श्रीपार्वत्यष्टोत्तरशतनामस्तोत्रम्

श्रीपार्वत्यष्टोत्तरशतनामस्तोत्रम्

महेश्वरी महादेवी महेश्वरविमोहिनी । महाप्रभा महामाया महासुरनिषूदनी ॥ १॥ उमा कुमारजननी हिमाचलतनूभवा । भवानी भावनागम्या भवपाशविमोचिनी ॥ २॥ शिवा भवाङ्कनिलया मृगाङ्कसदृशानना । अपङ्का शङ्करी शान्ता हृदयान्तःप्रकाशिनी ॥ ३॥ विजया दुर्जयामेया जयदा जगदीश्वरी । आर्या परापरमयी त्रिपुरा परमेश्वरी ॥ ४॥ कात्यायनी हैमवती शाम्भवी सुम्भमर्दिनी । शाकम्भरी कला कालि भैरवी भयहारिणी ॥ ५॥ नारायणी प्राणमयी शर्वाणी सर्वमङ्गला । अरुणा भूरिकरुणा शरणागतवत्सला ॥ ६॥ हरिणाङ्ककलाभूषा हरिणाक्षा हरप्रिया । भक्तप्रिया भगवती सुदया दनुजादया ॥ ७॥ पङ्कजाक्षसमाराध्या पङ्कजाक्षसहोदरी । किङ्करीमूतगीर्वाणा पङ्कजास्त्रोद्भवेक्षणा ॥ ८॥ ह्रीङ्कारी शबरी तारा मातङ्गी मङ्गलप्रदा । अङ्गीकृतहरार्द्धाङ्गा श‍ृङ्गारशरणानना ॥ ९॥ श‍ृङ्गारनायिका बाला जया सिंहासनेश्वरी । कामेश्वरी च कल्याणी सुन्दरी सुरसेविता ॥ १०॥ चक्रेश्वरी मधुमती पार्वती पद्मलोचना । कोदण्डिनी कुण्डलिनी चामुण्डा चण्डिकाम्बिका ॥ ११॥ चर्च्चिका गिरिजा दुर्गा सर्गस्थित्यन्तकारिणी । सुभगा ललिता गौरी मातामणिर्गृहेश्वरी ॥ १२॥ लोकेश्वरी महाराज्ञी मालिनी मेनकात्मजा । रुद्राणी शङ्करी शर्मदायिनी सर्वसाक्षिणी ॥ १३॥ श्रीविद्या श्रीकरी शक्तिष्षोडशी श्रीदिपूजिता । वाग्वादिनी विन्दुगृहा भवसङ्कटहारणी ॥ १४॥ करपङ्कजसंस्पर्शप्रधूतसुरशासना । पादपल्लवनिष्पिष्टमहिषासुरविग्रहा ॥ १५॥ तरुणार्कसहस्राभतनुच्छायाविजृम्भणा । वदनामोदबिभ्राम्यदलिपालिनिभालका ॥ १६॥ नवकुङ्कुमकस्तूरीतिलकालङ्कृतालिका । अधरारुणिमारक्तमुक्ताशोभितनासिका ॥ १७॥ कनत्कपोलयुगलप्रतिबिम्बितकुण्डला । तमःप्रवाहप्रतिमचिकुरभ्राजिदिङ्मुखा ॥ १८॥ इदमष्टोत्तरशतं पार्वत्यास्सर्वकामदम् । सर्वसम्पत्प्रदं श्रेष्ठं सर्वसौभाग्यपुष्टिदम् ॥ १९॥ सर्वविद्याप्रदं सर्वपुरुषार्थप्रदं परम् । रहस्यमिदमुत्कृष्टं न मीमांसमितस्ततः ॥ २०॥ यः पठेत्परया भक्त्या सन्ध्याकाले समाहितः । स्मरन्नपि महादेवं पार्वतीसहितं शिवम् । स भुक्त्वात्र महाभोगान् शिवलोके महीयते ॥ २१॥ इति पार्वत्यष्टोत्तरशतं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Shri Parvati Ashtottarashatanama Stotram
% File name             : pArvatyaShTottarashatanAmastotram.itx
% itxtitle              : pArvatyaShTottarashatanAmastotram
% engtitle              : pArvatyaShTottarashatanAmastotram
% Category              : devii, aShTottarashatanAma, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description/comments  : See corresponding Namavali
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org