यस्याः पादसरोजसेवनपरा नन्दन्त्यहो सिद्धयः तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ३१॥ दिव्यश्रीचरणारविन्दविगलत्पीयूषसर्पिः प्लुतं ज्ञानाग्नौ सुमनःस्रुचा जडमिदं दृश्यं तपःसंस्कृतम् । यस्यै भक्तिसतीसमन्वितबुधा जुह्वत्यजस्रं परं तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ३२॥ या श‍ृङ्गाररसोपदेशनगुरुः श्रीकामजेतुः सदा कारुण्यामृतवृष्टिपूर्णजलमुक् श्रीनीलकण्ठप्रिया । पञ्चेषोर्विजयश्रियो ध्वजपटी या शान्तिसीमानटी तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ३३॥ विद्योद्यानमरालिका परशिवोत्सङ्गोल्लसच्छारिका मेनापुण्यसुपञ्जराश्रितशुकी कात्यातनी याम्बिका । श्रीपाण्ड्येश्वरकीर्तिकल्पलतिका काञ्चीपुरीनायिका तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ३४॥ लोकानां परमौषधं भगवदध्वंसाय विद्याप्तये मूकानाममृताब्धिवीचिकवितापाण्डित्यसीमाप्तये । निस्त्रैगुण्यपरात्परस्य मदनोद्रेकाय चित्रं च या तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ३५॥ नित्यैश्वर्यवती महागुणवती सत्पुत्रसम्पद्वती सत्सौभाग्यवती पतिप्रियवती प्राज्ञेश्वरी पार्वती । सत्सौन्दर्यवती शिवव्रतवती साध्वी च या शाश्वती तां नौमि त्रिपुरां परापरमयीं स्वानन्दसंवित्तये ॥ ३६॥ षट्त्रिंशन्नवमल्लिकास्रजमिमां त्यागेशपादार्पितां प्रज्ञासूत्रसुगुम्भितां गुरुकृपानन्दामृताप्लाविताम् । यो धत्ते हृदि मूर्ध्नि निश्चलधिया श्रोत्रेण वाचाथवा तस्मै दास्यति देवता शिवपदं सत्पुत्रसम्पत्सुखम् ॥ ३७॥ इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितः षट्त्रिंशन्नवमल्लिकास्तवः सम्पूर्णः । Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Text title            : ShaTtri.nshanavamallikaastotra
% File name             : navamallika36.itx
% itxtitle              : ShaT.htri.nshannavamallikAstavaH
% engtitle              : Hymn in praise of Goddess Tripurasundari in 36 verses
% Category              : devii, dashamahAvidyA, stotra, tyAgarAja, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Author                : tyAgarAja
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Proofread by          : Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Description-comments  : Hymn in praise of the Devi as Tripurasundari
% Indexextra            : (Scan)
% Latest update         : March 22, 2002, June 26, 2011
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org