श्रीनवयुवद्वन्द्वदिदृक्षाष्टकम्

श्रीनवयुवद्वन्द्वदिदृक्षाष्टकम्

स्फुरदमलमधूलीपूर्णराजीवराज- न्नवमृगमदगन्धद्रोहिदिव्याङ्गगन्धं मिथ इह उदितैरुन्मादितान्तर्विघूर्ण- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ १॥ कनकगिरिखलोद्यत्केतकीपुष्पदीव्य- न्नवजलधरमालाद्वेषिदिव्योरुकान्त्या । सबलमिव विनोदैरीक्षयात्स्वं मिथस्त- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ २॥ निरुपमनवगौरीनव्यकन्दर्पकोटि प्रठितमधुरिमोर्मिक्षालितश्रीनखान्तम् । नवनवरुचिरागैर्हृष्टमिष्टैर्मिथस्त- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ३॥ मदनरसविघूर्णन्नेत्रपद्मान्तनृत्यैः परिकलितमुखेन्दुह्रीविनाम्रं मिथोऽल्पैः । अपि च मधुरवाचं श्रोतुमावर्धिताशं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ४॥ स्मरसमरविलासोद्गारमङ्गेषु रङ्गै- स्तिमितनवसखीषु प्रेक्षमानासु भङ्ग्या । स्मितमधुरदृगन्तैर्ह्रीणसम्फुल्लवक्त्रं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ५॥ मदनसमरचर्याचार्यमापूर्णपुण्य प्रसरनववधूभिः प्रार्थ्यपादानुचर्यम् । स्मररसिकमेकप्राणमन्योन्यभूषं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ६॥ तटमधुरनिकुञ्जे श्रान्तयोः श्रीसरस्यः प्रचुरजलविहारैः स्निग्धवृन्दैः सखीनाम् । उपहृतमधुरङ्गैः पाययात्तन्मिथस्तै- र्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ७॥ कुसुमशररसौघग्रन्थिभिः प्रेमदाम्ना मिथ इह वशवृत्त्या प्रौढयाद्धा निबद्धम् । अखिलजगति राधामाधवाख्यप्रसिद्धं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ८॥ प्रणयमधुरमुच्चैर्नव्ययूनोर्दिदृक्षा ष्टकमिदमतियत्नाद्यः पठेत्स्फारदैन्यैः । स खलु परमशोभापुञ्जमञ्जु प्रकामं युगलमतुलमक्ष्णोः सेव्यमारात्करोति ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीनवयुवद्वन्द्वदिदृक्षाष्टकं सम्पूर्णम् ।
% Text title            : navayuvadvandvadidRRikShAShTakam
% File name             : navayuvadvandvadidRRikShAShTakam.itx
% itxtitle              : navayuvadvandvadidRikShAShTakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : navayuvadvandvadidRRikShAShTakam
% Category              : devii, radha, raghunAthadAsagosvAmin, stavAvalI, devI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org